SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ (५२४) राइभोयण अभिधानराजेन्द्रः। राइभोयण अगीताथमिश्राणां तत्र वसतावन्धकारे इयं यतना-'श्रा- एवमेव यदि मृगाणां परोक्षं गृहे गत्वा गृहस्थो भणितगणणोभोगेरंग ति' तथा ते मृगा नाभोगयन्ति तथा दीपस्य स्तथापि याद ते मृगाः कथमपि जानन्ति यथा एतेन साधुना अन्यव्यपदेशेनानयन विधेयम् । अथ गृहस्थोऽन्यव्यपदेशे- गृहस्थो भणितः प्रदीपानयनाय प्रेरितः, तत्राऽप्यपरेण नोनोक्नोऽपि दीपं गृहीत्वा नागच्छति ततस्तमनागतं गृहमपि द्यमानः स तु भगति-सहसाकारेण अनाभोगतो वा मयेदगत्वा प्रज्ञापयन्ति,यथा-दीपमानय । यदि कश्चिद्वारयति तत- मुक्तं मिथ्यादुष्कृतमिति । स्तस्य शिक्षा प्रदातव्या । विशेषचूर्णी तु-श्रराणाणणे कोइ वारे शि' पाठः । अन्येन गृहस्थेनाग्नेरानयने यदि कोऽपि अगी गिहिगम्मि अनिच्छंते, सयमेवाणेइ आवरित्ताणं ।। ताओं वारयति ततस्तस्य नोदना कर्तव्या। जत्थ दुगाई दीवा, ततो मा पच्छकम्मं तु ॥ ८१२ ।। इदमेव भावयति अथ गृहीं प्रदीपमानेतु नेच्छति. ततः स्वयमेव मल्लकसम्पुअम्हेहि अभणिो अ-प्पणाणु आओ णु अम्ह अट्ठाए। टेन वा कापरेण वा कल्पे वा प्रदीपो भवति. तत्रापि यत्रआणेइ इह जोई, अयगोलं मा णिवारेह ।।८०७॥ गृहे द्विकादयो द्वित्रप्रभृतयो दीपाः , ततो गृहादानयति , यदा गृही दक्षतया स्वयमेव ज्योतिरानयति , तं च को कुत इत्याह-'मा पच्छकम्मं तु त्ति यत्रक पव दीपो भवति, प्यगीतार्थो वारयति,तदा स वक्तव्यः, अस्माभिरभणितः स्वः | तत्रापरप्रतापकरणलक्षणं पश्चात्कर्म मा स्यादिति कृत्या योगेन यथेष गृहस्थ श्रात्मनोऽर्थ नुरिति संशये, 'उताहो' ततः प्रदीपो वानेतव्यः ।। अस्मदर्थ ज्योतिरानयति, ततः किमस्माकम् एतदीयया चि ततश्चतया, अत एव तमयोगोलकल्पं मा वारयत । उजोषिऍ आयरिओ, किमिदं अहगम्मि जीवियट्ठी उ । गिहिणं भणंति पुरो, अइतमसमिणं न पस्सिमो किंचि। आयरिए पन्नवणा, नट्ठो य मयो य पब्बइतो ।।१३।। आणिति जइ अवुत्ता, तहेव जयणा निवारेंते ॥१०॥ ज्योतिः प्रतिश्रये सति प्राचार्यो भणति,हन्त किमिदं भवता श्रथ ते गृहस्थाः स्वयं नानयन्ति , ततो गीतार्थी श्रन्य- कृतम् , स प्राह-क्षमाश्रमणा! अहमद्यापि जीवितार्थी, तो व्यपदेशेन तेषां गृहिणां पुरतो भणन्ति-अतितम-अती- विलादिपग्ज्ञिानार्थ मयेत्थं कृतम् , तत प्राचार्यो मातृस्थानेवान्धकारमिति न पश्यामो वयं किञ्चिदपीति । यद्येवमनुक्ताः न तस्य प्रज्ञापनों करोति, हन्त मृत एव त्वं,कुतो भवतो जी. साक्षादभणिताः सन्तो ज्योतिरानयन्ति । ततः सुन्दरमेव । वितं,यत एवं कुर्वन् प्रवजितो नष्टश्च-सन्मार्गपरिभ्रष्टः, मृतयश्च तत्र निवारयति; तस्य यतनया तथैव नोदना कार्या । श्च संयमजीवितविरहितो भवति।। अथ ते गृहस्था अन्यव्यपदेशेनोफ्नं नावबुध्यन्ते तस्सेव य मग्गेणं, वारणलक्खेण निति वसभा उ। ततः किं कर्तव्यमित्याह भूमितियम्मि उ दिद्वे,पञ्चप्पिय मो इमा मेरा ॥१४॥ गंतूण य पनवणा, आणण तह चेव पुचभणियं तु । तस्यैव ज्योतिरानेतुः साधोर्मार्गेण पृष्ठतो वारणलक्ष्येण भणण ऑदायणा असई, पच्छायणामल्लगाईसुं15०६।। निवारणब्याजेन वृषभा गच्छन्ति , ततो भूमित्रिके उच्चागीतार्थैर्गत्वा चशब्दाद् अगत्वाऽपि तत्र स्थितैहिणां प्र रप्रश्रवणकालभूमिलक्षणे दृष्टे सति प्रदीपं समर्पयत, मो' ज्ञापना विधेया,यथा-न पश्यामो वयमत्र बिलादिकं स्थाणुंक इति निपातः पादपूरणे इयं मर्यादा सामाचारी। एटकादिकं वा,अत उद्योतो यथा भवति,तथा कुरुत। एवं परि- खरंटण वण्टियभायण-गहिय निक्खिवण बाहिपडिलेहा स्फुटमभिहताः सन्तः ते प्रदीपस्यानयनं कुर्वन्ति , यद्यगीता बसएहि गहियचित्ता, इयर पसादेंति कल्लाणं ।।८११॥ धो मिवारयति तस्य तथैव नोदनायामयोगोलं मा निवारय येन प्रदीपानयनाय अविरतकः प्रेरितो, येन वा प्रदीप श्राइत्यादिकं पूर्वभाणतमेव द्रष्टव्यम् . ' भणण त्ति' गृहिषु प्रदीपमानयेति प्रज्ञाप्यमानेषु यो ब्रवीति, किमेवं सावद्यप्रवृ नीतः, तस्य खरण्टना कर्त्तव्या , ततोऽसौ वेरिएटकां भाजति कारयसीति, तस्याग्ने मिथ्यादुष्कृतभणनं कर्तव्यम् 'अ नानि च गृहीत्वा निक्खिवण त्ति' बहिः स्थाप्यते, निर्गसह ति 'अथ गृहस्थः प्रदीपमानेतुं नेच्छति , ततः 'श्रादा कछास्माकं गच्छात्न त्वया कार्यम्। ततोऽसौ कैतवनिष्काशियणपच्छायणमल्लगाईसु त्ति ' मृगाणामदर्शने मलगादि तो बहिःस्थितःप्रतिलेखयति.प्रतिक्रमणं च विदधाति । ततो भिः पृच्छा , अद्य प्रदीपः स्वयमेवानेतव्यः। वृषभैहीतचित्ता इतरे मृगा गुरुं प्रसादयन्ति । ततो गुरुवअथेदमुत्तरार्द्ध विवरीषुराह स्तं भूयोऽप्यन्योऽपि पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति । गिहिजोति मग्गंतो, मिगपुरो भणइ चोइरो इणमो । अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्तीत्याहणाभोगेण मउत्तं-मिच्छाकारं भणामि अहं ॥ ८१० ॥ तुम्हय अम्हय अट्ठा, एवमकासी न केवलं सभया । गुहिणां समीपे ज्योतिः-प्रदीपं मृगपुरतो मृगाणां शृण्वता खामेसु गुरुं पविसउ, बहुसुंदरकारओ अम्हं ।।१६।। मने यदि केनचिन्नोदितः किमेवं सावधं कारयसीति? ततो. आर्याः ! युप्माकमस्माकं च सादिप्रत्यपायरक्षणार्थमेष ऽसौ गीतार्थः 'इत्थं भणति'-अनाभोगेन मयेदमुक्तं ततोऽहं एवमकार्षीत् , न केवलं स्वभयादेव । अत आगच्छत , येन मिथ्याकारं भणति , मिथ्यादुष्कृतं प्रयच्छामीत्यर्थः । सर्वेऽपि गुरुं क्षमाश्रमणक्षमयामः,प्रविशतु यहुसुन्दरकारक प्रत्यपायरक्षकतया बहुकल्याणकरोऽस्माकं भूयः प्रतिश्रयम् । एमेव जइ परोक्खं,जाणंति मिगा जहेमिणा भणियो । | एवमुक्ता मृगा वृषभैः सह समागत्य गुरुं प्रसादयन्ति । ततो वत्थ वि चोइजंतो, सहसा णाभोगभो भणइ ॥८११॥ गुरवः यक्ष्यमाण शुवते-पार्याः यूयमपि निर्धर्माणः सञ्जाताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy