SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ राइ भोयण तेनात्मीयलोचनता रात्रौ गृहीत्वा रात्रावेव भुञ्जानस्य वरम: चतुर्थी भङ्गः तस्य चतुर्थभङ्गस्य हमे पयमाणाः प्रायश्चित्तनेदाः वर्तिताः इति निर्गुलिगाथासमासार्थः । अवेनामेव गाथां व्याख्यानयति (२९४) अभिधान राजेन्द्रः । गिरिजन्न ताई व संखडि उक्कोस लेमें चिहथो उ । मंगली, पंथिगवड़गाइ तहओ ।। ७१६ ।। गिरियज्ञो नाम - कोइरादेशेषु सायाह्नकालभावी प्रकरणविशेषः, श्रह चूर्णिकृत् - गिरियज्ञः कोकणादिषु भवति उसूरे ति । विशेष चूर्णिकारः पुनराह - "गिरिजनो मत्तवालसंखडी भन्नइ, सा डाल (लाट) विसर वरिसारते भवइत्ति तदादिषु सखीषु सूर्ये भिमा उत्कृष्टमवगाहिमं यदि अयं लब्ध्वा यावत्प्रतियमतितास्तमुपगतो रविः ततो रात्रौ भुङ इति द्वितीयो भङ्गः तथा दक्षिणापथे कुडवा ईमात्रया महाशमा मडक कियते स देमन्तकाले रुणोदयवेलायाम् अनीटिकायां पक्त्वा धूलीजङ्काय दीयते, तं गृहीत्वा भुञ्जानस्तृतीयो भङ्गः, आडो या प्राततुकामः साधुं विचारभूमी गच्छन्तं दा मलार्थी अनुसू निमन्त्रयेत् पथिकायां पन्थानं प्रति व्रजन्तो निमन्त्रयेयुः, जिकायां या अनुने सबै उच्चलिनुकामाः साधु प्रतिताभयेयुः एवमादिषु वृहीत्वा भुञ्जानस्य तृतीयो भङ्गो भवति । अपव्याख्यानयति 3 इंदिया व सभायगखडी बीमरणं । दिवसे गते भर खामण कलं न हरिहति ।।७१७॥ ज्ञान स्थिता, नत्र ने ए न्दिता - निमन्त्रिताः, स्वयं वा श्रनिमन्त्रिता गताः, ततः संज्ञातकैस्ते संपता अभिहिताय सूर्य मा पर्यटन पपमेय पर्याप्तं प्रदास्याम इति । ते च संयता गताः, भोजनकाले परिवेषणादिप्राणां तेषां विस्मरणमुपागताः तनो यदा लोकस्य यद्दातव्यं तद्दत्तं यश्च कर्त्तव्यं तत्कृतम्। ततः क्षणिकाभूदितेि सति संपतानां सं स्मरणं कृतम् तस्राः पादयोः पतित्या सामन्ति परिवेषयबेरस्माभि न संस्मृताः क्षमण्यमस्मदपरार्ध गृहीच्यमस्मदनुग्रहाय भक्रपानमिति । संयतावते, कल्ये ग्रहीष्यामो नेदानीं रात्राविति । गृहस्थाः प्रश्नयन्ति किं कारणं ? संयताः प्रतिभुवनेसंसत्ताइ न सुज्झर, तरणुजोराहा अभिय दो विउ सिखाई । काले अभए वा मणिदीबुद्दित्तए वेंति ।। ७१८ ॥ रात्री पाने कीटकादिभिः संसक्रम निशु विदिशा-मस्मदर्थे भिक्षामानपरतो मार्गे कीटका दिजन्तूनामाक्रमणं कुरुध्वम् । तच्च यूयं वयं च न पश्यामः, तदा तनुचन्द्रज्योत्स्ना वर्तते । श्रथ कालः कृष्णेऽसौ पक्षो वर्तते, शुक्लपक्षो वा नो रजनी वा चन्द्रो भवेत् ततस्ते गृहस्थाः 'विति' ति ब्रुवते अस्माकं मणि रत्नमस्ति तेन दिवसो विशिष्यते प्रीत्या या उवा पूर्व विद्यते, तेन परिस्फुटः प्रकाशो भवति । एवमुक्ते यदि गृहन्ति भुजन्ते या नदारदं प्रतिमजोरहामणीपदीचे उद्दिन जहलगाएँ दावाई | , गुरुगा गुरुगा क्षेत्रो मूल जम्म ।। ७१६ ॥ Jain Education International , राहूभोषण ज्योत्स्नाया उद्योने भुञ्जानस्य बप्यारी गुरवः मोप गुरवः, प्रदीपप्रकाशे छेदः, उद्दीप्तोद्योते मूलम् । श्रमूनि प्रायधितानि ज्योत्स्नादिपदोपलक्षितानि यथाक्रममघोऽवस्थापमीयानि एतानि जपन्यानि स्थानानि किमुक्रं भवति-प्रस मन्तरेस जघन्यतोऽपि तानि इज्यानि । अथ प्रसङ्गतो यत्प्रायश्चित्तं भवति तद्विभणिपुराहभोय आयमणं, गुरूहिं वसभेहि कुलगणे संधे । " रोवण कायन्त्रा, विझ्या य अभिक्खगहणेणं ॥ ७२० ॥ रात्रौ ज्योत्स्ना प्रकाशादिषु भुक्वा गुरूणां समीपे तेपा-मागमनम् आगतश्यालोचनापरिणतिरन्यथा वा गुरुतां कथि ततो रुरुदुएं कृतं भवद्भिश्रिशाभक्रमासेवितम, इत्युक्ते यदि सम्यगावृत्ता मिथ्यादुष्कृतं न भूयः करिष्याम इति ततब्धनुरयः अथ नावृत्ताः किं तु गुरुवचनानिफर्म कुर्वन्त को नाम दोषो यदि ज्योत्स्नाकाशे दिवसमा शे भुक्तमिति ततः षड्गुरुकाः । वृपभैरभिहिताः - श्रार्याः ! किमेवं गुरूणां वचनमतिक्रामन्ति, यदि वृषभवचने सम्यगावृत्तास्ततः षड्गुरुका एच, अथ वृषभवचनातिक्रमं कुर्वन्ति ततः छेदः, एवं कुलेन कुलस्थविरैर्वा प्रतिनोदितानां सम्यगावसानो छेद एवं अनावृत्तानां मूलम् गणेन स्व नोदिता द्यावृतास्ततो मूलमेव अथ नानास्ततो न स्थाप्यम् । सङ्घस्थविरैर्वा नोदिताः किमिति गण गणस्थविरान वा अतिकामथ इत्युक्रे यद्यावर्त्तन्ते ततोऽनवस्थाप्यमेव, अनावर्तमानानां पराक्रम एषा चारोपण प्राधि दिर्गुरुभादियातिक्रमनिष्णा प्रान् स्थानेभ्यो दक्षिणतः काया रात्रिभस्यैव यद भीग्रहणं पुनरासेवा तनिष्पन्ना वामपार्श्वतः कर्तव्या । यथा एवं पारं ज्योत्स्नाकाशे भुतो चत्वारो गुरव, द्वितीयं वारं परः तृतीयं पारं देवः चतुर्थ पारं पञ्चमं चारमनवस्थाप्यम्, षष्ठं वारं भुञ्जानस्य पाराञ्चिकमाएपा ज्योत्स्नाप्रकाशे प्रायश्चित्तवृद्धिरुक्ता । एवं मणिप्रकाशे, नवरं गुरुभिः प्रतिमोदिता पयात गुरु अथ गुरुवच नमतिक्रामन्ति ततः छेदः, एवं वृषभवचनातिक्रमे मूलं. कुल स्थविगतिक्रमे पाराचिकम अभीक्ष्णमेवान पाराञ्चिकम् । एवं प्रदीपेऽपि दक्षिणनां वामनश्चारोपणाः नवरनिमलस पभातिकमे अनवस्थाप्यं कुलग सङ्घस्थचिरातिक्रमे पाराञ्चिकम् । श्रभीक्ष्णसेवायां तु चतुि परासिया निरमाचायतिक्रमे अनवस्थाप्यम् वृषभकुलगणसङ्घस्थविराणां चतुराणामव्यतिक्रमे पाराचिकसभायां तु त्रिभ पाराञ्चिकम् । एषा प्रथमा नौरसातव्या । द्वितीयादयोऽपि वच्यमाणा एवमेव स्थाप्याः । शिष्यः प्राह -कुलगण संघस्थ यद गुरुतरं प्रायश्चितमु नत्र किं कारणम् ? अत्रोच्यते-पते त्रयोदपि स्थविरा श्राचार्यादपि गयां मन्तव्याः प्रमाणपुरुषतया स्थापितत्वात् । , 7 9 कथं पुनरेते प्रमाणपुरुष उच्यतेतिहि थेरेहि कथं जं, सङ्काणे तं तिगं न बोलेति । हेला व उबर, उवरिमथेरा उ भयन्त्रा ।। ७२१ ।। त्रिभिः कु सङ्घस्थविरैर्यद्—व्यवहारादिविषयं कार्य For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy