SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ (५१२ ) अभिधानराजेन्द्रः । राह भोषण 3 यतः साक्षादेवाऽमी दोषास्तत्रोपलभ्यतेमिच्छतम्मिय भिक्खु, विराहणा होइ संजमायाए । पक्खला खाणुकंटग - विसमदरी बालसा य ।।७०२ || भगवता प्रतिषिद्धं रात्रिभोजनं कुर्वता श्राशाभङ्गः कृतो भवति, तं दृष्टा अन्येऽपि रात्रिभक्ते प्रवर्त्तन्ते, इत्यनवस्थापि स्यात् मिथ्यात्वे मिशन्तो वन्यः- “जहा कालोदाई नाम भिक्खुगो रवणीय एगस्स माहसस्स गिहं भिचट्टाए पविट्ठो, तो माहणी तस्स भिक्खानिमित्तं जाव मज्झे पविसर ताव अंधयारवहलयाए अग्गओ खीलश्रो न दि, तत्थ वडियार तीसे खीलएण कुच्छी फोडिया, सा च गुब्विणी आसि, गब्भो फुरफुरंतो पडिओ, मनो य । सा वि मया, तं दद्धुं लोगेण भणियं श्रदिट्ठधम्माणो ए‍ नि ।” एवं साधुरपि रात्री भिक्षामटन् भगवत्य सर्वशत्यामुत्पादयति विराधना द्विविधा-संयमे आत्मनि च तत्र आत्मविराधना भाव्यते रात्री मार्गमपश्यतः स्खलनं भवति, स्थासुकटकावा पादयोः परितप्यते समन्ति उदरीगर्तः त यो प्रत्यासन वा दृश्येतयोरा पद्रवं कुर्युः। , " गोणे य तेणमादी, उन्भामग एवमाइ आयाए । संजमविराहणाए, छकाया पाणवहमादी || ७०३ ॥ गौ:-बलीवईस्तेन इत्येत सोना आदिशब्दादारक्षिकादयो वातमःकाले पर्यटन्तं गृह्णीयुः, यद्वा स एव साधुरकाले पर्यरेत् तेन आदिशन्दाचारिको वा अभिमरो वा उद्भ्रामको या आरक्षिपुरुषः शक्येत ततध प्रतापनादयो दोएवमादयो दोषा आत्मविराधनाविषया भवन्ति । सानेव भाव - पाणवह पाणगहणे, कप्पट्ठोदागए म संकाउ | मणिमो भवाइ साणे, मोसमिति संकणा ठाणे ॥७०४|| दिवा जीवसंसोदकाम सुप्रत्युपेक्षतया सुखेनैव साधुः परिहर्तुमी रात्री तु दुष्प्रत्युपेक्षतया तेषां परिहारः कर्तुं न शक्यते, अतः प्राणिग्रहणे प्राणमधी भवति कल्पस्थळे पापद्वारोऽगारिणो वयमानाशङ्का भवेत् श्रहमेनापायित इति, तथा कोऽपि साधुरगारिणा भवि तो- रात्री मा मदीयं गृहमायासीरिति ततः श्वानले गृहमा यास्यन्तीति प्रतिज्ञां कृत्वा गतः परमसौ स्थाने स्ववचने न तिष्ठति, ततश्च मृषावादमसौ ब्रूते इति शङ्का गृहस्थस्य स्यात्, एतदुत्तरत्र भावयिष्यति । अथ कल्पस्थके अपद्रावणे यथा शङ्का भवतितदेतदुपदर्शयति इंं सबतिणिसुपं, पडियरई काउ मग्गदारम्मि । समय सोनियम्मिय, देवणं जणस्स आसंका ॥७०५ | काचिदविरतिका रजन्यां सपत्नीसुतं हत्वा ततस्तमभद्वारे कृत्वा कपाटस्य पृष्ठतस्तमवष्टभ्य प्रतिचरति प्रतिजाप्रती तिष्ठति, धमध तदानीं भिक्षार्थमायातः तेन पार्ट मेरि सब दारका सहसैव भूमी पतितः। ततस्तया च देवनं कृतं Jain Education International राइभोषण पूत्कृतमित्यर्थः । यथा - श्राः कृष्टं संयतेन दारको व्यापादित इति, ततश्च जनस्याऽऽशङ्का भवति, किं मन्ये सत्यमेवेदमिति तत्र ग्रहणाकर्षणादयो दोषाः। " अथ पावावे विराधनामाशङ्कां वाह मा निसि मेकं एज, भगाइ एहिंति ते गिहं सुखगा । पुरेतं सिट्ठिपई, भणा मुखओ सि किं जातो ? || ७०६ ॥ एवं चि मे रति कुसु दिजाहि तं च सुराए । खइयं ति य भगमा भगाइ जाणामि ते मुगगए। ७०७|| काचिरितिका कस्याऽपि साधोरुपशान्ता सा तस्य रात्रावप्यागतस्य भक्तपानं प्रयच्छति, तद् दृष्ट्रा तदीयेन भर्त्रा स साधुरभिहितो मा निशि-रात्रौ मदीय को गृहमायासीः ततः साधुर्भवति एयति वदनाति ततः स साधुर्जिद्दादण्डदोषेणाकृष्यमाणः पुनश्च तदीयं गृहमागतवान. पुनरायातं धाविकापतिर्भगति किमेवं त्वं श्वानो जातः, एवं मृषावाददोषमापयते । अथ पयं केनचिदगारि साधुनिशि समागच्छन् प्रतिषिद्धः श्वानले गृहमागमिष्यन्तीति प्रतिकृतवान् अन्यदा च तेनाविरतन दिया भुञ्जानेन महेला भगिता मनिमित्तमय कृपणं स्थापयेः पथाच मम रात्रौ 'भुञ्जानस्य दृष्ट्वा परिवेषयेमः, ः, ततस्तया स्थापितं ततथ शुनकेन भक्षितम् रात्री च सा भणिता परिवेषयत त्कुसणम् । तया भणितं शुनकेन भक्षितम् । स प्राह-जानाम्यहं त्वदीयान् शुनकान्, एवं मृषावादविषयाऽऽशङ्का भवेत् । अथ तृतीयचतुर्थव्रतयोर्विराधनामाशङ्कांच प्रतिपादयति- " सयमेव कोइ लुद्धो, यवहरती तं पड़च कम्मकरी | पाणिगी मे बहुसो य चिरं च संका य ॥७०८|| चिरं च कचिल्लुब्धो भिक्षार्थं प्रविष्टो रजन्यामाकीर्णमिव कीर्ण हिरण्यादि दृष्ट्रा स्वयमेवापहरेत् अथवा तं संयतं प्रतीरथ कर्मकरीकाचिदपहरेत् संयतेन हते भविष्यतीति गृहपतिप्रभृतयश्विन्तयन्तीति बुद्धधाऽस्य दर वेदिति भावः तथा काचिद्वारिकामैथुन " भाषेत तद्वचनाभ्युपगमे चतुर्थजतविराधना । तथाआहारनिमित्तं बहुशः प्रवेशनिर्गमौ कुर्वाणश्विरं चालापसंलापादिभिस्तिष्ठन मैथुनप्रतिषिद्धायां शनैः शन , अथ पञ्चमतविषये विराधनाशङ्कां दर्शयतिअणॉमोगेश भए व पहिला मीस भत्तपा तु । दिजा हिरण्यमादी आवजण संकथादि । ७०६ ॥ कधिदाभोगेन भक्तपानोमिश्रितं हिरण्यादिदान् भ येन वा यथा कयाचिक्षरिकया हिरण्यादिकमपहृतं सा च तं न शक्नोति सोपयितुं वा ततः संयतस्य भक्ष्येण समं दद्यात् प्रत्यनीकतया वा कष्टे श्रेष्टिनः साधोज्यांनामिका प्राक्रनमर्थयति एवं हिरपादिके गृहीने सति कश्चित्रैव मूच्छ्रेया चैकान्ते सङ्गोप्य धारयेत् ततः परिग्रहदोषस्थापतिर्भवति तथा तत्सुर्गादिकं पानसंमिश्रं दीयमानं दवा प्रतिग्रहे जायल्यमानं कचित्यश्येत् तस्य शङ्खा जाये कि ये जानन दृष्टे च मन्ये श्रयं " " For Private & Personal Use Only 3 www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy