SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ गड़ राह / ५०३ श्रभिधानराजेन्द्रः । जता गं सूरिए सव्वमंतरमंडलं उवसंकमित्ता चारं चरति तदाणं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहसिया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिए नवं संवच्छरं श्रयमाणे पढमंसि अहोरचंति भितरं मण्डलं उवसंकमित्ता चारं चरति, ता जया गं सूरिए अभिंतराणंतरं मण्डलं उवसंकमित्ता चारं चरति तदा अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टभागमुहुतेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्टिभागनुहुत्ते अधिया से क्खिममाणे सूरिए दोचंसि अहोर तंसि अन्भन्तरं तच्च मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तच्च मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुते दिवसे भवति चउहिं एगट्ठिभागमुहुतेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स गिबुड्ढेमाणे २ तणिक्खेत्तस्स अभिवुढेमागे २ सव्वबाहिरमंडलं उवसंकभित्ता चारं चरति ता जया णं मूरिए सव्व - अंतरातो मण्डलाच सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वन्भंतरमंडलं पणिवाय एगेणं तेसीतेणं राईदियसतेणं तिमि बावट्ठ एगट्टिभागमुहुत्ते सते दिवसे खेत्तस्स विड्ढित्ता रतणिक्खेत्तस्स - भिवुड्डित्ता चारं चरति तदा गं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुत्ता राती भवति जहाए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस पढमं छम्मासस्स पज्जवसाणे । से पविसमा सूरिए दोच्चं छम्मासं अयमाणे ( आयमाणे ) पढमंसि अहो - रत्तंसि बाहिरातरं मंडलं उवसंकमेत्ता चारं चरति, ता जया गं सूरिए बाहिरातरं मंडलं उवसंकमित्ता चारं चरति तदा गं अट्ठारसमुहुत्ता राती भवति, दोहिं एगट्टिभागमुहुतेहिं अहिए, से पविसमा सूरिए दोचंसि श्रहोरत्तंसि बाहिरं तच्चं मण्डलं उवसंकमित्ता चारं चरति, ता जया गं सूरिए बाहिरं तचं मण्डलं उवसंकमित्ता चारं चरति तदा गं अट्ठारसमुहुत्ता राती भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणा, दुबालसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिए । एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतरातो तयातरं मंडलातो मंडलं संकममाणे दो दो एगट्टिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स गिबुड्ढेमाणे २ दि - वसखेत्तस्स अभिवडेमाणे २ सव्वन्तरं मंडलं उवसंकमिसा चारं चरति सा जया गं सूरिए सव्ववाहिराओ में - एकानेकजातीयवृक्षाणां पङ्गिषु, शा० १ ० १ अ० । रेखायाम्, स्था० ४ ठा० ३३० । रात्रि-स्त्री० । रज्यते इति रात्रिः । रजन्याम्, सा च सूर्यकिरणास्पष्टव्योमखण्डरूशश्चतुर्यामात्मिका । पा० । विशे०। सूत्र० । पक्षस्य पश्चदश रात्रयः ता कहं ते रातीओ आहिताति वदेजा ?, ता एगमेगस्स णं पक्खस्स पारस राई पम्मत्ताओ, तं जहा- पडिवाराई बिदियाराई • जाव पारसा राई, ता एतासि गं पारसहं राईणं पमरस नामधेजा पत्ता, तं जहाउत्तमाय १ सुणक्खत्ता २ एलावच्चा ३ जसोधरा ४ । सोमणसा ५ चैव तथा, सिरिसंभूता ६ य बोद्धव्वा ॥१॥ विजया य ७ वैजयंता, ८ जयंति ६ अपराजिया य १० गच्छा य ११ ॥ समाहारा १२ चैत्र तधा, या १३ य तहा य अतितेया १४ ।। २ ।। देवागंदा १५ निरती रयणीयं गामधे जाई (सूत्र ४८ ) । 'ता' कहमित्यादि, ता इति - पूर्ववत् कथम् केन प्रका रेण, केन क्रमेणेत्यर्थः, रात्रय श्राख्याता इति वदेत् ?, भगवानाह - ' ता एगमेगस्स ए' मित्यादि, ता इति प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश २ रात्रयः प्रज्ञप्ताः, तद्यथा प्रतिपत् प्रतिपत्सम्बन्धिनी प्रथमा रात्रिः, द्वितीयदिवससम्बन्धिनी द्वितीया रात्रिः, एवं पञ्चदशदिवससम्बन्धिनीपञ्चदशी रात्रिः, एतश्च कर्म्ममासापेक्षया द्रष्टव्यम्, तत्रैव पक्षे पक्षे परिपूर्णानां पञ्चदशानामहोरात्राणां सम्भवात् ' ता एसिए' मित्यादि, तत्र पतासां पञ्चदशानां रात्रीणां यथाक्रममभूनि पञ्चदश नामधेयानि प्रज्ञप्तानि तद्यथा- प्रथमा प्रतिपत्सम्बन्धिनी रात्रिरुत्तमा– उत्तमनामा, द्वितीया -सुनक्षत्रा, तृतीया - एलापत्या, चतुर्थी - यशोधरा, पञ्चमी-सौमनसी, षष्ठी श्री सम्भूता, सप्तमी - विजया, अष्टमी-वैजन्ती, नवमी-जयन्ती, दशमी - श्रपराजिता, एकादशी इच्छा, द्वादशी-समाहारा, त्रयोदशी - तेजा, चतुर्दशी - अतितेजा, पञ्चदशी देवानन्दा, श्रमूनि क्रमेण रात्रीणां नामधेयानि भवन्ति । सू० प्र० १० पाहु० । ज्यो० । जं० । चं० प्र० । कल्प० । जइ खलु तस्सेव आदिचस्स संवच्छरस्स सयं अट्ठारसमुहुत्ते दिवसे भवति, सई अट्ठारसमुहुत्ता राती भवति, सई दुवालसमुहुत्ते दिवसे भवति, सई दुवालसमुहुत्ता राती भवती, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दो छम्मासे अथ अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठार समुहुत्ता राती, अस्थि दुवालसमुहुत्ते दिवसे भवति पढमे छम्मासे, दोच्चे छम्मासे णत्थि पम्मरसमुहुत्ते दिवसे भवति णत्थि पम्परसमुहुत्ता राती भवति, तत्थ णं कं हेतुं वदेजा ?, त अयणं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वन्तराए ० जाव विसेसाहिए परिक्खेणं पपत्ते, ता Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy