SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ اساسياه سه ام maxx9Uwील LAMNAo ( ४ ) रयणावलि अभिधानराजेन्द्रः। रयणावलि पञ्च, मासा नव, अष्टादश च दिनानीति । प्रव० २७१ द्वार। ति । बत्तीसइमं करेत्ता सबकामगुणियं पारेति । सन्चका. मगुणियं पारेत्ता चोत्तीसइमं करेति, चोत्तीसइमं करेत्ता तथा च सूत्रम् सधकामगुणियं पारेति । सबकामगुणियं पारेत्ता चोत्तीचउत्थं करेति चउत्थं करेत्ता सं अट्ठाई करेति, चोत्तीस छट्ठाई करेत्ता सम्वकामगुणियं | सव्वकामगुणियं पारेति । सव्व पारेति । सबकामगुणियं पारेत्ता चोत्तीसं करेति, चोत्तीसं | कामगुणियं परित्ता छ8 करेति, करेत्ता सन्चकामगुणियं पारेति । सव्वकामगुणियं पारेत्ता छ8 करेत्ता सव्वकामगुणियं पा बत्तीसं करेति, बत्तीस करेत्ता सब्यकामगुणियं पारेति । रेति । सव्वकामगुणियं पारेत्ता, सबकामगुणियं पारेत्ता तीसं करेति, तीसं करता अट्ठमं करेति अट्ठमं करेत्ता स सव्वकामगुणियं पारेति । सव्वकामगुणियं पारेत्ता अ-- व्वकामगुणियं पारेति । सव्वका ट्ठावीसं करेति , अट्ठावीसं करेत्ता सव्वकामगुणियं-- मगुणियं पारेत्ता अट्ठ छट्ठाई क पारेति । सव्वकामगुणियं पारेत्ता छन्वीसं करेति, रेति, अट्ठ छट्ठाई करेत्ता सबका छव्वीसं करेत्ता सम्बकामगुणियं पारेति । सव्वकामगुणियं मगुणियं पारेति । सव्वकामगुणि पारेत्ता चउवीसं करेति, चउवीसं करेत्ता सव्वकामगुणियं यं पारेत्ता, चउत्थं करेति, चउ- यं पारेति । सव्वकामगुणियं पारेत्ता बावीसं करेति, बावीत्थं करेत्ता सव्वकामगुणियं पा- सं करेत्ता सव्वकामगुणियं पारेति । सव्वकामगुणियं पाररेति । सव्वकामगुणियं पारेत्ता| त्तावीसं करेति. वीसं करेत्ता सव्वकामगुणियं पारेति । छटुं करेति, छटुं करेत्ता सव्व- सव्वकामगुणियं पारत्ता अट्ठारसं करेति, अट्ठारसं करेता कामगुणियं पारेति । सव्वकाम- सव्वकामगुणियं पारेति । सन्चकामगुणियं पारेत्ता सोलससं | गुणियं पारेत्ता अट्ठमं करेति, अ- करेति, सोलसमं करेत्ता सबकामगुणियं पारेति । सबकादुमं करेत्ता सबकामगुणियं पा- मगुणियं पारेत्ता चोदसमं करेति, चोद्दसमं करेत्ता सम्म रेति । सम्बकामगुणियं पारेत्ता | कामगुणियं पारेति । सव्वकामगुणियं पारेत्ता बारसमं करेदसमं करेति , दसमं करेत्ता, | ति, बारसमं करेत्ता सव्वकामगुणियं पारेति । सव्वकामसव्वकामगुणियं पारेति । सव्व-| णियं पारेत्ता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं कामगुणियं पारेता दुवाल-- | पारेति । सव्वकामगुणियं पारेत्ता अदुमं करेति, अट्ठमं समं करेति, वालसमं करेत्ता सव्वकामगुणियं पा- करेत्ता सव्वकामगुणियं पारेति । सव्वकामगुणियं पारेता रेति । सव्वकामगुणियं पारेत्ता चोद्दसमं करेति, चो- छटुं करेति, छटुं करेत्ता सव्वकामगुणियं पारेति । सबइसमं करेत्ता सम्बकामगुणियं पारेति । सव्वकामगु- कामगुणियं पारत्ता चउत्थं करेति, चउत्थं करेत्ता सबणियं पारेत्ता सोलसमं करेति,सोलसमं करेत्ता सव्यकामगु- कामगुणियं पारेति । सव्वकामगुणियं पारेत्ता अट्ठ छट्ठाई णियं पारेति । सब्बकामगुणियं पारेत्ता अट्ठारसमं करे- करेति, अट्ठ छट्ठाई करेत्ता सव्वकामगुणियं पारेति । सव्व ति, अट्ठारसमं करेत्ता सव्वकामगुणियं पारेति । सम्बकाम | कामगुणियं पारेत्ता अट्ठमं करेति, अमटुं करेत्ता सव्वकाम गुणियं पारेत्ता वीसइमं करेति, वीसइमं करेत्ता सय्य- गणियं पारति । सव्वकामगुणियं पारेता अट्ठावीसं करेकानगाणयं पारेति । सव्वकामगुणियं पारेत्ता बावीसइ- ति, अट्ठावीसं करेत्ता सव्यकामगुणियं पारेति । सव्वकाममं करेति , बावीसइमं करेत्ता सव्वकामगुणियं पारे- गुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सव्वकामति । सम्बकामगुणियं पारेत्ता चउवीसइमं करेति, चउ-| गुणियं पारेति । एवं खलु एमा रयणावलीए तवोकम्मवीसइमं करेत्ता सबकामगुणियं पारति । सव्वकामगुणि- | स्स पढमा परिवाडी । एगणं संवच्छरेणं तिहिं मासेहिं य पारेत्ता छब्बीसइमं करति, छब्बीसइमं करेत्ता सव्यका- | बावीसाए य अहोरत्तेहिं अहासुत्ता जाव पारामगुणिय पारेति । सव्वकामगुणियं पारेत्ता अट्ठावीसइमं करे- हिया भवति । तदाणंतर च णं दोच्चाए परिवाडीए ति,अट्ठावीसइमं करेत्ता सव्वकामगुणियं पारेति । सबकाम- | चउत्थं करेति, विगतिवज्जं पारति । विगतिवज्जं पारेता गुणियं पारेत्ता तीसइमं करेति, तीसइमं करेत्ता सबका- | छठें करेति छठें कोत्ता विगतिवज्जं पारेति । एवं मगुणियं पारेति । सयकामगुणियं पारेत्ता बनीसदमं करे- | जहा पढमाए वि नवरं सव्वपारणते विगतिवज्जं पारेति Jain Education Internal 3 www.jainelibrary.org ||0|aulailawanRRORISM GOKANA اس الاسم له سه | س س س سمس اس اس :اس له سه | لسه الله له سه له | اسم اسم اس سے اس اسم الله اسم سه For Private & Personal Use Only
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy