SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ( ४८६) अभिधानराजेन्द्रः । रयण 9 । नवरं रजतं रूप्यम् हिरवं रूपकादि पाषाणा-विजा तीयरत्नानि मणयो जात्यानि तिनिशो-वृक्षविशेषः - मिलामि ऊचत्राणि कष्टानि श्रीपयदिफलकादीनि य मणि सिंहादीनां दन्ता गजादीनां वालाः चमर्यादीनां द्रधान-पिप्पल्यादीनि इति गाथाद्वयार्थः । दश०६०३ उ० ( मानुषत्वदभ्ये रत्नदृष्टान्तः 'माणुसन्त शब्देऽ स्मिन्नैव भागे २४७ पृष्ठे गतः ) ( चक्रिणः चतुर्दश रत्नानि 'चक्कवट्टि ' शब्दे तृतीयभागे ११०२ पृष्ठे दृश्यानि ) स्वजातीयमध्ये समुत्कर्षवति वस्तुनि, स० १४ सम० । स्था० । पर्वतस्याग्रिकोणीयकूटे, डी० सुवप्रविजये राजधान्याम्, स्त्री० ! स्था० २ ठा० ३ उ० । रदन - न० । दन्ते, "दसणा रयणा दंता " पाइ० ना० ११० | गाथा । रयणकंड - रत्नकाण्ड - न० । रत्नप्रभायाः पृथिव्याः षोडशविधरत्नमये प्रथमकाण्डे, स०८ सम० । रयणकरंडग-- रत्नकरण्डक - पुं० । रत्नानां रक्षणपुटके, रा० । तद्वक्तव्यतामाह तेसि णं तोरणाणं पुरतो दो दो चित्ता रयणकरंडगा पता से जहासामए राम्रो चाउरंतचकवसि चि रयणकरंड वेरुलियमणी फालिहं पडलपच्चोयडे साएप्पभाए पएसे सब्यओ समंतातो भासति, उञ्जोइतवतिष्पभासति एवमेव ते विश्चित्ता रयणकरंडगा सातिप्पभाए ते परसे सव्वच समेता भाति, उजवंति तयंति पगासंति रा० । जी० । उत्त० । रयणकूड - रत्नकूट - न० | जम्बूमन्दरस्य उत्तरे रुचकरपतस्य प्रथमकूटे, स्था० ८ ठा० ३ उ० । मानसोत्तरपर्व्वतस्य गरुडस्य वेणुदेवस्य निवासभूते कूटे: स्था० ४ ठा० २ उ० । रयणणिकररासि -- रत्नानिकरराशि - पुं० । रत्ननिकराणामुच्छितसमूहे, कल्प अधि० ३ क्ष -- रयणणिहारा रत्ननिधान १० खरतरगजिनचन्द्र रिशिष्ये, पं० व०५ द्वार । रणतय रत्नत्रय स्वी० शाननचारित्रये अ ', अष्ट० । रयणत्थाल - रत्नस्थाल- न० । रत्नभृतस्थाले, व्य० ६ उ० । रयणत्थि - रत्नार्थिन् त्रिनानि चैर्यादीनि तान्यर्थवतीत्येवंशीला ते रत्नार्थिनः। यद्वा-अर्थ:-प्रयोजनं यते येषां ते तथा रत्नार्थिनः कामेषु दर्श० २ तस्व रणदीव - रत्नद्वीप -- पुं० । लवणसमुद्रमध्यगे स्वनामख्याते द्वीपे, यत्र माकन्दीपुत्रौ तदधिष्ठात्र्या देवतया छलितौ ०१० अ० महा० शाताधर्मकथाङ्ग नवमाध्ययने रत्नद्वीपपेषी मौलशरीरेण समुद्रशोधनार्थं गतेन्युक्रमस्ति परं मौलशरीरेसाम्यत्र गमनं कथं सङ्गच्छते इति ? अत्र शाताम ये रत्नद्वीपमध्ये देवी मौलशरीरेण समुद्रशोधनार्थं गताऽस्ति परं तस्याः मौलशरीरेण गमनप्रतिषेधो ज्ञातो नास्तीति १५ | ही ० ३ प्रका० । Jain Education International 3 रयणमामा रणदीवदेवया - रत्नद्वीपदेवता स्त्री० । रत्नद्वीपस्वामिन्यां देवतायाम्, शा० ९ श्रु० ६ श्र० । रवणदोससिरिपुरणवर - रत्नदो (पक्षी) ससिरिपुरनगर - २० भरतक्षेत्रे जम्बूद्वीपे सिंहलद्वीपे रत्नदो (पश्री) ससिरिपुरनगरे, यत्र चन्द्रगुप्तो राजा तस्य चन्द्रलेखा भार्या । ती० ६ कल्प। रयणपुर - रत्नपुर - पुं० | मालवदेशप्रसिद्धे नगरे, अणु० । (तद्वृत्तम् 'पेढालपुत्त' शब्दे पञ्चमभागे १०८० पृष्ठे विस्तरतो गतम् ) रयणप्पभसूरि - रत्नप्रभसूरि-पुं० | वडगच्छीयदिगम्बरजेतुर्देवसरिशिष्यभद्रेश्वरमूरिशिष्ये, स च विक्रमसंवत् १२३८ वर्षे आसीत् तेन च उपदेशमालाटीका, रानाकरावतारिका - न्थश्च व्यरचिषाताम् । जै० इ० । रयणप्पभा - रत्नप्रभा स्त्री० रत्नानि यजवैर्यादीनि प्रभा स्वरुप यस्यां सा रत्नबलायां रत्नमय्यां गोत्रे धम्मनाम्यां नरकप्रथमपृथिव्याम् प्रशा० १ पद जी० श्री० स० । विपा० । सू० प्र० प्र० । अनु० । स्था० । । इमीसे गं रयणप्पभाते पुढवीए रयणे कंडे दस जोगसयाई बाहल्लेणं पण्णत्ते, इमीसे रयणप्पभाए पुढबीए वह (तं) रे कंडे दस जोयसाई वाले पाने एवं वेरुलिए लोहितक्खे मसारगले हंसगमे पुलए सोगंधिने जोतिर से अंजणे अंजणपुलते रयए जायरूवे अंके फलिहे रुट्ठे जहा रयणे तहा सोलसविधा भाणियव्वा । (सू०७७८) 6 इमीसेरा' मित्यादि येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यतः उपरि मध्येऽधस्ताच्चयस्याः खरकाण्डपङ्कबहुलकाण्ड जलबहुलकाण्डाभिधानाः क्रमेरा षोडशचतुरशीत्यशीतियोजन सहस्रवाहल्या विभागास न्ति, इमीसेति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रनैष प्रभाति शोभते या सा रत्नप्रभा तस्याः पृथिव्याः भूमेर्यत्तत् खरकाण्डं तत्पोडशविधरत्नात्मकत्वात् षोडशविधम्, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद्दश योजनशतानि वाहस्पेन, सहस्रमेकं स्थूलतवेत्यर्थः । चमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथमं सामान्यरत्नास्मर्क शेपालि तद्विशेषमयानि चतुर्दशानामतिदेशमाह'मित्यादि पूर्वमिति पूर्वाभिलापेन सर्वाच्या नि, 'बेरुलिय त्ति वैडूर्यकाण्डम् एवं लोहिताक्षकाण्डं मसारगञ्जकार्ड हंसगर्भकाण्डमेयं सर्वाणि नवरं रजते रूप्यं जातरूपं सुवर्णमेते अपि रत्ने एवेति । स्था० १० डा० ३ उ० । भीमस्य राक्षसेन्द्रस्य अग्रमहिष्याम्, स्था०४ ठा०९. उ० भ० । (अस्याः सर्वा वक्तव्यता' गरय' शब्दे चतुर्थभागे १६०६ पृष्ठे उक्का) , 3 " रयणभूय-रत्नभूत- त्रि० । चिन्तारत्नादिसदृशे भ० ६० ३३ उ० । रयणमणिभेय रत्नमणिभेद ५० रत्नमणिभेदपरिक्षाना 35रमके त्या ४७ खीकलाभेदे ०१०७ क्षण | रयणमाला - रत्नमाला - स्त्री० । रत्नशेखरराजपालिते नगरे, श्रीरत्नमालनगरे, राजाभूद्रत्नशेखरः । सोऽनपत्यतया 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy