________________
मंत
(२३) मंडिय
अमिधानराजेन्द्रः। सो समणो पन्चरो,अद्विहि सह खंडियसएहिं ।१८६३३ मंडुक्की-मण्डूकी-खी । मण्डूक इव परायमस्त्यस्य अच् । व्याख्या पूर्ववत् , नवरम् अर्दवतुर्थः शिष्यशतैः सह प्रव्र- गोरा० डोष । मधिष्ठायाम् . श्रादित्यभक्तायाम् द्राक्षायाम, जितोऽयमिति । विश० । श्रा०म०।
| प्रगल्भ नायिकायाम् , माण्डूकयोषिति , वाव । हरितयन
स्पतिभेदे, प्रज्ञा१पद । महौषधिमेदे च । ती०६ कल्प। मंडियकुच्छि-मण्डितकुक्षि-न० । राजगृहे नगराद् बहिः क्री
मंडग-मंडुक-पुं० । स्वनासस्याते श्राधके. भ० १८ श०७ उ० । डाथ मरिडत कुक्षिवने , उत्त. २० ।
(कथा ‘मडग' शब्दे वक्ष्यते) मंडियपुत्त-मण्डिकयुत्र-पुं० । मण्डिकापानामधेये महावी
मंत-मन्त्र-पु.। मत्रि-अच। गुप्त भाषणे, रहसि कर्तव्यारस्य षष्ठे गणधरे , भ. ३ श.२ उ.। " थेरे मंडियपुत्ते
वधारणार्थयुक्ती, वाच । "रहस्तियं वा मंतं मंतेति ।" आ. णं अट्ठाई समण समाई वाएइ । " कल्प० २ अधि०८
८ चा०२श्रु०१.२०३उ०। राजाऽऽदिकार्याऽऽलोचने, ध०२ क्षण । स०। श्रा. म. (एतदवक्तव्यता 'बंधमोक्खसिद्धि'
अधिशा भूताऽऽदिनिग्रहकारके,(ध०२ अघि०) *काशब्दे पश्चमभागे १२४० पृष्ठे गता।)
राऽऽदिस्याहापर्य्यन्ते ह्रींकाराऽऽदिवर्णविन्यासाऽत्मके शब्नमंडी-मण्डी-स्त्री० । अग्रकूरे , आव० ४ अ०।
भेद वाचः। उत्त० १५ अ० । मन्त्राः प्रणवप्रभृत्तिका प्र
क्षरपद्धतयःपिं०। मन्त्रो देवाधिष्ठितोऽसाधमो वा. क्षरमंडीपाइडिया-मएडाप्राभृतिका-स्त्री० । “मंडीपाहुडिया सा
रचनाविशेषः । पञ्चा० १३ विव० । झा०। प्रव....। हुम्मि पागा अग्गरमडी य । अनम्मि भायणम्मि, का- व्य०। ग० । दर्श० । रा । पाठमात्रसिद्धः पुरुषाधिष्ठानो 5 तो देह साहुस्त ॥१॥” इत्युक्तलक्षणे वस्तुनि, आव० वा मन्त्रः । ध.३ अधिः। “मंतो पुण होइ पढियसिद्धो। " ४०।
पं०भा०१ कल्प । पं. चू०। पं.वानिवृ०। मंडु-मण्डु-पुं० । स्वनामख्याते मुनी, स्था० ७ ठा।
विद्यामन्त्रयोः स्वरूप प्रतिपादयन्नाहमंडक्क-मण्डक-पुं० । मण्डयति वर्षासमयम् । मडि-उक् ।
इत्थी विजाऽभिहिया, पुरिसो मंतो ति तव्विसेसो य । तैलाऽऽदौ ॥ ८।२।६८ ॥ इति प्राकृतसूत्रेण द्वित्वम् । प्रा० विजा ससाहणा वा, साहणरहितो भवे मंतो।। २ पाद । भेके जलजन्तुभेदे, प्रश्न. १ आश्र द्वार । श्रा०म० ।।
खी विद्या अमिहिता, पुरुषो मन्त्र इति अयं तद्विशेषः वि. मगड़कः शालूर इति । व्य०७ उ०। राजगृहनगरस्थो नन्दो द्यामन्त्रयोर्विशेषः । इयमत्र भावना-यत्र मन्त्रदेवता स्त्री सा माणेकारः श्रेष्ठो मृत्वा मण्डूको भूत्वा ततः सौधर्मकल्पस्थ
विद्या ( विद्यास्वरूपम् ' सुयदेवया ' शब्दे वयते) यत्र दर्दुरावत पकविमानस्थइर्दुरसिंहानस्थो दर्दुरदेवो यथा पुरुषो देवता स मन्त्र इति । अथवा-साधनसहिता विद्या, जातस्तथा ज्ञाताध्ययनानां त्रयोदशेऽध्ययने । शा०१ श्रु०१२
साधनरहितो मन्त्रः । शाबराऽऽदिमन्त्रवत् इति तद्विशेषः । अ०। (दर्दुरकथा' दद्दर ' शब्दे पश्चमभागे २४५१ पृछे।
श्रा० म०१ अ०। प्रणवनमःपूर्वके स्वाहान्ते तत्तन्नामरूपे गता)
जिनाऽऽदिमन्त्रे । द्वा०।
मन्त्रन्यासोर्हतो नाम्ना,स्वाहान्तःप्रणवाऽऽदिकः(१४) मंडुक्कजाइपासीविस-मएड़कजात्याशीविष-पुं०। जात्याशी
तथाऽर्हतोऽधिकृतस्य नाम्ना मध्यगतेन प्रणवाऽऽदिकः विषमेदे. स्था०४ ठा. ४ उ० । श्राम । (वक्तव्यता आसीविस' शब्दे द्वितीयभाग ४८६ पृष्ठे गता)
स्वाहान्तश्च मन्त्रन्यासो विधीयते, मननत्राणहेतुत्वेनास्यैव प
रममन्त्रत्वात् । द्वा०५ द्वा०। मंडुक्कज्झयण-मण्डूकाध्ययन-न०। शाताध्ययनानां त्रयो
यदाहदशेऽध्ययन, तत्र राजगृहनगरस्थो नन्दो मणिकारः श्रेष्ठी मृ. मन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च सत्राम । त्वा मरहको भूत्वा दर्दुरदेवो जात इति (शा०१N०१०।
मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात् ॥११॥ प्रश्न । सः । श्राव० । श्रा० चू० ।) उनम् 'दद्दर' शब्दे
मन्त्रन्यासश्च तथा जिनबिम्बे कारयितव्यतयाऽभिप्रेते चतुर्थभागे २४५१ पृष्ठे)
मन्त्रस्य न्यासो विधेयः, कः पुनः स्वरूपेण मन्त्र इत्यामंडुक्काइ-मण्डूकप्लुति-
स्त्रीमण्डकवदुरप्लुत्य गमने,श्रा- ह-प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो शेयः, प्रणवः व०५ अ० । " मंडुक्कगइसरिसो खलु, अहिगारो होइ सुत्त
ॐकारो नमशदश्च ती, पूर्वावादी यस्य तत्प्रणवनम.पू. स्ल" मल्कः शालूरः स यथोत्प्लुत्य गच्छति । व्य०७ उ०। र्यकं, तस्य विवक्षितस्य ऋषभाऽऽर्नाम तमाममन्त्रः परमः
प्रधानो झयो वेदितव्यः । किमित्याह-मननत्राणे ह्यतो नि. मंडुक्कपुत्त-माएडुकप्लुत्य-पुं०। मण्डूकप्लुत्या यो जातोयोनः स माण्डूकप्लुत्यः । ग्रहाणां नक्षत्रयोगेन जायमाने वृषभा
यमात् । हिर्य स्मादतः प्रणवनम पूर्वकानाम्नः सकाशात् शानुजाताऽऽदिषु दशसु योगेषु दशमे योगे, स तु प्रहेण सह वे.
नरक्षणे नियमाद् भवत इति कृत्वा मन्त्र उच्यते, तन्नामै दितव्यः, अन्यस्य मण्डूकप्लुतिगमनासम्भवात् । उक्रं च-स.
वेति ॥ ११ ॥षो० ७ वियः । ध। “बाउकुमाराई वचन्द्रनक्षत्राणि प्रतिनियतगतीनि ग्रहास्त्वनियतगतय इति।
श्रावणं णियणिएहि मंतेहिं ।" तिजनिः-स्वकीयस्वकीयः सू० प्र० १२ पाहु।
मन्त्रैः प्रणवनमःपूर्वकस्वाहान्ततन्नामरूपैः । पञ्चा० २
विव० । स्त्रीणां चतुष्पष्टिकलाऽन्तर्गते कलामेदे, कल्प. १ मंडक्कियासाग-मएकिकाशाक-पुं०। शाकभेदे,उपा० २०।। अधि. ७ क्षण । प्रश्न । औ० । जीवोद्धरणगारुडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org