________________
रज्जु
यानि
ऊधोभावेन चत्वारि चत्वारि बराडकानि जसनाज्याश्च वहिः खण्डकानामभाव एव ततः शर्करामभाषा उपरितनतलादारभ्य दक्षिणवामभागयोः प्रतिपति सिरीजानि भीणि त्रीणि चण्डकानि तावदूयधोमावेन हेयानि यावत्सप्तमपृथिव्या अधस्तनो भागः। ततो बालुकाप्रभावा उपरितलादारभ्य उपरि पार्थयोः बडकयात्पु रतः पुनरपि त्रीणि त्रीणि भडकानि तावदवसेयानि याव त्सप्तमी पृथिषी । ततः पद्मभाषा उपरि तलादारभ्य द्वयोः पाश्वयोः पूर्वोलखण्डकेभ्य परतो हे हे खडके तावदवगस्तव्ये यावत्सप्तमी पृथिवी । ततः पुनरपि धूमप्रभावा आरभ्य चावद्वयेऽपि द्वे द्वे खडके तावद्भवन्ति यावत्सप्तमी पृथिवी ततो भूयोऽपि तमःप्रभाषा भारभ्य पार्श्वद्वयोस्तायदेकैकं स्वराडकं स्थापनीयं यावत् सप्तमी पृथिवी । ततः सप्तम्यामपि पृथिव्यां पूर्वोएडकेभ्यः परत उभयपार्श्वयो एकं प्रतिपािचपति यावत्सर्वास्नी पतिरिति तदेवमधोलोके ऊयथोभावेन सरकान्युक्तानि ।
अथ तमस्तमः प्रभाया आरभ्य रजप्रभा यावत्पृथिवीतिर्यकखण्डकप्रमाणमाह
( ४८० ) अभिधानराजेन्द्रः ।
अडबीसा छब्बीसा, चवीसा बीस सोल (स) दस चउरो । सत्तासु वि पुढवीसुं, तिरियं खड्ड्यगपरिमाणं ॥ ६१७ ॥ सप्तम्यां तमस्तमः प्रभायां नरकपृथिव्यामष्टाविंशतिः खराड कानि तिर्यग्भवन्ति । तत्र सनाज्या बहिरेकपार्श्वे द्वादशद्वितीयपार्श्वेऽपि द्वादश, प्रसनाडीमध्ये च चत्वारीति । तमःप्रभायां पविशतिः खण्डकानि चत्वारि मध्ये बहिर्भागयोबेकादशेति । धूमप्रभायां चतुर्विंशतिः चत्वारि मध्ये उभयपार्श्वयोध दस बरोति। पद्मभायां विंशतिः मध्ये चारि पहिभांगयोधाष्टाष्टाविति । वालुकाप्रभायां पोरामध्ये च त्यादि उभयपार्श्वयोः पद पडित शर्करातिद श खण्डकानि चत्वारि मध्ये, दक्षिणवामभागयोश्च त्रीणि त्रीणीति । रत्नप्रभायां च जलनाडीमध्यगतान्येव खत्वारि तिर्यक्खण्डकानीत्येवं सप्तस्वपि तमस्तमःप्रभाद्यासु पृथिश्रीषु तियंकिरधीनखराडकानां कल्पितचतुरखाकारनभोभागरूपाणां परिमाणं सख्यानां समवसेयमिति ।
काय सफलस्यापि लोकस्य खण्डकसर्वसंख्यामाहपंचसयनारसुत्तर, हेट्ठा तिसयाउ चउर अन्भहिया । अह उडुं अट्ठ सथा, सोलहिया खण्डया सव्वे ॥ १८ ॥ पश्च शतानि द्वादशोत्तराणि द्वादशाधिकानि खराडकानाम् ' हे ति ' अधोलोके भवन्ति । तथाहि - ' अडवीसा' इत्या दिगाथोहान अष्टाविंशत्याचङ्कान मीलयित्वा प्रतिपृथिवीम् अष्टाविंशतिपदविशत्यादिखण्डकसक्योपेतपविश्यसद्भावाच्चतुर्भिर्गुणयेत् । ततो जायन्ते पञ्चशतानि द्वार शोत्तराणीति । उ ति प्रथाधोलोकादनन्तरम्लोके श्रीणि शतानि चतुर्भिरभ्यधिकानि खल्डकानां भचन्ति । तिरियं चउरो दोसुं' इत्यादि माथा द्वितयोदितम esकमीलने यथोक्तसंख्या सद्भावात् सर्वाणि चाधोलोकोसम्बन्धीनि बराडकानि मिलितानि अष्टौ शतानि षोडशाधिकानि (१६) भवन्तीति ।
Jain Education International
"
रज्जु
अथ सर्वस्मिन्नपि लोके यावन्त्यो पावन्त्यो रजवी भवन्ति तावतीदर्शयितुमाह
बत्तीसं रज्जूओ, हेडा रूपगस्स हुंति नायम्या एगोणवीसमुवरिं, ऍगवचा सम्बपिंडेखं ।। ६१६ ॥ रुचकस्य पूर्वोक्तस्वरूपस्याधस्ताद्-अधोलोके इत्यर्थः, शात्रिशद रजयो भवन्ति ज्ञातव्याः । इह फिल त्रिधा रज्जू:सूचीरज्जूः, प्रतररज्जुः, घनरज्जूश्च । तखायामतः - एडकचतुष्टयप्रमाणा बाहल्यतः पुनरेकमा कश्रेणिसूच्याकारव्यवस्थापितखण्डकचतुष्टयनिष्पन्नत्वात्सूधीरज्जुः । तथा एव मा प्रदर्शिता खडकचतु कात्मिका सूचिस्तथैव गुण्यते, अतः प्रत्येकं खण्डकचतुष्टनिष्पन्नसूचीचयात्मिका उपरितनाऽधस्तनखण्डकरद्दिता पोडशखएडकसंख्या प्रतररज्यू संपद्यते । तथा प्रतर एव सूच्या गुणितो देभ्ये विष्कम्भतः पिण्डतथ समसंयचरडकोपेता सर्वतचतुरक्षा धनरज्जू देयांदिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव घनस्येह रूढत्यात् । प्रतररज्जु दीर्घविष्कम्भाभ्यामेव समानपिण्डस्तस्यैकखण्डकमानत्वादिति भावः । एषा च धनरज्जूश्वतुःपण्डिकात्मिका, पूर्वोक्रसूच्या नन्तरोदितोडक प्रमिते प्रतरे गुणिते एतावतामेव चण्डकानां भावात् स्था पना व प्राशुषोडश खडकात्मकप्रतरस्योपरि न वारान् पोड पोट खण्डकानि हत्या भावनीया । तथा च देयंविष्कम्भपिण्डैस्तुल्यो ऽयमापद्यत इति । उक्तं च- "सूईरज्ज्व उहि उखड गहिं सोलसेहि पयररज्जू व चंडसट्टि डगेहि, घणरज्जू होइ विज्ञेया ॥ १ ॥ " ततो द्वादशोत्तरपञ्चशतरूपस्याधोलोक खण्डराशेः प्रतररज्ज्वानयनाय षोडशभिर्मागे हते शातिर भवन्ति । तथा उपरि ऊर्ध्वलोके एकोनविंशतिः प्रतररजवः । चतुरुत्तरशतत्रयस्य षोडशभिर्भागाहारे एकोनविंशतेरेव लभ्यमानत्वात् । तथा सर्वपिण्डेनाधोलोको लोकसम्वन्धिसर्वरज्जूमनेन एकपात्तररञ्जयो भवन्तीति ।
साम्प्रतं धनरज्जूच्यां प्रतिपादयिषुः प्रथमं तावलोकपनीकरणमाह-दाहियो उ दुखण्डा, बामे संधिन विदिपविवरीयं । नाडीजुयातिरज्जू, उड्डाऽहो सत्ततो जाया ।। ६२० ॥ हेडाम वामखंडं, दाहिणपासम्म बसु चिचरीयं । उमरिमतिरज्जुखंड, वामे ठाणम्मि संधिजा ॥ ६२१ ॥ ऊर्ध्वलोके असनाच्या दक्षिणावर्तिनीये हे खडे ब्रह्मलोकमध्यादधस्तनमुपरितनं च खण्डं परिगृह्य-विपर्यंत च विधाय, अथस्तनभागमुपरितनं चाहत्य थे वामपादयात् संयोजयेत् । ततस्ते द्वे करा र ज्जुभिस्ततया माया युते सर्वत्र विस्तरतस्तिस्रो
यो जाता, ऊर्ध्वाधोऽधोये सप्त रखा ह लोकसम्बन्धिनं, 'हेडाउ नि' अधस्ताद्धोलोके पुनागाडीतो वामभागमूर्तिच या गृहीत्वा दक्षिणपा बिपरीत कृत्या स्थापयेत्। तत उपरितनवर्तितोलोकरूपं चरा विरहविस्ती संवर्तिताधोलोकस्य पामे स्थाने वामपार्श्वे सङ्घातयेत् । इत्र भावना-द
For Private & Personal Use Only
www.jainelibrary.org