SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मंडलिउवजीवंत अभिधानराजेन्द्रः।। मंडिय मंडलिउवजीवंत-मएडल्युपजीवत-पुं० । मण्डलीभोक्लरि सा- | मंडलीवेसण-मण्डलीवेशन-२० । मण्डलीप्रवेशने, ध०३ धौ, "दुविहो य होई साह, मंडलिउवजीवो य इयरो य।" | अधिः । पं० २०२द्वार। मंडावग-मएडापक-पुं०। मण्डनकर्त्तरि, 'मउडाऽऽदिणा मंड मंडलितकि (ण)-मण्डलितर्किन-पु. । मण्डल्युपजीवके, | ति जे ते मण्डापकाः ।' नि० चू० ६ उ० । वृ. १ उ०२ प्रक०। मंडावण-मएडापन-नामण्डनकरणे, प्राचा०२ श्रु०३च्छ । मंडलिबंध-मएडलिबन्ध-पुं। मण्डलमिङ्गितं क्षेत्रम् , तत्र | मंडावणधाई-मएडापनधात्री-स्त्री० । धात्रीभेदे, प्राचा०२ बन्धो नाऽस्मात्प्रदेशाद् गन्तव्यमित्येवंबन्धनलक्षणं पुरुषम | श्रु०३ चू। एडलपरिचारणलक्षणो वा मण्डलिबन्धः । दण्डनीतिभेदे, | मंडिय-मण्डित-त्रि० । मडि-तः। भूषिते. औ० । भ० । - "मण्डलिबन्धम्मि होइ वियाओ ।” स्था. ७ ठा० । लंकृते, श्राचा०२ श्रु०२चू०४ श्राऔ० । स्वनामख्याते, श्रा०म० श्राव। चौरे, उत्तः । तत्कथा चैवम्मंडलिय-माएडलिक-पुं०। स्वमण्डलमात्राधिपती , श्रा० म. १० । राजानश्चक्रवर्तिवासुदेवाः माण्डलिकाः , बिनागयडे नयरे मंडितो नाम तुराणातो परदब्वहरणपससो शेषा राजानः। स्था० ३ ठा० १ उ० । माएडलिकः आसी, सो य दुट्टगंडो मि त्ति जणे पगासेतो जाणुदेसेण सामान्यराजा अल्पर्धिकः । जी० १ प्रति० । प्रशा० । णिश्चमेव अहयालेवलित्तेण रायमग्गे तुरणागस्स सिप्पमुवमहाराजे, प्रश्न ५ श्राश्र० द्वार । मण्डलं चक्रवालं जीवति, चकमतोऽवि य दंडधरिएणं पारण किलिस्संतो तदस्त्यस्य स माण्डलिकः। प्राकारवलयवदवस्थिते, स्था० कहिं वि चंकमति, रत्तिं च खत्तं खणिऊण दबजाय घेसूण रणगरसंनिहिए उजाणेगदेसे भूमिघरं, तत्थ णिक्खिवति, ३ठा०४उ०। मंडलियखंधावार-माएडलिकस्कन्धावार-पुं।सामान्यनृप तत्थ य से भगिणी कन्नगा चिट्ठति, तस्स भूमिधरस्स मझ कूवो, जंच सो चोरो दब्वेण पलोभेउं सहायं दव्यतेग्रामनिवेशे, प्रशा० १ पद।। वोढारं आणेति तं सा से भगिणी अगडसमीवे पुब्वणस्थामंडलियपचय-माएडलिकपर्वत-पुं० । मण्डलं चक्रवालं सणे णिवेसेउं पायसोयलक्खेण पाए गिरिहऊण तम्मि कृवे तदस्ति येषां ते माएडलिकाः प्राकारयलयवदवस्थिताः, ते पक्खिवह, ततो सो तत्थेव विवजह, एवं कालो वशति, च ते पर्वताश्च माएडलिकपर्वताः । मण्डलेन व्यवस्थितेषु नयरं मुसंतस्स चोरग्गाहा ते ण सकिति गिरिहां, तो मानुपोत्तराऽऽदिषु पर्वतेषु, स०८५ सम। नयरे उवरतो जातो। तत्थ मूलदेवो राया, सो कहं राया तो मंडलियपन्चया पलता । तं जहा-माणुसुत्तरे, कुंड- संयुत्तो ?-उजेणीए नयरीए सव्यंगणियापहाणा देवदलबरे, रुयगवरे । स्था० ३ ठा०४३० । त्ता नाम गणिया. तीए सद्धि यलो नाम वाणियदारो मंडलिया--मएडलिका-स्त्री० । वातोल्पाम् , उत्त० ३६ श्र०। विभवसंपराणो मूलदेवो य संवसह, तीए मूलदेवो इट्टो, गणियामाऊर अयलो, सा भणति-पुत्ति ' किमेपण जू. जी। श्राचा०। इकारेण ति?, देवदत्ताप भरणति-अम्मो! एस परिडतो मंडलियावाय-मण्डलिकाबात-पुं० । वातोलीरूपे बादरवा तीए भएणइ-किं एस श्रम्ह अभहियं विरणाणं जाणति, युकायभेदे, आचा०१ ध्रु०१ अ०७ उ० । भ० । उत्त । श्रयलो बाहत्तरिक लापंडिगो एव, तीए भएणति-वच्छ ! मण्डलिकावातो मण्डलिकाभिर्मूलत प्रारभ्य प्रचुरतराभिः अयल भण-देवदत्ताए उच्छु खाइर्ड सद्धा, तीए गंतून संमिश्रो वातः । जी०१ प्रतिः । प्रज्ञा०। भणितो, तेण धितियं-को खुताई अहं देवदत्ताए पणमंडली-मण्डली-स्त्री० । श्रावलिकाविशेषे, या विच्छिन्ना तितो, तेण सगडं भरेऊण उन्छुयलट्ठीण उवणीय, तार एकान्ते भवति मण्डली साऽऽवलिका, या पुनः स्वस्थान भरणति-किमहं हथिणी ?, तीए भणियं-वञ्च मूलदेवं भण-देवदत्ता उनलु खाइउं अहिलसति. तोए गतृण से एव सा मण्डली । व्य०। कहियं, तेण य कह उल्छुलट्ठीओ छल्लेउं गंडलीतो काउं अधुना मण्डलीमधिकृत्याह चाउज्जायगादिसु वासियाओ कार्ड पेसियायो, तीए भ. एमेव मंडलीए वि पुवाहियन धम्मकहि वादी।। रणति-पिच्छ विएणणं ति, सा तुगिहका ठिया, मूलदेवस्स अहवा पइएणग सुए, अहिजमाणे बहुमुतेवि ॥१०३।। पोसमावराणा श्रथल भएति-अहं तहा करेमि जहा म्यथा अधस्तादावालकामामुक्तम् , एवमेव मएडल्यामपि लदेव गिरिहस्सि ति, तेण अठुसयं दीणाराण तीए भाटि णिमित्तं दिवं, तीए गंतु देवदत्ता भएणति-अज अपलो तुमे द्रष्टव्यम् । सा मण्डली क्व भवतीतिदुच्यते-पूर्वाधीते नये समं वसिही, इमे दीणारा दत्ता , अवरराहवेलाए गंतुं उज्ज्वाल्यमाने, धर्मकथायां धर्मकथाशास्त्रेषु, वादे वादशाखेषु उज्ज्वाल्यमानेवधीयमानेषु वा, अथवा-प्रकीर्णकश्रुते भणति-अयलस्स कजं तुरियं जायं तेण गामं गतो ति, देवअधीयमाने बहुतेऽपि बहुश्रुतविषयेऽपि मरा उली भवति । दत्ताए मूलदेवस्स पेसियं, श्रागतो भूलदेवो, तीए समाणं अच्छह, गणिया माऊए अयलो य अप्पाहतो, अनाओ तत्राप्याभाव्यमावलिकायामिवः अथ कथमावलिकायामिव पविट्ठो बहुपुरिससमग्गो वेदिउं गम्भगिहं मूलदेवो परमण्डल्यामपि द्रष्टव्यमिति । व्य०४ उ० । (१०४ गा०) अस्याः संभमेण सयणीयस्स हिट्ठा शिलुको , तेण लक्खितो , व्याख्या, 'खेत्त शब्दे तृतीयभागे १६७ पृष्ठे गता।) देवदत्ताए दासचेडीओ संयुत्ताभो अवलस्स सरीरभंगादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy