SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ मोह इत्येवंमोहस्य विजृम्भितं मत्या त्याज्य इति कथपतिअहं ममेति मन्त्रोऽयं, मोहस्य जगदान्यकृत् । अयमेव हि नजपूर्वः प्रतिमन्त्रोऽपि मोहजित् ॥ १ ॥ अहं ममेति- मोहस्याऽऽत्मा शुद्धपरिणामस्य उपचारतो नृपेतिसंशस्य, अहं ममः इति श्रयं मन्त्रः जगदान्ध्यकृत्-ज्ञानचतुरोधकः। अहमिति स्वस्वभावेनोम्मादः, पर इत्यनेन अहं ममेति परभाव करणे कर्तारूपोऽहङ्कार आहे. सर्वस्वपदातो भिधेषु पुलजीचादिषु इदं ममेति परिणामो ममकारः । इत्यनेन 'अहं ममेति' परिणत्या सर्वपरत्वं स्वतया कृता । एषोऽशुद्धाध्यवसायो मोहजः मोहोद्योतकश्च, शुद्धानाअ मरहितानां जीवानां धान्य स्वरूपावलोकनशयिंसकृन्, 'डीति निश्चितम् । अयमेव नमपूर्वः प्रतिमन्त्र विपरी तमन्त्रः मोहजित्-मोहजये मन्त्रः । तथा त्र - नाहं, एते मे परे भावा ममापि एते न भ्रान्तिः एषाः साम्प्रतं यथार्थपदा ज्ञानेनाहं पराधिपो न परभावा मम । उक्तं च- (४७) अभिधान राजेन्द्रः । , " एगो हं नऽत्थि मे कोऽई, नाहमन्नस्स कस्स वि । एवं अदीम अप्पारामसाई ॥१॥ एगो मे सानो अप्पा, नाणदंसण संजु । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ २ ॥ संजोगमूला जीवेण पत्ता दुस्वपरंपरा तम्हा संजोग संबंध, सव्वं तिविहेश वोसिरे ॥ २ ॥ इत्येवं विभाव्य द्रव्यकर्मतनुधनस्वजनेषु भिन्नतां नीते स्वभावैकत्वेन मोहजयो दृष्टः, अतः श्रहङ्कारममकारत्याग इष्ट इति ॥ १ ॥ Jain Education International पुनस्तदेव भावयति शुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो मम । यो न ममान्ये चेत्यदो मोहासमुन्वणम् ॥ २ ॥ शुद्धात्मद्रव्यमिति शुद्धो निर्मलः सफलापरहिता गुरुप त्याद्यनन्तस्वभावमयः असंख्यप्रदेशी स्वभावपरिणामी स्वरूपकर्तृत्वभोकूत्वादिधर्मोपेतः, आत्मा शुद्धात्मा तदेव शुद्धात्म द्रव्यम् एव श्रहं अनन्तस्याद्वादस्वसत्ताप्राग्भवरसिकः, श्रनवनानन्दपूर्णः परमात्मा परमज्योतीरूपः अहं शुद्धं निराच सूर्यचन्द्रादिसहायविकलप्रकाशम् एकसमये त्रिकालत्रिलोकसर्वद्रव्यपययोत्पादस्ययान्याधानं गु गः कर्त्ता में कार्य ज्ञान, ज्ञानकरणान्वितो ज्ञानपात्रो ज्ञानात् जानन् वानराधारोऽहम् ज्ञानमेव मम स्वरूपम्, इत्ययगच्छन् अन्यधर्माधर्माकाशपुङ्गवास्ततोऽन्यत् जीवपदार्थ सार्थः जीवपुङ्गलसंयोगजपरिणामः अन्यः सर्व नमतोभिन्ना एवं एते पूर्वोक्ता भावा मम द्रव्यादिचतुष्टयेन भि नत्वात् । यो हि व्याप्यव्यापकभावाद् भिन्नः स मम न यः अव्यपदेशे स्वतंत्र अभदया स्वपरिणामः स मम इति । स्वस्वरुप स्वयं परे परत्यपरिणाम 'मोह'-मोह छेदकम् अस्त्रम् ईदग्भेदशानविभक्तेन मोहक्षयः, श्रतः सर्पपरभावभिन्नत्वं विधेयम्। श्रत एव निर्ग्रन्थास्त्यजन्ति श्रस्त्रवान. धयन्ति गुरुचरतान् वसन्ति वनेषु उदासीभवन्ति १.१५ मोह विपाकेषु अभ्यस्यन्ति आगमव्यूहम अपरभावच्छेदाय प्रयत्न उत्तमानाम् ॥ २ ॥ यो न मुह्यति लग्नेषु भावे दयिकादि आकाशमिव पंडून, ना यते । ३ ॥ 'यो न मुह्यति' इति यो जी. तत्त्वबलासी श्री. रेकादिषु भावपु- शुभाशुभकर्मविपाकेषु श्रादिशब्दात्-परभावानुगक्षयोपशमे शुद्धपरिणामिकभावग्रहः, तेषु लग्नेषुआत्मनि स्पषीभूतेषु यो न मुह्यति महीभान प्राप्ताति भेदशानचिवेकेन त्यक्कपरसंयोगः श्रवश्योदिरेषु यः अव्यापकः स पापेन कर्मणा न लिप्यते । किमिव न श्राकाशमिव । यथा श्राकाशस्थपङ्कः श्राकाशस्थ त् तत्र - अपरिणमनात् । एवं शमसंवेगनिवेदन यस्य अवश्यायविपाके भुज्यमानेापन लपः । स हि - पूर्वकर्मनिर्जरारूपं कार्य के स्वीयपरिणामस्य निरक्षणन कर्तृत्वं तस्य परभावानाम् । उक्कं न अध्यात्मविन्दी -- 'स्वत्वेन स्वं परमपि परत्वेन जानन् समस्तायेभ्यो विरमणमियच्चिन्मयत्वं प्रपन्नः । स्वात्मन्येवाभरातमुपयन स्वात्मशीली स्वदर्शीस्येयं कर्त्ता कथमपि भवेत् कर्मणो ने जीयः ॥ १ ॥ कामभोगा समर्थ उपैति न याचि भोगा विगई उपैति । जे सप्पोसी परिमाही असो तेसु मोहा बिग उहा२" एवं परद्रव्ये अरमन् श्रात्मा मुच्यते श्रत एव सर्वसङ्गपरिहार हि मुच्यतां यास्यामि मितान् घनस्वजनाभीभोजनादीन त्यजति कारणाभावे कार्याभाव:, इति भावाथवरतिरोधसंयमः लक्षणवृत्यर्थ हिताय श्रवत्यागो भनीनाम् भावनाब-पैः परभावा श्रभोग्या अग्राह्याः कृताः ते कथं तत्र रमन्ते १ ॥ ३॥ पश्यमेव परद्रव्य-नाटकं प्रतिपाटकम् । भवचक्रपुरःस्थोऽपि नादः परिथियति ॥ ४ ॥ 'पश्यमेवेति' स्वरूपाच्युतिस्वधर्मकत्वे समूहः- तत्वज्ञानी. स्वरूपसाधनोद्यतः प्रतिपाठकम् एकेन्द्रियकिलेन्द्रियपञ्चेन्द्रियरूपपाटके नरतिर्यग्देवनरकलक्षणे सर्वस्थाने परद्रव्यनाटकं जन्मजरामरणादिरूपं संस्थाननिर्माणवर्णादिभेद पश्यन् एव न परिस्थिति--न खवान् भवति जानाति पुलकर्मविपाकजां चित्रतां न मत्स्यरूपं भ्रान्तानां भवत्येव न तस्यपूर्णानाम् कथंभूतः अमूद्र भव चक्रपुरस्थः अपि अनादिस्वकृतकर्मपरिणामनुपराजधानीचतुर्गतिरूपभवचक्रक्रोडगतोऽपि श्रात्मानं भिन्नं जानन् न वियति, परस्मैपदं तु काव्ये प्रयुक्वान् वितिका जड इति पाउदर्शनात् । इत्यनेन कर्मविपाचित्र 1 खिन्नः तिष्ठति: कर्तृत्वकालं न रतिः - अनादरः तर्हि भोगकाले को द्वेष उदद्यागतभोगकाले इष्टानिष्टापरिणतिरेय अ मिनचकर्महेतुः ताकतया भवितव्यम् शुभद पि आपण अशुभदा त्वात् का इष्टानिष्टता ? ॥ ४ ॥ गु विकल्पचप कैरात्मा, पीतमोहासवां ह्ययम् । 66 " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy