SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ( ४५२ ) अभिधान राजेन्द्रः । मोय केन पीतेन साधुरपि यशीकियेत वशीकृतधात्र भाषेत, प्र. तिगनादीनि वा कुर्यात् । तस्मान्न पातव्यम् । कारणे पुनराचमनमापानं वा कुर्यात् । तथा चाऽऽह सुववचाओ, आयम पिवेज बावि आगाडे । आयमखं आमयऽथा - मए व पिवणं तु रोगम्मि ॥ ३०६ ॥ सूत्रेणैवापवादो दर्श्यते-बगाडे रोगात चाचामेद्, पि बेद बेति यदुकं सूत्रे तथाचमनं निर्लेपनमामये रोगे, अनामये च निशाकल्पं भवतिः पानं तु रोग एव संभवति नान्यदा । तत्रायं विधिः दीहरवणादिगमगं, सागारियपुछिए य अगमणं । रति सागारियजुगाणं, कप्पड़ गमणं जहिं च भयं ॥ ३१० ॥ दी एकस्याऽपि साधो रहनेन च ते पक्षमेकाभावे संयतिप्रतिश्रये गमनम्, ततस्तासां सागारिके पृष्टे सति श्रतिगमनम् - प्रवेशः कर्तव्यः । अथ संयत्याः सर्पदशनं जातं ततस्तासां खागारिष्युक्तानां साधुसती गमनं कल्पते। त च भयं तदा दीपको ग्रहीतव्यः इति वाक्यशेषः इति । एष संग्रहगाथा समासार्थः । 3 साम्प्रतमेनामेव विवृणोति - निहात्ता उपवासिया व योसिडमत्तगा वावि । सागारियाइसहिया, सभए दीवेण य ससदा ।। ३११ ।। अहिना भक्षितः साधुः स्वपक्ष एव साधूनां मोकं पाय्यते, अथ तेषां नाऽस्ति मोकम् कुत इत्याह-नियमाहारं तदिवसं भुक्ता उपवासिका वा ततो नास्ति मोकम् । अथवाव्युत्प्रमावास्ते तत्क्षण व मोकं युत्रमपरं चनास्तीति भावः । ततो निर्ग्रन्थीनां प्रतिश्रये गन्तव्यम् । यदि निर्भयं तत एवमेव गम्यते । अथ सभयं ततः सागारिकादिना केनचित् द्वितीयेन दीपकेन च सहिताः सदा गच्छ न्ति । ततः संयतीवसतिं प्रविशन्तो यदि नैषेधिकां कुर्वन्ति ततश्चतुर्गुरु । तथा तुसिखीए चउगुरुगा, मिच्छते सारियस्स भार्मका । पडिबुद्धबोहियासु य सागारियकजीवणया ||३१२॥ तूष्णीका अपि यदि प्रविशन्ति तदा चतुर्गुरु, मिध्यात्वं वा कश्चित् तुष्णीभावेन प्रविशतो रागच्छेत् । सागारिकस्व या शङ्का भवति । किमत्र कारणं यदेवममी अस्यां वेलायामागता इति स्तेना श्रमी इति वा मन्यमानो ग्रहणाकर्षशादिकं कुर्यात् ग्रहम्याद वा ततस्तूष्णीकैरपि न प्रवेष्टव्यं किन्तु प्रथमं सागारिक उत्थापनीयः ततस्तेन प्रतियुजेनो - स्थितेन बोधितासु संपतीषु सागारिकस्य कार्यदीपना क र्तव्या । एकः सारदिना दह चीर्थ स्थापितमस्ति त दथे वयमागताः । ततः प्रवर्तिनी भगति मोयं ति देव गणिणी, धोवं चिय ओस लई सेव मा मग्गेज सॉगारो, पडिसेहे बावि कुच्छे ||३१३ || दिदस्योषधं मोकमिति । ततो गणिनी प्रवर्ति Jain Education International मोपणवंदण भी पतनया मोकं गृहीत्वा साधूनां ददाति सति च स्तोकमेवेदमौषधमत्र दैववशान्नातः परमन्यदस्तीत्यर्थः । श्रतो लघु शीघ्रं नयत । किमर्थमित्थं कथयति ? इत्याह- मा सागारिको 'ममापि एतदौषधं प्रयच्छत ' इत्येवं मार्गयेत् । यदा तु नास्स्थतः परमिति प्रतिषेधः कृतस्तदा व्यवच्छेदः कृतो भवतीति न भूषणे मार्गयति इत्यर्थः । न बिते कर्हिति अमुको सहओ सवितापि एत अमुईए । घेणं खियं ते पिवसहिं समुर्वेति ॥ ३१४ ॥ ते साधयो न कथयन्ति यथा अमुकः साधुदिना खादितः ता अध्यार्थिका न कथयन्ति यथैतन्यकममुकस्याः सत्कमि तिः गृहीत्वा च क्षिप्रं नयनं कर्तव्यं पूर्वोक्शेन च विधिना ते स्वकाम् आत्मीय वसतिमुपयान्ति । " 1 आह— अमुकः साधुः दष्टोऽमुकस्या या मोकमिदमिति कथ्यते ततः को दोषः? इत्याहजायति सिंगहो एवं, भिम्मरहस्सत्तया य वीसंभो । सम्हा न कहेपब्वं को व गुणो होइ कहिए ।। ३१५।। एवं कथ्यमाने तथा स्नेहो जायते, भिन्नरहस्यता च भवति । रहस्ये मि विश्रम्भो भवति । यत पते दोषास्तस्मान कध तिम्यम् को वा गुगास्तेन कथितेन भवति न कोऽपीत्यर्थः यदा स यतिजानीयेन दो भवति तदाऽयं विधिःसागारिय सहियाँ नियमा, दीवगहत्था वज जइनिलयं । सागारियं तु बोहे, सो वि जई स एव य विही उ ॥ ३१६॥ श्रर्यिका नियमात्सागारिकसहिताः शय्यातरसहायाः सभये वा दीपकहस्ता यतीनां निलयं प्रजेयुः । स च संयतिसागारिक इतरसंयतसागारिकं बोधयति, सोऽपि प्रतिबुद्धः साधून बोधयति । अत्रापि स एव विधिर्मोकदाने द्रष्टव्यः । वृ० ५ उ० । 3 मोयग-मोचक-पुं० मोचयत्यन्यानपीति मोचकः ६० २ अधि० । चतुर्गतिविपाकचित्रकर्मबन्धादुच्छोटके तीर्थकरे, ल०।" मोषगाणं तिरणारी तारयागं, "ए० जी० स० । सेवकानां मोचके, कल्प० १ अधि० २ क्षण । मोदक - पुं० | लइडुके, प्रश्न० ५ संव० द्वार । मि० चू० । वृ० । ('कप्पिय' शब्दे प्रथमभागे ११६ पृष्ठे संसकत्वमुक्तम् ) ss मोदकदृष्टान्तं पूर्वसूरयो व्यावर्णयन्ति - यथा - वातापहारी द्रव्यनिचयनिष्पन्नो मोदकः प्रकृत्या वातमपहरतिः पिलापयनिर्वृतः पितं सेायजनिता मामित्यादि । स्थित्या तु स एव कधिदिनमेकमयतिष्ठते, अपरस्तु-दिनयम अन्यस्तु दिवस यायमालादिकमपि काल कतिः परं विनश्यत । स कश्चिदतिष्ठते, । यानुभावेन रसापांचे खिग्धमरत्वादिककगुणानुभावः परस्तु दिगुणानुभावः, अन्यस्तु त्रिगुणाभावइत्यादि प्रदेशाः साहित्यप्रमाणरूपाने प्रदे शैः स एव कश्चिदेकप्रतिप्रमाणः अपरस्तु प्रतिमानः, अन्यस्तु पुनः - प्रसृतित्रयप्रमाण इत्यादि । कर्म० ५ कर्म० । मोयण - मोचन न० । पृथग्भावे, प्रव० २ द्वार । ६० । मोद मोचनचंदन For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy