SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मंडल पगरण अभिधानराजेन्द्रः। मंडलसंकमण तवगणगयणदिणेसर-सूरीसरविजयसेण सुपसाया । । ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे संकममाणे नरखित्तचारिचंदा-इयाण मंडलगमाईणं ॥८॥ । मूरिए भेयघाएणं संकमइ, तेसि णं अयं दोसे, ता जेडएसो विधारलसो, जीवाभिगमाइआगमेहितो। णंतरेणं मंडलातो मंडलं संकममाणे संकममाणे मूरिए भेविणयकुसलेण लिहियो, सरणत्थं सपरगाहाहिं ॥६६॥ | दघाएणं संकमति, एवतियं च णं अद्धं पुरतो ण गच्छति, स्वकृतपरकृतगाथाभिः स्मृत्यर्थे लिखितो विचारलेशः न न- पुरतो अगच्छमाणे मंडलकालं परिहवेइ, तेसि णं अयं दो तनो विहितः, किं तु श्रीमुनिचन्द्रसूरिकृतमण्डलकमेव प्रति से, तत्थ जे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे संस्कृत जीवाभिगमाऽऽदिगाथाभिः कतिभिः नृतनाभिश्च, सूरिए कदमकलं णिवेढेति, तेसिणं अयं विससे-ता जेडशेषं स्पष्टम् ॥ ६॥ मण्ड०। णंतरेणं मंडलातो मंडलं संकममाणे रिए कम्मकलं निव्वेमंडलपय-मण्डलपद-पुं० । मण्डलरूपं पदं मण्डलपदम् । सू-: देति, एवतियं च णं अद्धं पुरतो गच्छति, पुरतो गच्छमायोऽऽदिमण्डलस्थाने, सू० प्र०१ पाहु०७ पाहु० पाहु०।। णे मंडलकालं ण परिहवेति, तेसि णं अयं विसेसे, तत्थ मंडलपवेस-मण्डलप्रवेश-पुं० । अङ्कखलकप्रविष्टस्यैकस्य म जे ते एवमाहंसु-मंडलातो मंडलं संकममाणे सूरिए कम्मकलं लस्य यल्लभ्यं भूखण्डं तन्मण्डलं , तत्र वर्तमानस्य प्रति निव्वेढेति, एएणं णएणं णेयव्वं णो चेव णं इतरेणं णेद्वन्द्विनो मल्लस्य निपाताय यः प्रवेशः स मण्डलप्रवेशः । स्वमण्डले वर्तमानस्य मल्लस्य निपाताय प्रतिद्वन्द्विनो तव्वं । (सूत्रम्-२२) मल्लस्य तन्मण्डलप्रवेशे, पिं० । यत्राऽध्ययने चन्द्रस्य (ता कहमित्यादि ) 'ता' इति पूर्ववत् , कथं भगवन् ! मण्डसूर्यस्य दक्षिणेषु उत्तरेषु च मण्डलेषु च सञ्चरतो यथा लात् मण्डलं सङ्क्रामन् सूर्यश्चारं चरति, चारं चरन् आख्यामएडलान्ममण्डले प्रवेशो भवति तथा व्यावर्यते तदध्ययन त इति वदेत्। किमुक्नं भवति?-कथं भगवन्नेष सूर्यश्वारं चरन् मण्डलप्रवेशः । उत्कालिकश्रुतभेदे, नं० । पा०। मण्डलान्मण्डलं संक्रामन् श्राख्यात इति। अत्र हिमण्डलान्म राडलान्तरसंक्रमणमेव चक्रव्यमतस्तदेव प्रधानीकृत्य वाक्यमंडलमज्झत्थ-मण्डलमध्यस्थ-त्रि०। मण्डलमध्यभागवर्ति स्य भावार्थो भावनीयः। एवमुक्त भगवानाह-(तत्थ खलु इत्यानि, ज्यो०१५ पाहु। दि) तत्र मण्डलान्मण्डलान्तरसंक्रमणविषये खल्विमे द्वे मंडलरोग-मण्डलरोग-पुं० । वटुस्थानव्यापके रोगे, जं०२ प्रतिपत्ती प्रज्ञप्ते । तद्यथा-तत्रैके एवमाहुः-'ता' इति वक्ष० । जी पूर्ववत् स्वयं भावनीयं, मण्डलादपरमण्डलं संक्रामन्-संक्रमंडलबइ-मण्डलपति-स्त्री०। देशकार्यनियुक्ने,जं० ३ वक्षः। मिच्छिन् सूर्यों भेदद्घातेन संक्रामति, भेदो मण्डलस्य ममंडलवंत-मएडलवत-न । मण्डलं मण्डलपरिभ्रमणमस्या एडलस्यापान्तराल तत्र घातो गमनम् , एतच्च प्रागेवोत, तेन स्तीति मण्डलवत् । चन्द्राऽऽदिविमाने , सू० प्र०१ पाहु०७॥ संक्रामति, किमुक्नं भवति ?-विवक्षिते मण्डले सूर्येणाऽऽ रिते सति तदन्तरमपान्तरालगमनेन द्वितीय मण्डलं संक्रामपाहु०पाहु०। ति, संक्रम्य च तस्मिन्मएडले चारं चरतीति । अत्रोपसंमंडलवत्ता-मण्डलवत्ता-स्त्री० । मण्डलं मण्डलपरिभ्रमणम हार:-(एगे पवमाहंसु ) एके पुनरेवमाहुः । ता' इति स्यास्तीति मण्डलवञ्चन्द्राऽऽदिविमानम् , तद्भावो मण्डलव पूर्ववत् , मण्डलान्मण्डलं संक्रामन् संक्रतुमिच्छन् सूर्यता।चन्द्राऽऽदिविमाने, तत्राभेदोपचारात् चन्द्राऽऽदिविमा स्तदधिकृतमण्डलं प्रथमक्षणादूर्द्धमारभ्य कर्णकलं निर्वेष्टयति नान्येव मण्डलवत्ता इत्युच्यन्ते । सू० प्र० १ पाहु०७ पाहु० मुश्चति, इयमत्र भावना-भारत ऐरावतो वा सूर्यः स्वस्वस्थापाहु०॥ ने उद्गतः सन्त्रपरमण्डलगतं कर्ण प्रथमकोटिभागरूपं लक्ष्यीमंडलवरभद्द-मण्डलवरभद्र-पुं० । कुण्डलवरद्वीपस्थे देवे, सू० कृत्य शनैः शनैरधिकृतं मण्डलं तया कयाचनापि कलया प्र०१६ पाहु०। मुश्चन् चारं चरति, येन तस्मिन्नहोरात्रेऽतिक्रान्ते सति - मंडलवरमहाभद्द-मण्डलवरमहाभद्र-पुं०। कुण्डलवरद्वीपस्थे | परानन्तरमण्डलस्याऽऽदो वर्तते इति, कर्णकलमिति च किदेवे, सू० प्र० १६ पाहु०। याविशेषणं द्रष्टव्यम् । तश्चैवं भावनीयम्-कर्णमपरमण्डल गतप्रथमकोटिभागरूप लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणामंडलसंकमण-मण्डलसङ्क्रमण-न० । सूर्याऽऽदीनां मण्ड दुई क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा निर्वेष्टलान्मण्डलान्तरसङ्क्रमणे, चं०प्र०। यतीति, तदेवं प्रतिपत्तिद्वयमुपन्यस्य यद्वस्तुतत्त्वं तदुपदर्शता कहं ते मंडलाओ मंडलं संकममाणे संकममाणे सूरिए | यति-(तत्थेत्यादि) तत्र तेषां द्वयानां मध्ये ये एवमाहःचारं चरति आहिता ति वदेजा। तत्थ खलु इमामो दु- मण्डलान्मण्डलं संक्रामन् भेदघातेन संक्रामति तेषामयम् - वे पडिवत्तीओ परमत्ताओ, तत्थगे एवमाहंसु-ता मंडलातो नन्तरमुच्यमानो दोषः, तमेवाऽऽह-येन यावता कालेन अन्तमंडलं संकममाणे संकममाणे सूरिए भेदधातेणं संकामति रेण अपान्तरालेन मण्डलान्मएडलं संक्रामन् सूर्यः भेदघातेन संक्रामतीत्युच्यते, एतावतीमद्धां पुरतो द्वितीये मण्डले न एगे एवमाहंसु । एगे पुण एवमाहंसु-ता मंडलातो मंडलं | गच्छति । किमुक्नं भवति ?-मण्डलान्मण्डलं संक्रामन् या. संकममाणे मंकममाणे मृरिए कन्नकलं णिवेढेइ, तत्थ जे वता कालेनापान्तरालं गच्छति तावत्कालानन्तरं परि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy