SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ( ४२३ ) अभिधानराजेन्द्रः । हमार उस्सग्गं करेति २त्ता मेहस्स आहारमंडयं गएहंति२त्ता विउलामो पदयात्रो सहियं २५पोरुहंति२ सा जेणामेव गुरुसिae are aणामेव समणे भगवं महावीरे तेयामेव उद्यागच्छति २ ता समयं भगवं महावीरं वदंति नमसंति २ ता एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे याम अणगारे पगइभद्दए ० जाव विणीते से गं देवाखुप्पिएहिं अम्भणुमाए समाणे गोतमातिए समये निग्गंथे निग्गंधीयो यखामेचा श्रम्हेहिं सद्धिं विउलं पव्त्रयं सशियं २ दुरूहसि २ सा सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहति २ सा भतपारापडियाइक्लिसे श्रणुपुच्चेणं कालगए | एस ं देवाणुपिया | मेहस्स अणगारस्स आयारभंडए । (मूत्र - ३४ ) ' भंतेत्ति ' भगवं गोतमे सम उ वंदति नम॑सति २ चा एवं वदासी एवं खलु देवाप्पियाणं वासी मेहे गामं अणगारे से गं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहि उवत्र१, गोतमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवं खलु गोयमा ! मम अंतवासी मेहे णामं serenit urfarer ०जाव विणीए से गं तहारुवाणं थेराणं प्रति सामाइयमाइयातिं एकारस अंगाति - हिजति २ सा वारस भिक्खुपडिमा गुणरयणसंचच्छरं तवोकम्मं कारणं फासेत्ता जाव कित्ता मए अब्भगुनाए समाणे गोयमाइथेरे खामइ २ त्ता तदारूवेहिं ० जाव विउलं पव्त्रयं दुरूहति २ ता दम्भसंधारगं संथरति २ ता दव्भसंथारोवगए सयमेव पंचमहव्वए उच्चारेइ वारस वासातिं सामापरियायं पाउणित्ता मासि या संलेहगाए अप्पाणं भुसित्ता सद्वि भत्तार्ति अणसगाए केद्रेत्ता आलोइयपडिक्कते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरग्गहगणणक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्माई बहूई जोयणसयसहस्सा बहूई जोयणकोडीओ बहूई जोश्रणको डाकोडीओ उड्डुं दूरं उप्पइत्ता सोहम्मीसाणस कुमारमाहिंदचं भलंत गमहासुक्कसहस्साराणयपाण्यारण च्चुते तिमि य अट्ठारसुत्तरे गेवेजविमाणावाससए वीइवइत्ता विजय महाविमाणे देवत्ताए उववसे । तत्थ गं अत्थे गइयाणं देवाणं तेत्तीसं सागरोवमाई ठिई पत्ता, तत्थ गं मेहम्स वि देवरस तेत्तीसं सागरोवमातिं ठिती पष्यत्ता। एस गं भंते ! मेहे देवे ताओ देवलोयात्रा आउक्खएं ठिक्खिणं भवक्खणं अंतरं वयं चइता कहिगच्छहिति कहिं उववज्जिहिति ?, गोगमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्या Jain Education International For Private 1 महकुमार हिति सब्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समं भगवया महावीरेणं श्रइगरेसं तित्भगरें • जाव संपत्तें अप्पोपालंभनिमित्तं पदमस्स नामज्झयणस्स श्रयमठ्ठे पअत्तेति बेमि । ( सूत्र - ३५ ) ' उरालेख ' मित्यादि, उरालेन - प्रधानेन विपुलेन - बहुfereafterीन सभीकेण - सशोभेन ' पयलेलं ' ति गुरुणा प्रदर्शन प्रयत्नवता या प्रमादरहितेनेत्यर्थः, प्रगृहीतेनबहुमानप्रकर्षाद् गृहीतेन, कल्याखेन-नीरोगताकरणेन शिवेम- शिवडेतुत्वात्, धन्येन - धनावहत्वात्, माङ्गल्येन - दुरितोपशमे साधुत्वात् उदद्रेण - तीव्रण, उदारेण - श्रौदार्यवता निःस्पृहत्वातिरेकात्, 'उसमें ' ति ऊर्ध्व तमसः - श्रशानाथा तेन प्रशानरहितेनेत्यर्थः, महानुभागेन- अचिन्त्यसामर्थ्येन, शुष्को - नीरसशरीरत्वात्, 'भुक्खे' तिबुभुक्षावशेन- रुक्षीभूतत्वात्, किटिकिटिका-निर्मासास्थिलraन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूतः प्राप्तो यः स तथा अस्थीनि चर्मणाऽवनद्धानि यस्य स तथा कृशो- दुर्बलो, धमनीसन्ततः नाडीव्याप्तो, जातश्चाप्यभूत्, 'जीवं जीवेण गच्छति' जीवबलेन - शरीरबलेनेत्यर्थः, 'भासं भासमा' इत्यादौ कालत्रयनिर्देशः 'गिलायति ' त्ति ग्लायति ग्लानो भवति, 'से' इति श्रथार्थः श्रथशब्दश्च वाक्योपक्षेपार्थः यथा-दष्टान्तार्थः, नाम- इति संभावनायाम् एव इति वाक्यालङ्कारे, अङ्गाराणां भृता शकटिका-गन्त्री श्रङ्गारशकटका, एवं काष्ठानां पत्राणां-पर्णानां ' तिल' सि तिलदण्डकानाम्, एरण्डशकटिका-परण्डकाष्ठमयी. आतपे दत्ता शुका सतीति विशेषण आर्द्रकाष्ठपत्रभृतायाः तस्या न ( शब्दः ) संभवति, इनिशब्द उपप्रदर्शनार्थः वाशब्दाः-विकल्पार्थाः सशब्दे गच्छति तिष्ठति वा, एवमेव मेघो:नगारः सशब्दं गच्छति, सशब्दं तिष्ठति, हुताशन इव भस्मराशिप्रतिच्छन्नः, ' तवेलं ' ति तपोलक्षणेन-तेजसा, श्रयमभिप्रायो -- यथा भस्मच्छन्नोऽग्निर्बहिर्वृस्या तेजोरहितोऽन्तर्वृत्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिर्वृस्याऽपचितमांसादित्वान्निस्तेजा अन्तर्वृत्या तु शुभध्यानतपसा ज्वलतीति उक्तमेवाह - तपस्तेजः श्रिया श्रतीवातीव उपशोभमानः २ तिष्ठतीति ! 'तं श्रत्थि ता मे ' ति तदेवमस्ति तावमे उत्थानादि न सर्वथा क्षीणं तदिति भावः । ' तं जाव ता मे ' मात्रेण यावश्च मे धर्माचार्य: ' सुहत्थी ' ति पुरुषषरगन्धति तत्-तस्मात् यावन्मेऽस्ति उत्थानादि ता इति-भाषाहस्ती शुभाः वा क्षायिकज्ञानादयोऽर्था यस्य स तथा, 'ताव ता व 'ति तावश्च तावश्चेति वस्तुझ्यापेक्षया द्विरुक्तिः ' कडाई' ति कृतयोग्यादिभिः, 'मेहघणसन्निगासं' ति घनमेधसदृशम् -- कालमित्यर्थः, 'भत्तपाणपडियाइक्खियस्स' प्रित्याख्यात भक्तपानस्य' 'काल'ति मरणम्, 'जेणेव इहं' ति इहशब्दविषयं स्थानम् इदमित्यर्थः ' संपलियंकनिसरणे 'सिपद्मासनसन्निविष्ट: ' पेज्जे' ति श्रभिष्वङ्गमात्रं 'दोस ' कि श्रप्रीतिमात्रम् श्रभ्याख्यानम् - असद्दोषारोपणं पैशुन्यं-पिशुनकर्म परपरिवादः - विप्रकीर्यपरदोषकथा श्ररतिरती ध माधर्माङ्गेषु मायामृषा वेषान्तरकरणतो लोकविप्रतारणं संलेखनां कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शकः, पाठान्तरेण - संतपासणा भूलिय ' ति संलेखना सेवनाजु Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy