________________
मेहकुमार
(४१८). मेहकुमार
अभिधानराजेन्द्रः। ग्रं यस्य स ानामितचापललितसंवेल्लिताग्रसुराङः पालीन घंससमुट्ठिएण' भित्यादिषु णकाराणां वाक्यालङ्कारार्थत्वाप्रमाणयुतपुच्छः प्रतिपूर्णाः सुचारवः कूर्मवच्चरणा यस्य स सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दि. सथा, पाराकुराः-शुक्लाः सुविशुद्धाः-निर्मलाः स्निग्धाः- तु, तथा महावायुवेगेन संघट्टितेगु छिन्नज्वालेषु-यु. काम्ता निरूपहताः-स्फोटादिदोषरहिता विंशतिनखा यस्य टितज्वालासमूहेषु आपतत्सु-सर्वतः संपतत्सु तथा स तथा, रात्र त्वं हे मेघ! बहुभिहस्त्यादिभिः सार्द्ध संपरि- 'पोल्लरुक्खेसु 'त्ति शुषिरवृक्षसु अन्तरन्तः-मध्ये मध्ये वृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिः | ध्मायमानेषु-दह्यमानेषु तथा मृतैमूंगादिभिः कुधिताःगः-परिपूर्णप्रमाणाः लोट्टकाः-कुमारकावस्थाः कलभाः- कोथमुपनीता विनष्टाः-विगतस्वभावाः 'किमियकद्दम ' बालकावस्थाः हस्तिसहस्रस्य नायकः-प्रधानः न्यायको त्ति कृमियत्कर्दमा नदीनां विवरकाणां च क्षीणपानीयाः श्राया-देशको हितमार्गादेः प्राक(-पाकर्षकोऽग्रगामी प्र- न्ताः-पर्यन्ताः येषु, कचित् किमव ' ति पाठः तत्र मृतैः स्थापको-विविधकार्येषु प्रवर्तको यूथपतिः-तत्स्वामी
कुथिताः विनष्टकृमिकाः कर्दमाः-नदीविदरकलक्षणाः क्षी. वृन्दपरिवर्द्धकः-तद्वद्धिकारकः 'सई पललिए'त्ति सदा
रणा जलक्षयात्पानीयान्ता-जलाशया येषु ते तथा तेषु वनाप्रललितः-प्रक्रीडितः कन्दर्परतिः-केलिप्रियः मोहनशीलो
न्तेषु-वनविभागेषु सत्सु, तथा भृङ्गारकाणां पक्षिविशेषाणां निधुवनप्रियः अवितृप्तो मोहने एवानुपरतवाञ्छः, तथा
दीनः क्रन्दितरवो येषु ते तथा तेषु वनान्तेष्यिति-वर्तते,तथा सामान्येन कामभोगेऽतृषितः गिरिषु च-पर्वतेषु दरीषु च.
खरपरुषम्-अतिकर्कशमनिष्टं रिष्ठाना-काकानां व्याहृतं कन्दरविशेषेषु कुहरेषु च-पर्वतान्तरालेषु कन्दरासु च- शब्दितं येषु ते तथा विठुमाणीव-प्रवालानीव लोहितानि गुहासु उज्झरेषु च-उदकस्य प्रपातेषु निर्भरेषु च-स्य
अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमानास्ततः न्दनेषु घिदरेषु च-चंद्रनद्याकारेषु नदीपुलिनस्यन्दजल
पदद्वयस्य २ कर्मधारयः, ततस्तेषु-दुमाग्रेषु वृक्षोत्तमेषु सगतिरूपेषु वा गर्तासु च-प्रतीतासु पल्वलेषु च-प्रह्लादन-- त्सु, वाचनान्तरे-खरपरुषरिष्ठव्याहृतानि विविधानि दुशीलेषु चिश्ललेषु च-चिक्खिल्लमिश्रेषु कटकेषु च--पर्वतत- माग्राणि येषु ते खरपरुरिष्ठव्याहृतविविधमाप्रास्तेषु टेषु कटकपल्वलेषु पर्वततटव्यवस्थितजलाशयविशेषेषु तटी.
बनान्तेष्विति, तथा तृष्णावशेन मुक्तपक्षाः-श्लथीकृतपक्षाः पुच-नद्यादीनां तटेषु वितटीषु च-तास्वेव विरूपासु, अ
प्रकटितजिह्वातालुकाः असंपुटिततुण्डाश्च-असंवृतमुखाः थवा-वियडिशब्देन लोके अटवी उच्यते, टङ्केषु च-एक
ये पक्षिसजास्ते तथा तेषु' ससंतेसु' त्ति-श्वसत्सु श्वास दिशि छिशेषु पर्वतेषु कुटकेषु च–अधोविस्तीर्णधूपरिसं-| मुश्चत्सु, तथा ग्रीष्मस्य ऊष्मा च-उष्णता उष्णपातश्च-रविकीर्णेषु वृत्सपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा शिखरेषु च- करसंतापः खरपरुषचण्डमारुतश्च-अतिकर्कशप्रबलवातःशुपर्वतोपरिवर्तिकृटेषु, प्राग्भारेषु च-ईषदवनतपर्वतभागेषु। कतृणपत्रकचवरप्रधानवातोली चेति द्वन्द्धः ताभिभ्रमन्तःमश्चेषु च-स्तम्भन्यस्तफलकमयेषु नद्यादिलकुनार्थेषु मालेषु। अनवस्थिता दृप्ताः संभ्रान्ता ये श्वापदाः-सिंहादयः तैराकुला च-श्वापदाधिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वत. ये ते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपटो देशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य येष ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु सत्सु, भोग्येषु वनविशेषेषु, अथवा-यत्परतः पर्वतोऽटवी वा भव- गिरिवरेषु-पर्वतराजेषु, तथा संवर्तकितेषु-संजातसंवर्तकेषु ति तानि काननानि-जीर्णवृक्षाणि वा तेषु वनेषु च-एक- प्रस्ता-भीता ये मृगाश्च प्रसयाश्च-आटव्यचतुष्पदविशेजातीयवृतेषु वनखण्डेषु च-अनेकजातीयवृक्षेषु वनराजीषु पाः,सरीसृपाश्च-गोधादयस्तेषु,ततश्चासौ हस्ती अवदारितच-एकानेकजातीयवृक्षाणां पक्लिषु नदीषु च-प्रतीतासु नदी- वदनविवरो निर्लालिताप्रजिहुश्च य इति कर्मधारयः 'मकक्षेषु च-तरहनेषु यूथेषु च-बानरादियूथाश्रयेषु सङ्गमेषु हंततुंवझ्यपुस्मकरणं' महान्तो तुम्बकितौ-भयादरघट्टतुम्बाच-नदीमीलकेषु वापीषु च-चतुरस्नासु पुष्करिणीषु च- कारी कृती स्तब्धावित्यर्थः , पुण्यौ-व्याकुलतया शब्दवर्तुलासु पुष्करवतीषु वा दीर्घिकासु च-ऋजुसारिणीषु गु. ग्रहण प्रवणी कर्णी यस्य स तथा, संकुचितः 'थोर ' ति आलिकासु च-बक्रसारिणीषु सरस्सु च-जलाशयविशेषेषु
स्थूलः पीवरो-महान् करो यस्य स तथा, उच्छ्रितलासरःपङ्क्तिकासुच-सरसा पद्धतिषु सरःसर पत्रिकासुच
गूलः 'पीणाइय ' त्ति-पीना या-मड्डा तया निर्वृत्तं यासु सरःपनिषु एकस्मात् सरसोऽन्यस्मिन्नन्यस्मादन्य- पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोघेवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तर- टयन्निवाम्बरतलं पाददर्दरेण पादधातेन कम्पयन्निव मेपझवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स दिनीतल' मित्यादि, कण्ठ्यम् , 'दिसो दिसिं' ति दिनु चातथा, निर्भयः शूरत्वात् , निरुद्विग्नः सदैव अनुकूलविषय- पदिक्षु च विपलायितवान् , आतुरो-व्याकुलः 'जुजिए.' प्राप्तेः, सुखं सुखेन अकृच्छेण, 'पाउसे' त्यादि, प्रावृद- त्ति बुभुक्षितः दुर्वल:-कान्तो ग्लानः नष्टश्रुतिको-मूढदिआषाढश्रावणी वर्षा-भाद्रपदाश्वयुजौ शरत्-कार्तिक
का परब्भाहए 'त्ति पराभ्याहतो बाधितो भीतो जातमार्गशीर्षों हेमन्तः-पौषमाधौ वसन्तः-फाल्गुनचैत्रौ एतेषु
भयः अस्तो जातक्षोभः । तसिए ' त्ति शुष्क श्रानन्दरस. पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे 'त्ति-ज्येष्ठ- शोषात् उद्विग्नः---कथमितोऽनान्मोदयेऽहमित्यध्यवसामासे पादपघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचवरं यवान् , किमुक्तं भवति ?-संजातभयः-सर्वात्मनोत्पन्नभयः मारुतश्च तयोः संयोगेन दीप्तो यः स तथा तेन महाभयं-- श्राधावमानः-ईषत् परिधावमानः-समन्तात् 'पागी (णि)करेण-अतिभयकारिणा हुतबहेन-अग्निना यो जनित यपाए 'ति-पानं पायः पानीयस्य पायः पानीयपायस्तइति हृदयस्थम् , वनदयो-बनाग्निः तस्य ज्वालाभिः संप्र- स्मिन् , जलपानायेत्यर्थः, 'सेयसि विसन्न' त्ति पङ्के निमदीप्ता ये ते तथा तेषु च वनाऽन्तेषु सत्सु, अथवा-'पायव-1 ग्नः, कायं प्रत्युद्धरिप्यााति कृत्वा कायमुख मारब्ध इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org