SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ (४५२) मेहकुमार अभिधानराजेन्द्रः। मेहकुमार मणुलिहंती पुरो प्रहाणुपुवीए संपट्टिया। तयाऽणतर च आलोके-दृष्टिविषये क्षेत्र स्थिताऽत्युचतया दृश्यते या सा वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोहियं चं- पालोकदर्शनीया, ततः कर्मधारयः, अथवा-दर्शने दृष्टिपथे दमंडलनिभं विमलं प्रायवत्तं पवरं सीहासणं च मणिरयण- मेघकुमारस्य रचिता-धृता या पालोकदर्शनीया च या सा पायपीढं सपाउया जोयसमाउत्तं बहुकिंकरकम्मकरपुरिस-1 तथा, वातोद्धता विजयसूचिका च या वैजयन्ती-पतापायत्तपरिक्खित्तं पुरओ श्रहाणुपुब्बीए संपट्टियं । तयाऽणंतरं काविशेषः सा तथा, सा च 'ऊसिया'-उच्छिता ऊर्ध्वकृता च गं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा धयग्गाहा पुरतः--अग्रतः यथानुपूर्वीक्रमेण सम्प्रस्थिता-प्रचलिता, चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पढिय 'भिसंत' त्ति दीप्यमानः,मणिरत्नानां सम्बन्धि पादपीठं यस्य ग्गाहा वीणग्गाहा कृवग्गाहा हडप्फग्गाहा पुरो अहाणु सिंहासनस्य तत्तथा, स्वेन-स्वकीयेन मेघकुमारसम्बन्धिना पुवीए संपट्ठिया। तयाऽणतरं च णं बहवे दंडिणो मुंडियो पादुकायुगेन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैः-किंकुर्वासिहिणो पिंछियो हासकरा डमरकरा चाडुकरा कीडंता य वायंता य गायता य नचंता यहासंताय सोहिंता य सार्वि णैः कर्मकरपुरुषैः पादात्येन च-पादातिसमूहेन शस्त्रपाणिना ता य रक्खता य आलोयं च करेमाणा जयजयस च पउंज परिक्षिप्तं यत्तत्तथा 'कूय'त्ति कुतुपः 'हडप्फो' त्ति श्रामाणा पुरओ अहाणुपुवीए संपट्रिया । तयाऽणतरं च णं भरणकरण्डकं 'मुंडिगो' मुण्डिताः 'सिहिणो' शिखावजच्चाणं तरमंलिहायणाणं थासगाहिलाणाणं चामरगेडपरि न्तः 'डमरकराः' परस्परेण कलहविधायकाः 'चाटुकराः' मंडियकडीणं अट्ठसयं वरतुरगाणं पुरश्रो अहाणुपुब्बीए सं. प्रियंवदाः 'सोहिता य'त्ति शोभां कुर्वन्तः 'साविता य' पट्टियं । तयाऽणंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउ त्ति श्रावयन्तः श्राशीर्वचनानि रक्षन्तः न्यायम् आलोकं छंगविसालधवलदंताणं कंचणकोसिपविट्ठदंताणं अट्ठसय च कुर्वाणाः-मेघकुमारं तत्समृद्धि च पश्यन्तः , जात्यागयाणं पुरश्रो अहाणुपुष्वीए संपट्टिअं । तयाऽणतरं च णं | नां काम्बोजादिदेशोद्भवानां तरमल्लिनो-बलाधायिनो सत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराण | वेगाधायिनो वा हायना:-संवत्सरा येषां ते तथा तेषाम् , सनंदिघोसाण सखिखिरणीजालपरिक्खित्ताणं हेममयचित्त अन्ये तु- भायल' त्ति मन्यन्ते, तत्र भायला-जात्यविशेषा तिणिसकणकनिज्जुत्तदारुयाणं कालायससुकयनेमिजंतक एवेति गमनिकैवैषा,थासका-दर्पणाकाराः अहिलाणानि च माणं सुसिलिट्ठवित्तमंडलधुराणं आइराणवरतुरगसंपउत्ताणं कविकानि येषां सन्ति ते तथा, मतुब्लोपात् , 'चामरदण्डा' कुसलनरछेयसारहिसुसंपरिग्गहियाणं वत्तीसतोणपरिमंडि चामरदण्डास्तैः परिमण्डिता कटी तेषां ते तथा तेषाम् , याणं सकंकडवडंसकाणं सचावसरपहरणावरणभरियजुद्ध ईषद्दान्तानां-मनाग ग्राहितशिक्षाणामीषन्मत्तानां, नातिमत्तां सजाणं अट्ठसयं रहाणं पुरओ अहाणुपुवीए संपट्टियं त ते हि जनमुपद्रवयन्तीति, ईषत्-मनागुत्सङ्गः इवोत्सङ्गःयाऽणतरं च णं असिसत्तिकोततोमरसूललउडभिंडिमालध पृष्ठिदेशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषां ते तगुपाणिसजं पायसाणीयं पुरो प्रहाणुपुव्वीए संपट्टियं । था तेषां, कोशी-प्रतिमा, नन्दिघोषः-तूर्यनादः, अथवातए णं से मेहे कुमारे हारोत्थसुकयरहयवच्छे कुंडलुजोया सुनन्दीसत्समृद्धिको घोषो येषां ते तथा तेषाम्, सकिङ्कि णि-सखुद्रघण्टिकं यजालं मुक्ताफलादिमयं तेन परिक्षिणणे मउडदित्तसिरए अभहियरायतेयलच्छीए दिपमाणे सकारण्टमल्लदामेणं छत्तणं धरिजमाणेणं सेयवरचामराहिं ता येते तथा तेषाम् , तथा हैमवतानि-हिमवत्पर्वतोद्भवाउद्धवमाणीहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेणा नि चित्राणि तिनिशस्य--वृक्षविशेषस्य सम्बन्धीनि कनक नियुक्तानि-हेमखचितानि दारूणि--काष्ठानि येषां ते तथा प समणुगम्ममाणमग्गे जेणेव गुणसिलए चेहए तेणेव पहारे तेषाम् , कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-गण्डमास्थ गमणाए । तए णं तस्स मेहस्स कुमारस्स पुरश्रो महं लायाः यन्त्राणां च रथोपकरणविशेषाणां कर्म येषां ते श्रासा आसधरा उभो पासे नागा नागधरा करिधरा पिट्रश्रो रहा रहसंगेली । तर णं से मेहे कुमारे अभागयभिंगारे तथा तेषाम्, सुश्लिष्टे वित्त' त्ति-वेत्रदण्डवत् मण्डले वृ. पग्गहियतालयंटे ऊसवियसेयछत्ते पवीजियबालवीयणीए ते धुरी येषां ते तथा तेषाम् , अाकीर्णा-वेगादिगुणयुसब्बिड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वादरण क्लाः ये वरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषाम् , सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वगन्धपुष्फम कुशलनराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः सुसंप्रगृही. ता येते तथा तेषाम्, 'तोण' त्ति-शरभस्त्राः सह कण्टकैःजालङ्कारेणं सवतुडियसहसन्निनाएणं महया इड्डीए महया कवचैर्वशैश्च वर्तन्ते येते तथा तेषाम् , सचापा:-धनुर्युक्ता जुईए महया बलेणं महया समुदएण महया वरतुडियजमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमहिहुडुक्कमुरवमुइंग ये शराः प्रहरणानि च खगादीनि श्रावरणानि च-शीर्षकादुंदुभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मज्झं मज्झे दीनि तैर्ये भृता युद्धसज्जाश्च युद्धप्रगुणाश्च येते तथा तेषाम् , 'लउड' त्ति लकुटाः अस्यादिकानि पाणो हस्ते यस्य तएं णिग्गच्छदातए णं से तस्स मेहस्स कुमारस्स रायगिहस्स तथा तश्च तत्सज्जं च-प्रगुणं युद्धस्येति गम्यते, पादातानीनगरस्स मज्झ मज्झणं णिग्गच्छमाणस्स बहवे अत्थस्थिया कं-पदातिकटकं हारावस्तृतं सुकृतरतिकं विहितसुखं वक्षो कामस्थिया भोगस्थिया लाभत्थिया किदिवसिया करोडिया यस्य स तथा, मुकुटदीप्तशिरस्का, 'पहारेत्थ गमणयाए' त्ति कारवाहिया संखिया चक्किया लंगलिया मुहमंगलिया पूस गमनाय प्रधारितवान् , ' मह 'त्ति महान्तः श्रश्वाः, अश्वमाणगा बद्धमाणगा ताहिं इटाहिं कंताहिं पियाहिं मन्नाहिं धराः ये अश्वान् धारयन्ति, नागा हस्तिनः नागधरा ये हमणामाहि मणाभिरामाहि हिययगमणिजाहिं वग्गहि" ति।। स्तिनो धारयन्ति, क्वचिद्वरा इति पाठः, तत्राश्वा नागाश्च अयमस्यार्थ:-तदनन्तरं च छत्रस्योपरि पताका छत्रपताका| किं विधाः ?-अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा सचामरा चामरोपशोभिता तथा दर्शनरतिदा-दृष्टिसुखदा । रथा रथसंगिणल्ली' रथमाला क्वचित् — रहसंगेली 'इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy