SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ (४१०) मेहकुमार अभिधानराजेन्द्रः। मेहकुमार एगा वरतरुणी सिंगारागारजाव कुसला सीयं जाव दुरू उपस्थापयत-सम्पादयत, सौवर्णादीनां कलशानाम शतानि चतुःषष्टयधिकानि 'भोमेज्जाणं' ति भौमानां पाहति २त्ता मेहस्स कुमारस्स पुरतो पुरस्थिमेणं चंदप्पभ र्थिवानामित्यर्थः सर्वोदकैः-सर्वतीर्थसंभवैः एवं मृत्तिकावइखेरुलियविमलदंड तालविंटं गहाय चिट्ठति, तते णं भिरिति । 'जयजये त्यादि, जय जय त्वं जयं लभस्व नन्दति तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा | नन्दयतीति वा नन्दः-समृद्धः समृद्धिप्रापको वा तदामन्त्रणं हे नन्द!, एवं भद्र! कल्याणकारिन् ! हे जगन्नन्द ! भद्रं ते भवसीयं दुरूहति २ त्ता मेहस्स कुमारस्स पुयदक्खिणेणं त्विति शेषः,इह गमे यावत्करणादिदं दृश्यम्-'इन्दो इव देवाणं सेयं रययमयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिस- चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराणं' ति, माणं भिंगारं गहाय चिट्ठति । तते णं तस्स मेहस्स 'गामागर' इह दण्डके यावत्करणादिदं दृश्यम्-' नगरखेड कब्बडदोणमुहमडंबपट्टणसंवाहसन्निवेसाणं आहेवञ्चं पोरेवकुमारस्स पिया कोडुबियपुरिसे सद्दावेति २ ता एवं चं सामित्तं भत्ति( ट्टितं महत्तरगत्तं प्राणाईसरसेणावचं कावदासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयाणं सरि- | रेमाणे पालेमाणे महया ह्यनदृगीयवाइयतंतीतलतालसत्तयाणं सरिसवयाणं एगाभरणगहितनिजोयाण कोडुबि- तुडियघणमुइंगपडप्पवाइयरवेणं विउलाई भोगभोगाई भुज माणे विहराहि' ति, तत्र करादिगम्यो ग्रामः श्राकरो-लवयवरतरुणाणं सहस्सं सद्दावेह० जाव सद्दावेति । तए णं णाद्युत्पत्तिभूमिः अविद्यमानकरं नगरं धूलीप्राकारं खेटं कुनकोडुबियवरतरूणपुरिसा सेणियस्स रनो कोडंचियपुरि- गरं कर्वटं यत्र जलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तद्सेहिं सद्दाविया समाणा हट्ठा एहाया० जाव एगाभरणग- द्रोणमुखं यत्र योजनाभ्यन्तरे सर्वतो ग्रामादि नास्ति तन्महितणिजोया जेणामेव सेणिए राया तेणामेव उवागच्छं डम्बम् , पत्तनं द्विधा-जलपत्तनं, स्थलपत्तनं च । तत्र जलति २ ता सेणियं रायं 'एवं वदासी-संदिसह णं देवा पत्तनं यत्र जलेन भाण्डाम्यागच्छन्ति, यत्र तु स्थलेन तत् स्थलपत्तनम् , यत्र पर्वतादिदुर्गे लोका धान्यानि संवहन्ति स णुप्पिया ! जंणं अम्हेहिं करणिजं । तते णं से सेणिए तं संवाहः, सार्थादिस्थान सनिवेशः, आधिपत्यम् अधिपतिककोडुंबियवरतरुणसहस्सं एवं वदासी-गच्छह णं देवाणु- में रक्षेत्यर्थः, 'पोरेवच्चं' पुरोवर्तित्वमग्रेसरत्वमित्यर्थः स्वाप्पिया ! मेहस्स कुमारस्स पुरिससहस्सवाहिणी सीयं मित्व-नायकत्वं भर्तृत्व-पोषकत्वं महत्तरकत्वम्-उत्तमपरिवहेह । तते णं तं कोडुंबियवरतरुणसहस्सं सेणिएणं रन्ना त्वम् आशेश्वरस्य-आशाप्रधानस्य सतः तथा सेनापतेर्भावः, आशेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन स्वयमेव एवं वुत्तं संतं हटुं तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्स महता-प्रधानेन 'अहय' त्ति आख्यानकप्रतिबद्धं नित्यावाहिणीं सीयं परिवहति । तए णं तस्स मेहस्स कुमा- नुवन्धं वा यन्नाट्यं च-नृत्य गीतं च-गानं तथा वादितानि रस्स पुरिससहस्सवाहिणी सीयं दुरूढस्स समाणस्स इमे अट्ठ यानि तन्त्री च-वीणा तलौ च-हस्तौ तालश्च-कांसिका ऽट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्ठिया, तं० त्रुटितानि च वादित्राणि तथा धनसमानध्वनियों मृदङ्गः सोत्थियसिरिवच्छणं दियावत्तबद्धमाणगभद्दासणकलसम -1 पटुना पुरुषेण प्रवादितः स चेति द्वन्द्वः ततस्तेषां योरवस्ते नेति, 'इति कटु'-इति कृत्वा एववभिधाय जयजयशब्दं प्रयुच्छदप्पण जाव बहवे अत्थऽस्थिया जाव ताहिं क्ने श्रेणिकराज इति प्रकृतम्, तोऽसौ राजा जातः, महया' इटाहिं० जाव अणवरयं अभिणंदंता य अभिथुणंता| इह यावत्करणात् एवं वर्णको वाच्यः-" महया हिमवन्तय एवं वदासी- जय जय णंदा ! जय जय भद्दा ! भई ते महंतमलयमंदरमहिंदसारे अच्चतविसुद्धदीहरायकुलवंसअजियाई जिणाहि इंदियाइं जियं च पालेहि समणधम्म । प्पसूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमा णपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते" जियविग्धोऽवि य वसाहि तं देव ! सिद्धिमझे निहणा-| पित्रादिभिमूर्धन्यभिषिक्तत्वात् ' माउपिउसुजाए दयपत्ते' हि रागदोसमल्ले तवेणं धितिधणियबद्धकच्छे मदाहि य | दयावानित्यर्थः, सीमंकरे' मर्यादाकारित्वात् ' सीमंधरे' अदु कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पाव य वि-1 कृतमर्यादापालकत्वात् , 'एवं खमंकरे खेमंधरे'क्षेमम्-अनुपतिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं द्रवता, ' मस्सिदे जणवयपिया ' हितत्वात् 'जणवय पुरोहिए' शान्तिकारित्वात् 'सेउकरे ' मार्गदर्शकः 'केउच अयलं हंता परीसहचमु णं अभीअो परीसहोवसग्गाणं करे' अद्भुतकार्यकारित्वात् , केतुः-चिह्न. 'नरपवरे' नराः धम्मे ते अविग्धं भवउ ति कट्टु पुणो पुणो मंगलजयजय- प्रवराः यस्येति कृत्वा, 'पुरिसवरे' पुरुषाणां मध्ये वरसदं पउंजंति, तते णं से मेहे कुमारे रायगिहस्स णगरस्स त्वात् , 'पुरिससीहे' शूरत्वात् , 'पुरिसश्रासीबिसे ' मझ मज्झेणं णिग्गच्छति २ ता जेणेव गुणसिलए चे शापसमर्थत्वात् , 'पुरिसपुंडरीए 'सेव्यत्वात् , ' पुरिस वरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् , 'अहे ' श्रादयः तिए तेणामेव उवागच्छति २ ता पुरिससहस्सवाहिणी- 'दित्ते' दर्पवान् ' वित्ते' प्रतीतः 'विच्छिन्नविउलभवणओ सीयारो पच्चोरुहति । (सूत्र-२८) सयणासणजाणवाहणाइने' विस्तीर्णविपुलानि-अतिवि‘महत्थं ' ति महाप्रयोजनं महार्घ-महामूल्यं महार्ह-महा- स्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहनापूज्यं महतां वा योग्यं राज्याभिषेक राज्याभिषेकसामग्रीम् । न्याकीर्णानि-गुणवन्ति यस्य स तथा, ततः कर्मधारयः, - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy