SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ मेहकुमार अभिधानराजेन्द्रः। मेहकुमार यितारः नर्तकाः ये नृत्यन्ति अङ्किला इत्यक जल्ला-चरत्राखेल- रिजनो-दासीदासादिः बलं च-सैन्यं च गणनायकादयस्तु प्रा का रामः स्तोत्रपाठका इत्यन्ये मल्लाः-प्रतीताः मौष्टिका-मल्ला | गभिहिताः, 'महामहालइ' त्ति अतिमहति, मास्वादयन्ती एव ये मुष्टिभिः प्रहरन्ति विडम्बकाः-विदूषकाः कथाकथ- प्रास्वादनीयं, परिभाजयन्तौ अन्येभ्यो यच्छन्ती मातापिकाः-प्रतीताः प्लवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति तराविति प्रकमः, 'जेमिय' त्ति जेमितौ भुक्तवन्तौ भुत्तुत्तर' लासका:-ये रासकान् गायन्ति जयशब्दप्रयोक्कारो वा भा- त्ति भुक्नोत्तरं-भुक्नोत्तरकालम् ' आगय'त्ति श्रागतावुरवेशएडा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति लखा नस्थान इति गम्यते, 'समाण' ति सन्ती, किंभूतो भूत्वेत्याह?वंशखेलकाः मल्वाः-चित्रफलकहस्ता भिक्षाटाः तूणइल्ला:-- आचान्तौ शुद्धोदकयोगेन चोक्षा लेपसिक्थाद्यपनयनेन अत तूणाभिधानवाद्यविशेषवन्तः , तुम्बवीणका-वीणावादका एव परमशुचिभूताविति, अयमेयारूवे' त्ति इदमेतद्रूपं गौण अनेके ये तालाचराः-तालाप्रदानेन प्रेक्षाकारिणः तेषां परि कोऽर्थो ?-गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति । क्षीसमन्तागीत-ध्वनितं यत्र तत्तथा कुरुत स्वयं, कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च मानोन्मानवर्द्धनं कुरुत, रधाच्या-स्तन्यदायिन्या मण्डनधाच्या-मण्डिकया मज्जनधातत्र मान-धान्यमानं से(ति)टिकादि उन्मानं-तुलामानं कर्षा च्या स्नापिकया क्रीडनधाच्या-क्रीडनकारिण्या श्रधाच्या दिकं श्रेणयः-कुम्भकारादिजातयः प्रश्रेणयः-तत्प्रभेदरूपाः । उत्सङ्गस्थापिकया कुग्जिकाभिः-चक्रजलाभिः चिलातीभिः'उत्सुक्क' मित्यादि, उच्छुल्काम्-उन्मुक्तःशुल्कां स्थितिपति अनार्यदेशोत्पन्नाभिर्वामनाभिः-हस्वशरीराभिः बटभाभिः तां कुरुतेति संबन्धः, शुल्कं तु विक्रेतव्यं भाण्डं प्रति रा महत्काष्ठाभिः वर्बरीभिः-वर्बरदेशसंभवाभिः बकुसिकाजदेयं द्रव्यम् , उत्कराम्-उन्मुक्तकरां , करस्तु गवादीनां | भिर्योनकाभिः पलविकाभिः इसिनिकाभिः धोरुकिनिप्रतिवर्षे राजदेयं द्रव्यम् , अविद्यमानो भटाना-राजपुरुषा काभिः लासिकाभिः लकुसिकाभिर्द्राविडीभिः सिंहलीभिः आरवीभिः पुलिन्द्रीभिः पक्कणीभिः बहलीभिः मुरुण्डीभिः णाम् आशादायिनां प्रवेशः कुटुम्बिमन्दिरेषु यस्यां सा तथा शबरीभिः पारसीभिः 'नानादेशीभिः' बहुविधाभिः अनार्यतामभटप्रवेशां, दण्डेन निर्वृत्तं दण्डिम कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदण्डिम प्रायदशोत्पन्नाभिरित्यर्थः,विदेशः स्वकीयदेशापेक्षया राजगृहकुदण्डिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्य द्रव्यम् , नगरदेशस्तस्य परिमण्डिकाभिः इङ्गितेन-नयनादिचेष्टाविशेकुदण्डस्तु कारणिकानां प्रक्षाद्यपराधान्महत्यप्यपराधिनोऽ पेण चिन्तितं च-अपरेण हदि स्थापितं प्रार्थितं च-अभिलपराधे अल्पं राजग्राह्यं द्रव्यम् , अविद्यमानं 'धरिम' ति ऋ. षितं विजानन्ति यास्ताः तथा ताभिः, स्वदेश यनेपथ्य-परि धानादिरचना तद्वद् गृहीतो वेषो यकाभिस्तास्तथा ताभिः, रणद्रव्यं यस्यां सा तथा ताम् , अविद्यमानो धारणीयः निपुणानां मध्ये कुशला यास्तास्तथा ताभिः , अत एव अधमर्णो यस्यां सा तथा ताम् , 'अणुधुयमुइंग' ति अलु विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् द्धृता श्रानुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्ध(द्ध)ता वा-वादना स्वदेशसंभवेन वर्षधराणां-वर्धितकरिन्थनरुन्धनप्रयोगेण र्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सा तथा ताम् , नपुंसकीकृतानामन्तःपुरमहल्लकानां 'कंचुइज' ति कञ्चु'श्र [म्मा ] यमिलायमल्लदाम ' ति अम्लानपुष्पमालां| गणिकावरैः विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपा किनामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरत्रैः कलिता या सा तथा ताम् , अनेकतालाचरानुचरितां काणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तो यः स तथा, हस्ताद्धस्तं हस्तान्तरं संहियमाणः अङ्कादम्प्रेक्षाकारिविशेषैः सेवितां प्रमुदितैः-दृष्टैः प्रक्रीडितैश्च उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाक्रीडितुमारब्धैर्जनैरभिरामा या सा तथा तां 'यथार्हाम्'यथो विधवालोचितगीतविशेषः उपलाल्यमानः क्रीडादिलाचितां स्थितिपतितां स्थिती-कुलमर्यादायां पतिता-अन्तर्भूता लनया, पाठान्तरे तु-'उवणच्चिरजमाणे २ उबगाया प्रक्रिया पुवजन्मोत्सवसंबन्धिनी सा स्थितिपतिता ताम्, | इजमाणे २ उवलालिज्जमाणे २ अवगूहिज्जमाणे २' श्रावाचनान्तरे दसदिवसिय ठियपडियं' ति दशाहिकमहि- लिङ्ग्यमान इत्यर्थः, 'अवयासिज्जमाणे' २कथञ्चिदालिमानमित्यर्थः कुरुत कारयत वा , 'सपहिं ' ति शतपरि- गन्यमान एव, 'परिवंदिज्जमाणे ' २ स्तूयमान इत्यर्थः, माणैः, दापहि ति दानैः वाचनान्तरे शतिकांश्चेत्यादि,यागान्- 'परिचुंबिज्जमाणे'२ इति प्रचुम्ब्यमानः २ चङ्गम्यमाणः, देवपूजाः दायान्-दानानि भागान्-लब्धद्रव्यविभागानि-| निर्वाते-निर्व्याघाते 'गिरिकन्दर'ति गिरिनिकुळे आलीति, प्रथमे दिवसे जातकर्म-प्रसवकर्म नालच्छेदननिखन- न इव चम्पकपादपः सुखं सुखेन वर्द्धते स्मेति,प्रचङ्क्रमणकंनादिकं द्वितीयदिने जागरिकां-रात्रिजागरणं तृतीये दिवसे भ्रमण चूडापनयन-मुण्डन, ' महया-इड्डीसक्कारसमुदएचन्द्रसूर्यदर्शनम् उत्सवविशेष एत इति,पाठान्तरे तु-प्रथमदि- णं' ति महत्या ऋद्धया एवं सत्कारेण पूजया समुक्येन च वसे स्थितिपतितां तृतीये चन्द्रसूर्यदर्शनिका षष्ठे जागरिका जनानामित्यर्थः, ' अर्थत ' इति व्याख्यानतः करणतः'निवते असुइजायकम्मकरणे ' ति निवृसे-अतिक्रान्ते प्रयोगतः सहावएं ' ति सेधयति निष्पादयति शिक्षयतिअशुचीनां जातकर्मणां करणे · निव्वत्ते सुइजायकम्मकर- अभ्यासं कारयति ' नवंगसुसपडियोहिए ' ति नवाङ्गानि णे ति' वा पाठान्तरं, तत्र निर्वृत्ते-कृते शुचीनां जातकर्मणां द्वे द्वे श्रोत्रे नयने नासिके जिकैका त्वगेका मनश्चैकं सुप्तानीच करणे 'बारसाहे दिवसे' ति द्वादशास्ये दिवसे इत्यर्थः, सुप्तानि-बाल्यादव्यक्तचेतानि प्रतिबोधितानि-यौवनेन अथवा-द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिव- व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारसो येन द्वादशाहः पूर्यते तत्र तथा , मित्राणि-सुहृदः भाष्ये-'सोत्ताई नव सुत्ता' इत्यादि, अष्टादश विधिप्रकासातयो-मातापितृभ्रात्रादयः निजकाः-स्वकीयाः पुत्रादयः राः-प्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभिः-भेदैः प्रचास्वजनाः-पितृव्यादयः संबन्धिनः-श्वशुरपुत्रश्वशुरादयः प- र:-प्रवृत्तिर्यस्याः सा तथा तस्यां, देशीभाषायां--देशमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy