SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ मेहकुमार अभिधान राजेन्द्रः। मेहकुमार इत्थमधीतः-'सेयवरचामगहि उडुब्बमाणीहिं २ ब्बि- यमाणीं पासंति पासित्ता एवं वदासी-किसं तुमे देवाहीण' त्ति छत्रादिराजाचह्नरूपया, इह यावत्करणादेवं द्रष्ट णुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव झियायसि? तव्यम्-'मय्वज्जुइए' सर्वन्या-पाभरणादिसंबन्धिन्या सर्वयुक्त्या या चितटवस्तुघटनालक्षणया ' सर्ववलेन ' सर्व ते णं सा धारिणी देवी ताहिं अंगपडियारियाहिं अभिमन्यन ' सर्वसमदायन 'पीगदिमीलनन ' सादरण' स- तारयाहि दासचाडयाहिं एवं वुत्ता समाणी ना आढाति वोचितकृत्यकरणरूपण सर्वविभूत्या-सर्वसंपदा सर्व- णो य परियाणाति अढायमाणी अपरियाणमाणी तुसिविभूपया -समस्तशोभया सर्वसंभ्रमरण-प्रमादकृतीत्सु | णीया संचिति, तते णं तारो अंगपडियारियानो अक्यन सर्वपुष्पगन्धमाल्यालङ्कारण 'सर्वतृर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनन यः संगता नितरांनादा-महान् घोषस्ते भितरियाना दासचेडियाओ धारिणी देवी दोचं पि नेत्यर्थः,अल्पष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिईया अत पाह तचं पि एवं वयासी-किं णं तुमे देवाणुप्पिए ! ओ'महया इवीए महया जुईण जुत्तीए वा महया बलेणं महया स लुग्गा ओलुग्गसरीरा० जाव झियायसि १, तते शं मुदगण महया वरतुडियजमगसमगप्पवाहएण' 'यमकसमकं' सा धारिणी देवी ताहिं अंगपडियारियाहि अभितरियाहिं युगपत् ,एतदेव विशेषणेनाह-संखपणवपढहभेरिझलरिखर दासचेडियाहिं दोच्चं पि तच्च पि एवं वुत्ता समुहिहुडुक्कमुरवमुइंगदुंदुहिनिग्धासनाइयरवेणं , तत्र शङ्खादीनां नितरां घायो निर्घोषो-महाप्रयत्नोत्पादितः शब्दो ना माणी णो आढाति णो परियाणाति अणाढायमाणा दितं-ध्वनिमात्रमतद्वयलक्षणो यो रवः स तथा तेन, 'सिं- अपरियाणमाणा तुसिणीया संचिट्ठति, तते णं ताओ घाडे ' त्यादि , सिङ्घाटकादीनामयं विशेषः , सिङ्घाटकं- अंगपडियारियाो दासचेडियाओ धारिणीए देवीए - जलजबीजं फलविशषः तदाकृतिपथयुक्तं स्थान सिङ्घाटकं, णाहातिजमाणीओ अपरिजाणिजमाणिो त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि तहेव संभंचत्वरं चतुर्मुख-देवकुलादि महापथो राजमार्गः पन्थाः-पथि ताश्रो समाणीओ धारिणीए देवीए अंतियाओ पडिनिमात्रम् , तथा आसिक्नं-गन्धोदकेनेत्सितं सकृद्धा सि- खमंति २ ता जेणेव सेणिए राया तेणेव उवागच्छंक्नं, सिक्नं त्वन्यथा शुचिक-पवित्रं समार्जितम्-अपहृतक- ति २त्ता करतलपरिग्गहियं जाव कद्द जएणं चिजचवरम् । उपलिप्तं च गोमयादिना यत्तत्तथा यावत्करणा एणं वद्धाति बद्धावहत्ता एवं वयासी-एवं खलु सादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः , एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लताः सहकारा | मी ! कि पि अञ्ज धारिणी देवी ओलुग्गा अोलुग्गसदिलता वृक्षाः सहकारादयः गुल्मा वंशीप्रभृतयः वल्ल्यः रीरा जाव अट्टज्माणोवगया झियायति, तते सं से सेअपुष्यादिकाः एतासां ये गुच्छाः पल्लवसमूहास्तैर्यत् ' श्रो- णिए राया तासिं अंगपाडियारियाणं अंतिए एयमहं सोच्छवियं ' ति अवच्छादितं वैभारगिरेर्ये कटकाः-देशास्तेषां चा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं ये पादाः अधोभागास्तेषां यन्मूलं-संमीपं तत्तथा तत्सर्वतः समन्तात् 'श्राहिंडन्ति' ति आहिण्डन्ते, अनेन चैवमुक्तव्य वेइयं जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छतिकरभाजांसामान्येन स्त्रीणां प्रशंसाद्वारेणात्मविषयोऽकाल- इत्ता धारिणी देवी ओलुग्गं ओलुग्गसरीरं जाव अट्टमेघदोहदो धारिण्याः प्रादुरभूदित्युक्तं,वाचनान्तरे तु-श्रोलो- ज्झाणोवगयं झियायमाणी पासइ पासित्ता एवं वदासीए माणीओ २ आहिंडेमाणीओ२ दोहलं विणिति'विनयन्त्यप किन्नं तुमे देवाणुप्पिए ! ओलुग्गा अोलुग्गसरीरा जाव नयन्तीत्यर्थः, तं जति णं अहमवि मेहेसु अब्भुग्गएसु जाव | अट्टज्माणोवगया झियायसि ?, तते णं सा धारिणी देवी दोहलं विणेजामि' विनययमित्यर्थः, संगतश्चायं पाठ इति । उन्नदोहदाप्राप्तौ यत्तस्याः संपन्नं तदाह सेणिएणं रना एवं वुत्ता समाणी नो आढाइ जाव तुतए णं सा धारणी देवी तंसि दोहलंसि अविणिजमा सिणीया संचिट्ठति, तते णं से सेणिए राया धारिणी णंसि असंपन्नदोहला असंपुन्नदोहला असंमाणियदोहला देवीं दो पि तच्चं पि एवं वदासी-किन्नं तुमे देवाणुसुक्का भुक्खा णिम्मंसा ओलग्गा ओलुग्गसरीरा पमइल प्पिए ! ओलुग्गा जाब झियायसि ?, तते णं सा धारिणी दुबला किलंता ओमंथियवयणनयणकमला पंडुइयमही देवी सेणिएणं रमा दोच्चं पि तच्चं पि एवं वुत्ता सकरयलमलिय व चंपगमालाणित्तेया दीणविवप्लवयणा माणी णो आढाति णो परिजाणाति तुसिणीया संचिजहोचियपुप्फगंधमल्लालंकारहारं अणभिलसमाणी कीडा- दुइ, तते णं से सेणिए राया धारिणी देवीं सवहसावियं रमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा करेइ २ ता एवं वयासी-किसं तुमं देवाणुप्पिए ! अहभूमिगयदिट्ठीया ओहयमणसंकप्पा • जाव झियायइ, तते | मेयस्स अदुस्स अणरिहे सवणयाए ? ता णं तुम मम णं तीसे धारिणीए देवीए अंगपडियारियानो अभितरि- | अयमेयारूवं मणोमाणसियं दुक्खं रहस्सीकरेसि, तते याओ दासचेडियाओ धारिणीं देवीं अोलुग्गंजाव झिया- णं सा धारिणी देवी सेणिएणं रमा सवहसाविया समा१ मांगाट पति वाचस्पत्यभिधाने । णी सेणियं रायं एवं वदासी-एवं खलु सामी ! मम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy