SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ मेहकुमार अभिधानराजेन्द्रः। मेहकुमार मानभवनयोरेकतरदशमादिति । । विराणायपरिणयमत्ते, गाओ नासानीसासवायबोझ चक्खहरं घमफरिससंविशातं-विज्ञानं परिणतमात्रं यस्य स तथा क्वचिद् 'विराणय' | जुत्तं हयलालापेलवाइरेय धवलकणयखचियंतकम्मं प्रात्ति पाठः स च व्याख्यात एव , ' जीवियारिहं , ति आज-| गासफलिहसरिसप्पभं अंमुयं पवरपरिहियाओ दुगुल्लसुन्म निर्वाहयोग्यम् । तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिकंतेसु कुमालउत्तरिजाओ सब्बोउयसुरभिकुसुमपवरमल्लसोभित सिराओ कालाग(गुरुधूवधूवियाओ सिरिसमाणवेसाओ ततिए मासे घट्टमाणे तस्स गब्भस्स दोहलकालसमयसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था-धन्नाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटम ल्लदामेणं छत्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियविशं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ मलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासचउचाकयत्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओ कय मरचालवीजितंगीओ सेणिएणं रन्ना सद्धिं हत्थिखंधवविहवाओ सुलद्धे णं तासि माणुस्सए जम्मजीवियफले रगएणं पिट्ठो समणुगच्छमाणीओ चाउरंगिणीए सेजाओ ण मेहेसु अब्भुग्गतेसु अब्भुज्जुएसु अब्भुन्नतेसु | णाए महता हयाणीएणं गयाणीएणं रहाणीएणं पाअब्भुट्ठिएम सगाजएसु सविज्जुएसु सफुसिएसु साणएसु यत्ताणीएणं सव्वडीए सव्वज्जुइए जाच निग्घोसणाधंतधोतरुप्पपअंकसंखचंदकुंदसालिपिदरासिसमप्पमेसु चि टियाग रायसिंहनगरं सिंघाडगतियचउक्कचच्चरचउम्मउरहरियालभेयचंपगसणकोरंटसारसयपउमरयसमप्पभमु । हमहापहपहेसु आसित्तसित्तसुचियसमाजियोवलितं जाव लक्खारससरसरत्तकिंसुयजासुमणरत्तबंधुजीवगजातिहिंगु- सुगंधवरगंधियं गंधबट्टीभूयं अवलोएमाणीओ नागरजणेणं लयसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभेसु बरहि- अभिणंदिजमाणीओ गुच्छलयारुक्खगुम्मबल्लिगुच्छोणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियर-| च्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सबओ समंता नवसिरीसकसुमणवसद्दलसमप्पभेसु जचंजणभिंगभेयरिट्ठ-1 आहिंडेमाणीयो २दोहलं विणियंति. तं जहणं अहमवि गभमरावलिगवलगुलियकज्जलसमप्पमेसु फुरंतविज्जुतस-| महेसु अब्भवगएम जाव दोहलं विणिजामि । (सूत्र-१३) गजिएम वायवसविपुलगगणचवलपरिसकिरेसु निम्मल- 'दोहलो पाउन्भवित्थ' त्ति दोहदो-मनोरथः प्रादुर्भूतवान् , वरवारिधारापगलियपयंडमारुयसमाहयसमोत्थरंतउवरिउ- तथाहि-धनलब्धारो धन्यास्ता या अकालमेघदोहदं विनयवरितुरियवासं पवासिएसु धारापहकरणिवायनिव्वाविय न्तीति योगः 'अम्मयाश्रो' त्ति अम्बाः-पुत्रमातरः, स्त्रिय इ त्यर्थः,संपूर्णाः-परिपूर्णाः आदेयवस्तुभिः (सपुण्याः)कृतार्थाः मेइणितले हरियगणकंचुए पल्लवियपायवगणेसु वल्लि -कृतप्रयोजनाः कृतपुण्याः-जन्मान्तरोपात्तसुकृताः कृतलवियाणेसु पसरिएमु उन्नएसु सोभग्गमुवागएसु नगेसु न- क्षणाः-कृतफलवच्छरीरलक्षणाः कृतविभवाः-कृतसफलसंएमु वा वेभारगिरिप्पवायतडकडगविमुक्कसु उज्झरेसु तु- पदः सुलब्धं तासां मानुष्यकं-मनुष्यसबन्धि जन्ममि-भवे रियपहावियपलोट्टफणाउलं सकलुसं जलं वहंतीम गिरि जीवितफलं-जीवितव्यप्रयोजन जन्मजीवितफलं, सापेक्षत्वेनदीसु सज्जज्जुणनीवकुडयकंदलसिलिंधकलिएसु उवव ऽपिन समासः छान्दसत्वात् , या मेघेषु अभ्युद्गतेषु-श्रङ्कुर वदुत्पन्नेषु सत्सु, एव सर्वत्र सप्तमी योज्या, अभ्युद्यतेषुणसु मेहरसियहद्वतुट्ठचिट्ठियहरिसवसपमुक्तकंठकेकारवं मु- वर्द्धितुं. प्रवृत्तेषु अभ्युन्नतेषु-गगनमण्डलव्यापनेनोन्नतिमयंतेमु वरहिणेसु उउबसमयजणियतरुणसहयरिपणच्चि- त्सु अभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्ततेसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधणं मुयंतेसु महाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसु'त्ति प्रवृत्तप्र वर्षणविन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्मातेन-श्रउबवणेसु परहुयरुयरिभितसंकुलेसु उहायंतरत्तइंदगोव ग्नियोगेन यो धौतः-शोधितो रूप्यपट्टी-रजतपत्रकं स तथा यथोवयकारुनविलवितेस ओणयतणमंडिएम ददुरपयंपि- अङ्को-रत्नविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्दः-पुष्पविशेषः एमु संपिडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पया- शालिपिनराशि:-नीहिविशेषचूर्णपुञ्ज पतासमा प्रभा येषां सुमासवलोलमधुग्गुंजंतदेसभाएसु उववणेमु परिसामिय ते तथा तेषु, शुक्लेष्वित्यर्थः, तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गुटिकाखण्डं चम्पकसनचंदसूरगहगणपण?नक्खत्ततारगपहे इंदाउहबद्धचिंधपटुंसि कारण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजः-प्रतीत अंधरतले उड्डीणबलागपंतिसोभंतमेहविंदे कारंडगचकवाय तत्समप्रभेषु, वाचनान्तरे-सनस्थाने काञ्चनं सर्षपस्थाने 'सकलहंसउस्मयकरे संपत्ते पाउसम्मि काले राहाया कयव- रिसगो त्ति' पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते पद्मरजः लिकम्मा कयकोउयमंगलपायच्छित्ताओ किं ते बरपा समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः,तथा लाक्षारसेन सरसेन सरसरक्ककिंशुकेन जपासुमनोभिः रनबन्धुजीवकेन, यपत्तणे उरमणिमहलहाररइयकडगखुड्डयविचित्तवरबल रक्तबन्धुजीवकं हि पञ्चवर्ण भवतीति रक्तत्वेन विशिष्यते जायर्थभियभुयाओ कुंडलउओवियाणणारी रयणभूसियं-। तिहिङ्गलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy