SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ( ३७३ ) अभिधानरराजेन्द्रः । मूलगुणपडि० एतेसु चैव कागादिसु पच्छित्तं भरणति - काकशिवारणि लहुओ, जानममनं तु लहुच सेसेसु । मज्झसवासादि त्ति व, तेरा लहू रागिणो गुरुगा ॥ ३८४ ॥ काग शिवारेति- मासलहु. सेसेसु त्ति-सारागोण-उलहुबा, सेज्ञातरममण कापडुर्ग रपयतिमज्झसवासा - एगग्रामनिवासिनः स्वजना वा तेरा सरणानगादिसु मम रति तहावि हुर्ग अह कप्प चेय " रागेण रक्खति तो - चउगुरुगं । 'सेहातिपडिकुट्टे नि ' अस्य व्याख्याताऽडतालसे, दुरूवीणा तु ते भये पिंडे । पडितेतर मोरालं, पत्थादि गतं गा उ गगहंति ॥ २८५॥ अडालीसं भेदा, सेहाण अपव्वावणिज्जा य । ते य इमेअट्ठार पुरसुंदीसुं इधी. इस पुंसगेसु. पचायला अगरिदा मतिया मागे स एतनुिरूप जहा प्रणलसुते तहा दट्टव्यमिति । इह पुन सामाश्रो च उगुरुगं पच्छित्तं, श्रणाभव्वं सश्चित्तं गेरहंतस्स चउगुरुगा मेव 'असणे' इति अस्य व्याख्यारूचा ते भ पिंडे डिपिडा येऽधिकृता ते दुरुनीया मेदा पिंडे भवन्तीत्यर्थः । श्रडयालीसभेदमज्झतो दो रूवा सोहिता, जा ता छायालीसं । कहं पुरण छायालीसं भरणति"सोलसमुग्गमदोसा, सोसमुप्पायरणा य दोसा उ । इस एसणाएँ दोसा, संजोयणमादि पंनेय ॥ १ ॥" संजोयते - अप्पमार्थ, रंगालयमणिकारणा पते सच्चे समुदिता सतासी संत मीरा को यरसरिस काऊ ए फेडिज्जति तो छायालीस । श्ररणे आयरियासत का इति कार्ड के अ यति । श्ररणे पुण्- संजोयणादिनिक्कारणवज्जिया छायालीसं करेंति, एतेसिं सरूवं जहा पिंडणिज्जुतीए पछि, जहा कापडे, तहाइ पि मिति अनि म मुकोसे फिरणं व्यमिति श्रोगविरहिर स्पव्याख्यापहितेतर मांगलिये घडिये भरणादी धोराल भरणति, इतरं पुण श्रघडियं तं हिरराणं भवति । एत्थ जहाकमणिद्दे से हिरण्णसदो लुत्तो दटुव्वो । श्रहवा-घडियं, इतर -- 1 घडियं सव्वसामराणेण श्ररालियं, भरणति । वत्थं-वासकण्यादि आदिसतो पात्रादिधम्मोपकरणं सव्यं पे स्पति । गतशब्दो धर्मोपकरणभेदावधारणे द्रष्टव्यः । श्रहवागगारो आदि पट्टिो, पत्यादिगतं गोरे पत्थादिवा सिंदेसो कारो-प्रतिषेधे तुशब्द-परिवार मे रहनीति वृत्तं भवति । वत्थादिगं धर्मोपकरणं परिग्रह मन्यन्तेत्यर्थः । तान्येव महद्धनानि मुच्छाए परिभुजंतस्स परिग्रहो भवति - चउगुरुगं च से पच्छतं भवति । परिग्गहो गतो । इदानो भगति गासे संथारो, उवस्सयकुलगा मणगरदे से य । चनारि च लहूगुरु, वेदो मूलं तह दुगं च ||३८६ ॥ श्रगासो- पाइस्सगस्सेगंदसो, तम्मि पवातादिके रमणीये ममतं करेति, संथारगो-संथारगभूमी ती ममतं करेइ, रसश्रो बसही, तीए वा ममतं करेति । एवं कुले - कुलं कुटुंबं, उव 63 Jain Education International - गुण गामणगरा-पसिद्धा, देसो पुरा जहा- कच्छदेसो. सिंधुदेसो, सुरडाssiद, रायण भोती रजं भणति सो पुरा भोती एगविसोया होजए सामादिसु पनि जहायवेव बारि उच्च ' पच्छुद्ध-कंठ । खेतपरिग्गहो गतो । इदालिकाले भगत कालातीते काले कालविभासकालतोऽकाले । 1 लहुओ लहंगा गुरुगा, सुद्धपदे सेवते जं च ।। २८७ ।। कालानीय ति-कालतो अतीत कालातीतं उड़बदे-मासातिरिक्तं वसंतस्स, वासासु य अतिरिक्तं वसंतस्स । काले-काले परिग्रहो भवति विनिवासदोला व भवति । कालविवश्वासो ति-कालस्स वियन्त्रासो कालविवच्चासो तं करेति कई भगत कालो अक उडुबद्धे काले स विहरति । अकाले ति वासाकाले विहरति, अहवा दिवा ण विहरति, राम्रो विहरति एस विपर्यासः । इदं प्रायश्धिनम् उबजे अतिरिने मालदुगो वासातिरिसेपलगा कालविपन्चासे-वगुरुमा पते पत्ता पत्रे भवंति सुपर्द साम-रा पत्तो तहाविपत्तिं भवतीत्यर्थः । सेवते जं च त्ति' जं संजमायराहणं सेवति तरिफ व पाि दद्रुष्यमिति । कालपरिमतो • + 1 दाणिं भावपरिग्गहो भरगतिभावम्मि रागदोसा, ओषधिमादी ममनगिक्खिते । पासत्यम मतपरिग्गहे लहुगा गुरुगा प जे जत्था भावम्मि भावपरसाही रागेत दो य भवति। उवहीउवहिश्र श्रादिसद्दातो- उबग्गहितो घेष्यति । तंमि दुविहे विमतं करेति, शिक्खितं साम गरलिगावद्धं स्थापयति चोरभरण वा शिक्खिवति, गोपयतीत्यर्थः । पासत्थादिवाकरेति ममीकारमात्रं रागेण या परिगेल्हति श्रात्मपरि स्थापयतीत्यर्थः । यसातो- अहा - परिग वा करेति 'लडुगा गुरुगा व जे जत्थति - रागादयो संवति ते तत्र दातव्याः । पासत्थादिसु ममते- चउलडुगा, ग्रह रागं करेति तो- चउगुरुगा, दोसेण पासत्थादीसु-बउलहुगा चेव, उबहिणिक्खितेसुचउलढुगा सच्छेदित्थी सु-चउगुरुगा । पासत्यादादिमा मध्याख्या मम सीस कुलि व गणि व, उवमम माति भाइणजोती । एमेव ममत्त करेंते, पच्छित्ते मग्गणा होति ।। ३८६ ॥ सुपासन्यादिसु एवं करे से कंठे । इमा भाष्यकर्तुः प्रायश्चिनगाहा-उदधिममते लहुगा, तेराभया शिक्खिवंति ते चेव । ओसम्म गिही लगा सच्छंदिरथीसु चउगुरुगा ॥ ३६० ॥ ते चैव चिडलगा, ओगले य ममते चलडुगा नेय से गतार्थगतो भावपराहो गता परिगहस्स दुनिया पडिवणा । । 1 दाणि कविया भगवति -- अणॉभोगे गलगण, अदा दुल्लभा । For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy