________________
मंगल
मंगल
अभिधानराजेन्द्रः। जं वा सहावसोहण-वनाइगुणं सुवस्माइ॥४७॥ नोबागमओ भावो, सुविसुद्धोखाइयाईयो॥४६॥ तं पि य हुभावमंगल-कारणओ मंगलं ति निद्दिष्टुं । मङ्गलं च तच्छ्रुतं च मङ्गलश्रुतं; मङ्गलशब्दार्थज्ञानमित्यर्थः, नोआगमो दव्यं, नोसद्दो सव्वपडिसेहे ॥४८॥ तस्मिन्नुपयुको 'वक्ता ' इति गम्यते, आगमतो भा. नोबागमतो शशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्य- |
वमङ्गलं भवति । अत्राऽऽह-ननु मङ्गलपदार्थज्ञानोपयोमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्थे संबन्धः । किं
गमात्रेण कथं सर्वोऽपि वक्ता भावमङ्गलमुच्यते ?, तदुपयोतत् !, इत्याह-यद् भूतभावमङ्गलपरिणामम् , इह भाव
गमात्रस्येव तदूपताया युक्तिसङ्गतत्वात्, न ह्यग्निशानोपयुक्तो मङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परि
माणवकोऽग्निरेव भवितुमर्हति, तदाह-पाकाऽऽदिक्रियाकररणमने परिणतिः प्रवृत्तिर्भावमङ्गलपरिणामः, भूतः पूर्व सं
णप्रसङ्गादिति । अत्रोच्यते-उपयोगः, शान, संवेदनं, प्र.
त्यथ इति तावदनान्तरम्, अर्थाऽभिधानप्रत्ययाश्च जातो भावमङ्गलपरिणामो यस्य तद् भूतभावमालपरि
लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुध्नोदराऽऽकारोणामम् , सांप्रतं तु तच्छून्यम , तत्पुनः कस्यापि शरीरं जीवद्रव्यं वा , तद् मोबागमतो शरीर-भव्यशरीर-1
ऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीय
ते, तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः । तव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम्। ' तस्स वा जय जोग्गं
थाहि लोके वक्रारो भवन्ति-किमिदं पुरतो दृश्यते ?, ति' अथवा-तस्य-यथोक्लस्य भावमङ्गलपरिणामस्य यद् योग्यमहं शरीरं जीवद्रव्यं वा , तद् नोश्रागमतो शश
घटः। किमसौ वक्ति ?,घटम्: किमस्य चेतसि स्फुरति ?,घटः। रीरभव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । अथवा-यत् स्व
एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्लो भाता भावत एव शोभनवर्णाऽऽदिगुणं सुवर्णाऽऽदिकं वस्तु, आदि- तल्लक्षणो गृह्यते , अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको शब्दाद् रत्न-दध्य-ऽक्षत-कुसुम-मङ्गलकलशाऽऽदिपरिग्रहः, न स्यात् तदा शाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम् , तदेतज्ज्ञ-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । ननु कथं तद् अतन्मयत्वात् , प्रदीपहस्ताऽन्धवत् , पुरुषान्तरवद् वा । न मङ्गलम् ?, इत्याह- ते पी' त्यादि, हुर्यस्मादथै , यस्मात् चाऽनाकारं तज्ज्ञानम् , पदार्थान्तरवद् विवक्षितपदार्थस्यातदपि-सुवर्णाऽऽदिकं कस्यापि भावमङ्गलकारणत्वाद् मङ्ग- ऽप्यपरिच्छेदप्रसङ्गात् । अपि च-घटाऽऽदिशानतद्वतो~लं निर्दिष्टम् । यश्च कारणं तद् “ भूतस्य भाविनो वा , भा- तिरेके बन्धाऽऽद्यभावः प्राप्नोति, यथा हि ज्ञानाऽज्ञानघस्य हि कारण तु यल्लोके । तद् द्रव्यम्" इत्यादिव-| सुख-दुःखाऽऽदिपरिणामस्याऽन्यत्वे श्राकाशस्य बन्धाऽऽदचनाद् द्रव्यतयाऽपि व्यपदिश्यते, अतो द्रब्यमङ्गलं भवति । यो न भवन्ति, एवं जीवस्याऽपि न भवेयुरिति भावः ॥ नोशब्दः सर्वप्रतिषेधे, श्रागमस्येह सर्वथैवाऽभावादिति ।
आह-यदि घटोपयोगानन्यत्वाद देवदत्तोऽपि घटः, श्रपूर्व श-भव्यशरीरयोः केवलमागमाभावापेक्ष द्रव्यमङ्गलत्व
ग्न्युपयोगानन्यत्वाञ्च माणवकोऽप्यग्निः, तर्हि जलाऽऽहरणमुक्नम्, अत्र तु क्रियाऽभावमाश्रित्य इति भावनीयम् । इति
दाह-पाकाऽऽद्यर्थक्रियाप्रसङ्गः। तदयुक्तम् , न हि सर्वोsगाथाऽर्थः ॥४७॥४८॥
पि घटो जलाऽऽहरणं करोति, नापि समस्तोऽप्यग्निर्दाहतदेवं प्रतिपादितमागमतो नोश्रागमतश्च द्रव्यमङ्गलम् । अ
पाकाऽऽद्यर्थक्रियां साधयति, कोणेऽवाङ्मुखीकृतघटेन भथ भावमङ्गलमुच्यते, तस्य च लक्षणं नामस्थापना-द्रव्या
स्मच्छन्नवह्निना च व्यभिचारात् । न चाऽसौ न घटः, शामिव भाष्यकृता केनापि कारणन नोक्नम् । तच्चेत्थमवग
नाग्निर्वा, लोकप्रतीतिबाधाप्रसङ्गात् । तस्माद् मङ्गलपदार्थन्तव्यम्
शानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्नो भावमङ्गलमिति"भावो विवक्षितक्रिया-ऽनु भतियुको हि वै समाख्यातः ।
स्थितम् ॥ नोागमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सर्वरिन्द्रादिव-दिहेन्दनाऽऽदिक्रियाऽनुभवात् ॥१॥"इति।।
सुविशुद्धः प्रशस्तः क्षायिकक्षायोपशमिकाऽऽदिको भावो अत्राऽयमर्थः-भवनं विवक्षितरूपेण परिणमनं भावः: प्र
भावमङ्गलम् , भाव एव मङ्गलं भावमङ्गलमिति कृत्या । थवा-भवति विवक्षितरूपेण संपद्यत इति भावः। कः पु.
उपलक्षणव्याख्यानादागमवर्जझानचतुष्टय-दर्शन-चारित्राणि
च नोश्रागमतो भावमङ्गलतया वाच्यानि, भावतः परनरयम्?, इत्याह-वनुर्विवक्षिता इन्दन-ज्वलन-जीवनाऽऽदि. का या क्रिया तस्या अनुभूतिरनुभवनं तया युक्नो विवक्षित
मार्थतो मङ्गलं भावमङ्गलमिति कृत्वा । इति गाथा:क्रियाऽनुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव ?, इत्याह--
र्थः ॥ ४६॥ इन्द्राऽऽदिवत्-स्वर्गाधिपाऽऽदिवत् , अादिशब्दाद-ज्वलन
प्रकारान्तरेणाऽपि नोश्रागमतो भावमङ्गलमाह-- जीवनाऽऽदिपरिग्रहः। सोऽपि कथं भावः?, इत्याह-इन्दनादि
अहवा सम्मइंसण-नाणचरितोवोगपरिणामो। क्रियाऽनुभवात्' इति, आदिशब्देन ज्वलन-जीवनाऽऽदिक्रि- नोबागमत्रो भावो, नोसद्दो मिस्सभावम्मि ॥५०॥ यास्वीकारः विवक्षितेन्दनाऽऽदिक्रियाऽन्वितो लोके प्रसिद्धः अथवा-प्रतिक्रमण-पत्युपेक्षणाऽऽदिक्रियां कुर्वाणस्य यो पारमार्थिकपदार्थो भाव उच्यते । भावश्चासौ मङ्गलं च शान-दर्शन-चारित्रोपयोगपरिणामः, स नोागमतो भाभावमङ्गलम् , भावतो वा परमार्थनो मङ्गलं भावमङ्गलमिति
यो भावमङ्गलं भवति । नोशब्दश्चाऽत्र मिश्रवचनः, यप्रस्तुतयोजना।
स्माद् नाऽसौ शान-दर्शन-चारित्रोपयोगपरिणामः केवल एतदपि द्विविधम्-प्रागमतश्च, नोआगमतश्च ।
एवाऽऽगमः, चारित्राऽऽदेरपि सद्भावात्, नाऽप्यनागम एव, तत्राऽऽगमतस्तावदाह
शानस्याऽपि विद्यमानत्वात् , इति मिश्रता । इति गामंगलसुयउवउत्तो, आगमत्रो भावमंगलं होइ।
| थाऽर्थः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org