SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ( ३६२ ) अभिधानराजेन्द्रः । मूलगुणपडि० गिग्भया दिवसतो एस पढमो भंगो, अकंतथिरणिम्भया रातो, एस बितियभंगो, एवं सोलस भंगा कायव्वा । एत्थ पढमभंगे श्रगुरणा सेसेसु पडिसेहो। एवं ताव गच्छंताण जयगा भणिया । इमा पुरा जत्थ सत्थो भत्तङ्कं ठाति, रंधणनिमिखं ठाति, वसति वा तत्थ जयणा भरणति ठाण विसीय तुवट्टख गहितेतरजग्गसुवर्ण वा । उन्मासथंडिले वा, उवकरणे सो व अस्मत्थ ॥ २७४ ॥ ठाएं - उस्सग्गो भति, निसीय-उपविसरां, तुपट्ट णिवज्जणं, गहितेणं ति-उवकरणं, तसकायसंसत्तपुढवीए गहितो उवकरणा, सव्वराई उस्सग्गेण श्रजंति । श्रह ण तरंति तो गहितोचकरणा श्रेय निसराणा सम्परा अ ति । श्रह तह वि न सकैति ताहे जयणाए गहितोवकरणा विज्जति । इयर ति-उवकरणणिक्खेवो । जग्गं ति-गहिते शिक्खित्ते वा सव्वरातिं जागरणा कायव्वा । श्रह तरंति जागरितुं तो जयणा सुवणं वा । इमा जयणापडिलेहियपमण्उयतपरायणावगुंठणपसारणा काय या सुरां पुणनिहायसगममेत्यर्थः । ग्रह सोवकरणस्स एडिलेडोज तो उम्भासथंडिले या उम्मापच्चासरणं तत्थोवकरणं ठवयति । सो वा अण्णत्थ सोवति साहू संवसति, अरणत्थ त्ति थंडिलं संबज्झति । चोद गाह-सोय एवं पढियो, सो मि किमर्थ पठ्यते १. प्राचार्याह-वा-विकल्पप्रदर्शने, जति पचास थंडिले न त पूरे विशिष्भ करेंति, उपकरणं एसेस्थो । जम्हा पुत्रं पुढविक्काए गतो तम्हा अतिदेसेण भरगतिजह व पुढविमादिसु नये जतला तहेब तु तसेसु । वरि पमजितु उप मोचू करेंति ठाणादि ॥ २७५॥ जहा पुढविमादीसु सुबरे जयगा भरिया, तहा तसेसुवि वसव्वा वरं विसेसो पुढवीए पमज्जणा रात्थि, सच्चित्ता पुढवी तो इह पुण अश्चित्ता पुढवी, वरं तस संता तो तसे पमजिऊण तत्थ उवर मोनू क रैति दी। तं पुरा उपगर केरिसे ठाणे मोत भएरातिजर तु गा विलग्गती, उदइगमादी तहिं तु उवयंति । संसप्प भूमि, पमजिडं द्वारठाणं वा ।। २७६ ।। जत्थ ति भूपदे से, तुसहो थंडिलावधारणे । ण प्रतिषेधावधारणे । लग्गती - कंबल्यादिषु, उदइग ति उद्देहिया, श्रादिसहातोय धरणकारिमर्कोटकादयः, तर्हि तु तत्र भूप्रदेशे उपकरण स्थापयतीत्यर्थः । अह पुछ अभागाती विलाओ वा श्रागतूण, संसप्पपसु ति संसप्पंतीति संसप्पगा उस्परंति सि बुत्तं भवति तेसु संसण्य भूमि पमज्जिरं ति' - जे तत्थ थंडिले पुब्वागता ते पमज्जिडं भूमिं मणिमूर्ति दतीति । द्वारद्वारा व नि-अद सर्वततो उदधिगमादी संभव होज्जा ताहेरा पाडलेड सत्य डाययंतीत्यर्थः राति संजोग सि' इद व सामय अथिरातिसंजोगा कता । 6 Jain Education International मूलगुणपडि० " , तद्विशेषव्याख्या प्रतिपत्तिनिमित्तमुच्यतेनियतिय चउरो पंचि दिए अत तह मणकंते । थिरणिन्भतेतरेसु य, संजोगा दिवसरति वा ॥ २७७॥ दिया मादी, तेहंदिया-पिपीखियादि चरिदि या-इंदगोवादी पंचेदिया- मंडलियादी एते जनपदेस अता या अणकता था, घिरावा, सिम्मतो या पहो होजा इयरग्गहणा अथिरसभयग्गहणं, संजोगा दिवसरति वा, पूर्ववत् पुर्व बेईदिएस अकंपिरचिन्मयदिवसतो, ततो पच्छात अधिरणिम्भयदिवस तो पच्छा रनिब्भयदिवसश्रो, एते चउरो भंगा। श्रराणे एतेसु चेव ठाअराकंतचिरणिग्भवदिसतो, तो पच्छा अधियेसु रत्तिए चउरो भेगा । पते अटु राम्रो पच्छाद एवं अ ततो पच्छा चउरिदिए एवं बेच अटु तम्रो पच्छा पंचिदिए वि एवं चेव श्रट्ट । एते चउरो अट्टगा वती भंगाम्भिरण भथिया ततो पच्छादियादिसु सभए पुग्वकमेण वा श्ररणे बत्तीसं भंगा यव्वा । एते सव्वे चउस ि। एस ताव कमो भणितो । इयरहा जत्थ जत्थ अप्पतरो दोसो तेरा उक्कमेणावि गंतव्वं । एसा पंथे सट्ठाय जयणा भणिता । पंथे ति दारं गयं । इदारिंण भत्तदारजयणा भरणतिपचाणमसंसतं, उसिणं परं तु उसिख असतीए सीतं मचगपेहिय, इतरत्व भंति सागरिए । २७८ ॥ पत्ताणं जत्थ देसे भत्तपाएं संसज्जति, तं देनं पत्ताणं इमा जयगा असतं ति-अजित श्रदादि ज ति पत्तमुरहं तो गेरहंति । पउरं प्रभूतं, तु शब्दो- पादपूरणे, f समासविमिदर्शने वा उसितस्स असति अ भावादित्यर्थः । श्रश्र उसिलाभावा असंथरमाणी व सीसंगरादति जतो भवति सीतं मत्तगयेहियं सायं सीतलं, मत्तगो-तुच्छभायणं तत्थ सीयलं गेरिय देहि-त्युपेक्ष्य, इतरत्थ ति - पडिग्गहे, छुभंति प्रक्षिपंति । तं पुण वुज्भंति सागारिए गृहस्थेनादृश्यमानेत्यर्थः । सागारियग्रहणाच ज्ञापयति कदाचित्कमढगेऽपि गृह्यते तत्र प गृहीतं, पडिग्गहे प्रक्षिप्यमानं सागारिकं भवति, श्रो असागारिके प्रदेयमिति । ग्रह मलगमादीहिं जे गहिये तं संसत्तं होजा । " -- तस्सिमा परियतिणवइसिरट्ठाणे, जीवजढे चक्खुपहिए णिसिरे । मातस्संस्सियघातो, ओदणभक्खी तसासिसु वा ॥२७६॥ तिणा-दब्भमाती, वती-वाडी, सिरसद्दो एते चैव प्रत्येकं, श्रहवा - तिणकट्टसंकरो जत्थ त सिरट्ठाणं भरणति, एते य तिणाति जति जीवजदा जीववर्जिता इर्थ तेसु तिसारसु क्युपेरिस, सिसिरे- परित्यजेत्यर्थः सा पुरा गिरिणा विहा—जका प्रकिरणा या बीजवत् श्रागतुयेसु पिपीलियादिसु पकिरणा संभवति, तदुत्थेसु fotoगादिसु पुंजका संभवति । चोदकाह-किमर्थं तिगवतिमादिसु परिद्वविजति ?, उच्यते-मा तस्संसितघातो-माहत्य प्रकृतार्थावधारणे अविधिपरित्यागप्रतिषेप्रदर्शने त्यनेन भक्त संचयते । संसिता बाधिता, । " " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy