SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ (३५१) अभिधानराजेन्द्रः । मूलगुणपडि तत्व उचियं, सो पुरा उपल्लो एवं तप्पति, जंबुल्लीप इंधणं पचिपति तस्स अलियस जाला अवचुल्लगं गच्छति एवं अहाडगं तप्पर, उवचुल्लगस्सासति पुण्यवित्ति जलियती तावज्जा, असति मंगालगेसु वि पुम्बकतेसु पढ़कर पर्व सव्वासतीर बुज़िमंगालगा वा काउं अगणिमाणिय इंधणं पक्खिविय कायव्वमिति । तुः सर्वप्रकारकरणविशेषये । चोदक आह-ननु अधिकरणं, आचारह-यद्यपि अधिकरणं तह वि कायव्वं, गिलाणस्स अकरणे गुरुगा य श्राणादी । अहसास सिया या हो तो तावने इमा जयणा गमणादितमुर, इंगाले इंधणेय गिव्वावे | गाढे उंछणादी, जयणा करणं व संविग्गे ॥२२२॥ आह प्रादावेव जत्थ अगली अहाको भियाति सि तत्थ मे सुलादि ताय अजय अगणी अाकडी भिवाति तरिथमे कार होगाठागसति अचियते, गुज्भंगाणं पयावणे चैव । आतपरिस्सा दोसा, आगरासियावतं ॥२३३॥ ठीगो तत्थ रात्थि, श्रचियत्तं श्रश्वितं वा गिहपरलो, श्रहवागुरभंगाणि तावेववाणि ताणि य गिरधपुरतो एसक ति तावेडं तो ण गम्मति । श्रह तरुणीश्रो तत्थ थीओो सोय साहू इंदियणिग्गद्दं काउमसमत्थो तो श्रायसमुत्थदोसभया न गच्छति परा मित्थीच ताब तत्वसति एवं पितत्थ ण गम्मइस्सति । इस्सालुगा गिहत्था ण खमंति । दोस ति एवं बहुआ तत्थ दोसा खाऊण अगणीए तत्थ श्राणणा कायच्या कते करजे निव्याप काय उभवति हवइ । न तर्हि तो दोसले गंतव्वं । जं पुण आणणं तं इमाए जयगाए, संतति खुड़गा थेरा वा हयसंका तगं तावेउं श्राणयंति तेण तं तावयंति। श्रह संतगं अंतरा श्राणिजमां विभाति तो मुम्मुरमारायंति। मुम्मुरो अमणिकरियासहितो सुम्हच्छारो । मुंमुरे असति तेरा वा अप्पण्णप्पमाणे इंगाले आख्यति । प्रणिजाला इंगाला भवति ते पाि हारिप श्राणयति । कते कज्जे तत्थेव ठावयंति । इंधणे तिइंगालासति वा श्रप्यप्यमारो जया वा सम्मला पश्रयणं तया इंधणमवि पक्खिवंति। एवं कारणे गहणं कडे य कज्जे गिब्वायव्वो श्रगणी छारमादीहिं, मा पलीवं भवे। श्रगाढग्गहणा इदं ज्ञापयति-जहा एस किरिया श्रगाढे यो गति उसक, आदिशब्दादम्यत्र नयनं, जलन जाल कति एक करणं ति पडिया निमित्तं करणमपि कुर्यात् । चशब्दात् ग्लानादिकार्यमवेक्ष्य जतनमपि कार्य । संविग्गे ति-जो एताणि करेंतो वि संविगो सो व करेति । गीतार्थपरिणामकेत्यर्थः । एस पुरा पच्छत्यो सप्मे मिलाणादिदारेसुजदासंभव घडावेवयो मिला सिदारं गये । दार्णि श्रद्धा सावर श्रमे दारा, तिरिण वि एगगाहाए चलावेतिअद्धामि विवित्ता, सीतमि पलंचपागहेडं वा । दारं । परकड असती सयं, जाले ति व सावयभए वा ॥ २३४ ॥ १- स्ताष- अवकाशः । Jain Education International " 1 मूलगुणपरि० अद्धा विवित्ता, मुषिता इत्यर्थः । सीतमिति — कंपाये सति सीते पडते परकडअनसीप हत्थापायसराणं तावचं करेति । पचपागहे व पिया फला, पामो-पचनं हेतुः कारणं वा विकप्पो एप एव पलम्वपचनविकल्पः । एष पलंगपागो परकडाए चैव श्रगणीए कायव्वो । परकर असतीप, सयं जालेति स्वयम्-आत्मनेय पा उपदर्शने। किं पुनस्तत्प्रदर्शयति-वं श्रमद्वारेऽप्येष एव प्रलंबार्थः । सावया. सीहाई, तस्समुत्थे भए अरिंग पजालयंति। गया तेउकायस्स कपिवा पडिले मतो काती । इदा बाउकायस्थ दनिया पडिलेपणा भरणतिसिग्गच्छति बाहरवी, छिडे पडिसेवलकरण फुमेह । दारुग्घा डकवाडे, संधावत्थे य छीयादी || २३५ ॥ धम्माभिभूतो गिलयब्भंतराम्रो बाहिं णिग्गच्छति, अलिलाभिधारणानिमित्तं । बाहरति ति शब्दयति बहिडिओ भएति-यहि हि तो सीयलो बाऊ पिडिसेबति लि लिडे ते पुसो लोए चोप्पालया भांति तेसु पुष्यकले याउपडि सेव करेति करणं ति अपुष्याणि वा हिङ्गाणि वायुप्रभिधारणनिमित्तं करेति । प्रमेति सि-धम्मदितो अण्णतरमंग फूमति, भत्तपाणमुरहं वा । दारु ति दुवारं भरणति, तं पुष्वकयमिट्टादीहिं ठाइयमुग्धाडेति, अपुव्व वा दारमुग्धाडेति त्ति वृत्तं भवति । उग्घाडसहो उभयवाई । दारे कबाडे व उन्धादेति वा कवाडं धम्मो, अदवा दारमुच्या डेति, उग्धाडं वा उग्धाडेति, उग्धाडेति त्ति वुतं भवति, एवं तिरिण पदा कति संधि त संधी दोरखं घराणं अंतरा हड्डी तर यात सातिजति यत्थं चउरस्सगं काउं पड़वार्य करेति । तदिति विकिय दिसतो कासिय ऊससियं, नीससिश्रं एते छीयादी अविहीए करेति न्ति । सुप्पे य तालवेंटे, हत्थे मत्ते य चेलको य । " " " मे पव-ए सालिय देव पत्ते य ।। २३६ ॥ सुप्पे य दालकार भराराति सव्वजख्ययष्यसि ते वार्य करेति, जहा धराणं पुर्णतीय तालो रुखो तस्स बैट तालवैरं तालपत्रशालेत्यर्थः सा व परिसा जिति हरपो-सरीगदेसोते बीययति मत्तगो-मात्रक य, तेरा वा वार्त करेति च तस्य को बेलकरतो तेरा वा बीयति । अच्छि फूमेह ति अच्छी- अक्खी, तं कंदप्पा परस्स फूमति । मणसद्दो उभयवायी । पव्वए त्ति-वंसो भरणति, तस्समके पव्वं भवति । खालिय ति अपव्वा भरणति, सा पुरा लोगे तुरली भरणति । एए वीयंति । पत्ते य ति-पत्त- पद्मिनीपत्रादितैरात्मानं भवा वीयति । संखे सिंगे करतल - चत्थी दतिए अभिक्खपडिसेवी । पंचैव य छीतादी, लहुया लहुया य अदेव || २३७ ॥ संखो - जलचरप्राणिविशेषः, सिंगं-- महिसीसिंग, शंखं गृहं वा धमेर करो - हस्तस्तस्य तलं करतलं दस्तसंखं पूरेति तिनं मचतिया करतलेन वाद्यं करोति । बथीयो सो व वेज्जसालाइ भवति वायपुराणं करेति । इतिश्रो- इतिका, जेण यदीमादिसु संतरखं जति तं वायपुराणं करोति । अभिरूपटिसेवीति पते For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy