SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सरायगहणाती॥१७॥धकरणतणा,सावते दुविह त्ति-सारणीला तेण ति-सरीरो (३५१) मूलगुणपडि. अभिधानराजेन्द्रः। मूलगुणपडि. सोदकमेवमेव आमलकांजलीप्रमाणं, णवरं दुगुणा दुगुणण थलपहेण गम्मद, तं पुण थलपहं इमं णातिकतो परा वा चरताव णेयव्यं जाव पंच सता वारसुत्ता पच्छितं मासलहु- गो वा संडेवगो वा तेण दुजोयणिपण परिरएण गच्छतु । गादि । अभिक्खसेवाए दसहि सपदं । पमाणे ति दारं गये। पवमाइणा चोदपण गच्छद । अह असर परिरयस्स जतो सर इदाणि गहणे त्ति दारं वा इमेहि दोसेहिं जुत्तो परिरमो-दुविहा तेण ति-सरीरो. जति गहणे तति मासा, पक्खेवे चेव होति चतुभंगो।। वकरणतेणा,सावते दविहति-सारण, सीहा वा लेवो तेण वा कुदुंभगादिकरणा उ,लहुगा तसरायगहणाती॥१८७॥ थलपहेण भिक्य ण लम्भति वसही वा, तो दिवहजोयणगहणपक्खेवेसु चउभंगो कायब्वो, एके गहणपक्खवे-ह ।। संघट्टेण गच्छउ मा य णावाए । अह तत्थ वि पते चेव दोसा जत्तिया गहणपक्खेवा पत्तेयं तसिया मासलहुगा | तो जोयणे लेवेण गच्छतु मा यणावाए। अहणऽस्थि लेबो सति भवंति ; गहणे त्ति दारं गतं ॥ इदाणि करणे त्ति दारं । कुदु । वा दोसजुत्तो तो अद्धजोयणे लेवोवरिएण गच्छउ मा य भगादिकरणे य त्ति-कुर्दुभगो-जलमंडश्रो भएणति, श्रा णावाए। अह तं पिणऽस्थि दोसलं वा तदा णावाए गच्छतु । दिसहाश्रो मुखगणतरं वा सई करेति । कुर्दुभगादि सचि-| एवं दुजोयणहाणीए णावं पत्तो। त्तोदके करेंतस्स-चउलहुयं , अभिक्खसेवाए अहिं संघट्टलेवउवरीण य वक्खाणं कज्जतिसपदं, मीसाउकाए कुटुंभगादि करेंतस्स मासलहु, अभि- संघट्टासंघट्टो, णाभीलेवोपरेण लेवुवरि । क्खसेवाए दसहि सपदं । कुदुभगादि वा करतो पूयरगादि | एगो जले थलेगो, णिप्पगलणतीरमुस्सग्गो ॥१६५॥ तसं विराहेजा, तत्थ तसकायणिप्फरणं । रायगहणादि त्ति | पुब्बद्ध कंठं । संघट्टे गमणजतणा भरणति-एगं पायं जले सुदरं कुदुंभग करेसि त्ति में पि सिक्खावेहि त्ति गेराहेज्जा। काउंएगं थले,थलमिहागासं भराणति सामाइगसपणाए, पतेण आदिग्गहणतो उन्निक्खमावेउ पासे धरेज्जा । करणे त्ति विहाणेण वक्खमाणेण य जयणामत्तिलो जया भवति तदा दारं गय । गता पाउकायस्स दप्पिया पडिसेवणा। णिप्पगलिते उदगे तीरे इरियावहियाए उस्सग्गं करेति । इदाणि पाउकायस्स कप्पिया पडिसेवणा भरणति संघट्टजयणा भणिया। श्रद्धाणकज्जसंभम-सागारिय-पडिपहे य फिडिते य । __इयाणि लेवलवोवरिं च भएणति जयणादीहादी य गिलाणे, ओमे जतणा य जा जत्थ ॥१८॥ णिन्भय गारथीणं , तु मग्गतो चोलपट्टमुस्सारे । पते श्रद्धाणादी नवाऽववायदारा । एतेसु ससणिद्धादी दस सभए अद्धद्धे वा, उत्तिमेसु घणं पढें ।। १६६॥ वि दारा जहासंभवं अववदियब्वा । णिभयं-जत्थ, चोरभयं णऽस्थि तत्थ गारथीणं तु-मग्गतो पत्थ पुण श्रद्धाणदारे इमे दारा पुढविसरिसा गारथी-गिहत्था, तेषु जलमवतिराणेसु मंगगतो पच्छतो जल ससिणि उदउल्ले, पुरपच्छामाणगहणणिक्खित्ते । उयरइ त्ति भणियं होइापच्छितोय ठिता जहा जहा जलमवत. गमणे य सहिय जाव, तहेव अाउंमि बितियपदं।। १८६॥ रंति तहा तहा उवरुवरि चोलपट्टमुस्सारैति,मा बहु उदगघा. कंठा। तो भविस्सति । जत्थ पुण सभयं चोराकुलेत्यर्थः । श्रद्धद्धे गमणदारस्स जइ वि पुढवीए अतिदेसो कतो जत्थ घणे तिं तत्थ । उत्तिरणसुं ति जलं अद्धेसु गिहत्थेसु तहावि शेषप्रतिपादनार्थमुच्यते अवतिराणेसु घणं भायण पट्टे चोलपट्टे बंधिउ मध्ये अवतरतीउवरिमसिएहाकप्पे, हेडिल्लीए उ तलियमवणेत्ता। त्यर्थः। जत्थ संतरणे चोलपट्टो उदउल्लेज्ज तत्थ इमाएमेव दुविधमुदए, धुवणमगीएसु गुलियादि ॥१०॥ जतणाउबरिमसिण्हाए पडंतीए वासाकप्पे सुपाउयं काउं गंत दगतीरे ता चिद्वे, णिप्पगलो जाव चोलपट्टो तु । व्वं, अहो सिराहाए पुण तलियाश्रो श्रवणे ता गंतव्वं । एसा कारणे जयणा । जहा-सिरहाए विहि घुत्तो एमेव य दुवि सभए पलंबमाणं, गच्छति कारण अफुसंतो॥१७॥ हमुदए वि-भोमे अंतलिक्खे य । गमणे त्ति दारं गतं ॥ इदा- दगं-पानीयं, तीरं-पर्यंतं, तत्थ ताव चिट्ठ-जाव णिप्पगणि धोवणे त्ति दारं अववतिज्जति-धुवणमगीएसु गुलि लो चोलपट्टो । तुसद्दो निर्भयाऽवधारणे। अह पुण सभयं तो यादी-गिलाणादिकारणे जत्थ सचित्तोदगेण धुवणं कायव्वं हत्थेण गेहेउं पलंबमाणं चोपलपट्टयं गच्छति । डंडगे वा काउं तथिमा जयणा-अगीयत्थ त्ति अपरिणामगा, अतिपरिणा- गच्छति । ण य तं पलंबमाणं दंडाऽग्रे वावस्थितं कायेन मगा य । तेसिं पञ्चयणिमित्तं अतिप्पसंगणिवारणत्थं च गु. स्पृशतीत्यर्थः । एसा गिहिसहियम्मि दगुत्तरणे जयणा लियाउ धुविउमाणिज्जति । दगंगुलिया पुण यक्को भरणति ।। भणिया। उदगम्मि भावियपोत्ता वा आदिसद्दाश्रो छगणादि घेत्तब्वं । गिहिअसती पुण इमा जयणाधुवणे त्ति दारं गयं । नि० चू०१ उ०। (नदीसंतरणविषयः असति गिहिणालियाए,आणक्खेउं पुणो वि परियरणं । ‘णईसंतार' शब्दे चतुर्थभागे १७३८ पृष्ठे गतः) एगा भोगपडिग्गह,केई सव्वाणि ण य पुरतो ॥१६॥ इमं जयणमतिकतो असति सथिल्ले य गिहत्थाणं जतो पाडिवाहिया उत्तरमाअसति तप्परिरयस्स, दुविधा तेणा य सावए दुविधे। । णा दीसंति तो उसरियब्ध । असति वा तेसिं गालियाते, संघट्टणलेवुवरिं, दुजोयणा हाणि जाणावा ॥१६४॥ आणक्खेउ पुणो पुणों पडियरणं पायप्पमाणातो चउरंगुजत्थ णावातारिमं ततो पदेसानो दोहिं जोयणेहिं गओ। लाहिगो दंडोणालिया भएणति, तीए प्राणक्खेउं उबघेनूख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy