SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि. अभिधानराजेन्द्रः। मूलगुणपडि ततिए-दोहिं लहुश्रो, चउत्थपंचमछट्टेसु पंच राइंदिया, एवं गुणा दुगुणेण० जाव अट्ठावीसुत्तरं सतं चरिमपदं दस ठाचेच तवकालविसेसिता, चरिमो सुद्धो । पंथे त्ति दारं गतं । णा भवंति; एत्थ पच्छितं पढमे मासलहुं जाव अट्ठावीइयाणि णिक्खित्तेत्ति दारं-णिक्खित्तं दुविहं-सचित्तपुषिणि सुत्तरसतपदे पारंचियं भवति । एतसिं चेव अभिक्खसेवा क्खितं, मीसपुढविणिक्खितं च । जंतं सचित्तपुढविणि- भएणति-अभिक्खसेवा णाम-पुणो पुणो गमणं , तत्थ पाक्खिनं तं दुविहं-अणंतरणिक्खितं , परंपरणिक्खित्तं च । यच्छितं वितियवाराए सचित्तपुढवीए गच्छमाणस्स गामीसे बि दुविहं-प्रणतरे , परंपरे य। उदादि चउगुरुगा आढतं . जाव सोलस, जोयणपदे पाएतेसु सचित्तमीसश्रणतरपरंपरणिक्खित्तेसु पच्छित्त- । रचिय, ततियवारा छ लहू अाढतं , अट्ठजोयणपदे पारंभरणति चियं , एवं जाव अट्टमवाराए गाउयं चेव गच्छमाणस्स पासचित्तणंतरपरं-परलहगा य होंति लहुगा य । । रंचियं , एवं मीसपुढविकाए वि अभिक्खगमणं, पवरं दसमीसाणंतरलहो, पणगं तु परंपरपतिद्वे ॥ १५०॥ मवाराए गाउयते पारंचियं पावति । गमणेति ति दारंगतं । सचिसपुढविकाए अणंतरणिक्खिते-चउलहुयं, परंपरणि इदाणि पप्पडए त्ति दारंपिवत्ते-मासलहुं, मीसे पुढविकाए अणतरणिषिखत्ते-मास-- पप्पडते य सचिने , लहुयादी अट्ठहिं भवे सपदं । लहुं,परंपरणिक्खित्ते-पंचरातिदिया। णिक्खित्ते त्ति दारं गयं । मासलहुगादिमीसे, दसहि पदेहिं भवे सपदं ॥१५४॥ सा पुण मीसा पुढवी कहिं हवेजा भएणति पप्पडगो णाम-सरियाए उभयतडेसु पाणिएण जा रेखीरदुमहेटुपंथे, अभिणवकट्ठोल्लइंधणं मीसं । ल्लिया भूमी सा तंमि पाणिएण उहट्टमाणे तरिय बद्धा पोरिसि एग दुग तिगे, थोविघणमझबहुए य ॥१५११।। होउं उरहण छित्ता पप्पडी भवति । तेण सचित्तेण जो गखीरदुमा-बडउदुंबरपिप्पला, एतेसिं महुररुक्खाण हेट्ठा च्छति गाउयं तस्स चउलहुयं, दोसु गाउएसु चउगुरुयं । मीसो, पंथे य अहिणबहलवाहिया य, पुढवीउजावासे य एवं दुगुणादुगुणेण जाव वत्तीस जोयणे पारंचियं, अभिपडियमितं मीसं भवति । अहवा-कुंभकारादीमट्टिया । क्खसेवा य तहेव जहा पुढविक्काए मीसे पप्पडए गाउयदुरंधलसहिया मीसा भवति, सा य कालतो एव चिरं थोविं- | गुणादुगुणेण मासलहुगादि० जाव अट्ठावीसुत्तरसते जोयणभणसहिया एगपोरिसी मीसा सचित्ता, परतो-मझिधण- सते पारंचियं। अभिक्खसेवा जहेव पुढविक्काए । पप्पडिपत्ति सहिया वो पोरिसीमो मीसा, परतो सचित्ता, बहुइंधणस- दारं गतं। हिता तिरिण पोरुसीओ मीसा, परतो सचित्ता । एगे प्रायः इदाणि अादिसद्दो वक्खाणिज्जति-'अंति- .. रिया एवं भणति । श्ररणे पुण भणन्ति-जहा एगदुगतिरिण लदार व समुद्दो य एत्थ' गाहापोरिसीओ मीसा होउ, परो अश्चित्ता होति, एत्थ पुण ठाण णिसीय तुयट्टण, पाउल्लगमादि करणभेदे य । इंधणविसेसा दोऽवि श्रादेसा घडावेयब्वा, साहारणिधणेण होति अभिक्खासेवा,अट्ठहि दसहि व सपदं तु॥१५॥ एगदुतिपोरिसीणं मीसा, परतो सचित्ता भवति । असाधा' सश्चित्ते पुढविकाते पप्पडए य सचित्ते ठाणं निसीयणं तुयट्टणं रणेणं पुण अचित्ता भवति । मीसकट्टउल्लगे त्ति दारं गतं । वा करेंति; करेंतस्स पत्तेयं चउलहुयं , वाउल्लगमाति त्तिइदाणी गमणे त्ति दारं श्रादिग्रहणे णिसीयणं तुयट्टणं य वाउल्लगं णाम-पुरिसपुत्तलगो, तं सचित्तपुढवीए करेति, घेप्पति चउलहुयं, काऊण वा भंजति, तत्थ वि-व्ह, आदिसहातो ग. गाउयदुगुणा दुगुणं, बत्तीसं जोयणाइ चरमपदं। यवसभातिरूवं करेति, भंजेति वा, तत्थ वि पत्तेयं चउल-- चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ।। १५२ ।। हुयं । एतेसि चेव ठाणनिसीयणतुयट्टणकरणभेदणे य पत्तेये सचित्तपुढविकायमझेण गाउयं गच्छति , गाउयं दुगुणं, पत्तेयं अभिक्खसेवाए अट्ठमवाराए पारंचियं पावति । मीसश्रद्धजोयणं, श्रद्धजोयणदुगुणं-जोयण, जोयणं-दुगुण पुढविकाए वि ठाणादीणि करेमाणस्स पतेयं मासलघु , दो जोयणाई, दो जोयणा दुगुणा-चउरो जोयणा, चउरो दु-1 ठाणादिसु पत्तेयं अभिक्खसेवाए दसमवाराए सपदं पावर । गुणा-अट्ठ जोयणा, अट्ठ दुगुणा-सोलस जोयणा, सोलस जो. सपयं णाम-पारंचियं , आदिसइंतरालदारं गतं । यणा-दुगुणा-बत्तीसं जोयणा, चरिमपदग्गहणातो पारंचियं इदाणि अंगुले ति दारंणेयं । दुगुणण गाउआदि बत्तीसजोयणावसाणेसु श्र चउरंगुलप्पमाणा, चउरो दो चेव जाव चतुवीसा । ट्रसु ठाणेसु पार्याच्छतं भरणति-चत्तारि छश्च लहु । तं जुगमादीवुड्डी, पमाणकरणे य अद्वे वा ।। १५६ ।। गुरु, विससिया चउरो पायच्छित्ता भवंति । चउलहुअं, च अंगुलरयणा ताव भएणति-चउरंगुलप्पमाणा । चउरो तिउगुरुगं, छल्लहुयं, छग्गुरुयं ति, मणियं भवति । छेदो, म अंगुलादारब्भ जाव चउरो अंगुला अहो खणत्ति, एस पढमोलं, दुर्ग, अणवटुप्पं, पारंचियं, एते गाउयादिसु जहासंखं चउकगो. चउरंगुला परतो पंवंगुलादारम्भ जाव अटुंगुलादायव्वा पायच्छित्ता। एस बितिश्रो चउक्कगो,एवं णवम अंगुलादारब्म जाव बारस एवं ता सञ्चित्ते, मीसं पुण तेण अदुवीसे य । एस ततितो चउक्कगो,तेरसंगुलादारम्भ जाव सोलसमं एस. अहवा अभिक्खगमणे,अद्वहि दसहिं च चरमपदं ।१५३। चउत्थो चउक्कगो, दो चेव जाव चउवीसा, सोलस अंगुला परएवं ता सचित्ते पुढविकाए भणियं, मीसपुढविकाए. भ-| तो दो अंगुलबुड्ढी कज्जति,अट्ठारस वीसा बावीसा चउव्वीसा एणति-मीसपुतबिकाए पुरण गबमाणस्स गाउयादि दु-| अंगुलमादी बुद्धीति अंगुलादारभ चरंगुलिया दुअंगुलिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy