________________
मूलगुणपडिο
ततियपारण पडिलोमपरूवणता कहं दपिकायाः पूर्व निपातनं कृत्वा, कल्पकाया व्याख्या कई पूर्वम् उच्यते ? अत्रोच्यते-अत्थे होइ अणुलोमा - श्रर्थ प्रतीत्य कल्पिका एव पूर्व भवतीत्यर्थः । कहमत्थें होति अगुलोमा-भलति
"
। यथा मा
अप्पसरमच्चिवतरं, एगेसिं पुत्रजतरूपडिसेवा । तं दोराह चैव जुञ्जति, चहूण पुरा अच्चितं यंते ॥ ६३ ॥ अप्पसरति - अत्रैके आचार्या श्राहु:-" यदल्पस्वरं तसर्व द्विपूर्व निपतति " यथा-प्लक्षन्यग्रोधौ । 'अर्चिततरं ति' श्ररणे पुणराहुः- -" यदर्चितं तत्पूर्वं निपतति तापितरी वासुदेवार्जुनी इत्यादि एतानि कारण - दमाणा आवरिया पुत्रं जयपडि सेवणं भवंतिपु ब्रूमः तं दारोह चैव जुजति, तदिति अल्पस्वरत्वम्, तित्वं वा द्वाभ्यां चेति पदाभ्यां युज्यते घटतेत्यथैः । ननु बहूनां खोदका हुआ कई उच्यते-बहरा पुरा अर्चितं बहनां पदानां पुस सो अवधारणे अवि परं अंते भवति । यथा भीमार्जुनयासुदेवा उक्कमकारणाअिभिहितानि ।
·
4
"
Jain Education International
पमायस्स
( ३४१ ) अभिधान राजेन्द्रः । मूलगुणपटि पंचविहस्स इंदिवकसायविषविदाषियहा । एएसि एगतरेणावि असंपउत्तस्स श्रयुक्तस्येत्यर्थः । 'गोवउत्तरल रीयातिसु भूयत्थसु' नो इति पडिसेहे, उवउत्तो मनसा दृष्ट्या वा युगांतरपलोगी।' रीय त्ति' रीयासमितिगहितो, आदिसह तो अमसमितीतो य । एतासु समितिसुकता तिविस्तरिय अडत कथं होजा, अप्पकालं सरिते यमदेति भूत्यो बाम विचारविहार संधारभिक्यातिजसाहिका किरिया भूताधावादिको अभूतत्थो वट्टओ - पाणातिवाते, एवंगुणविसिट्ठो होय णाभोगो । श्रहवा एवं वक्खारोज्जा असंपउत्तस्स पाणा तियातेण इरियादिसमितीं जो भूयस्थी तंमि तो ताहे
भोगोलि से पूर्ववत्। इह प्रणाभोगेण जति पासाति वायं यतो का पडिवणा, उच्यते- तं उत्त भाव पडि सेवति सा एव पडि सेवणा इह नायव्या । एत्तो - अणभौगो
"
-
इदाणि समवतारोदो बच्चे पुण्य-चितं तु बहुवारा अचितं अप्पं । बच्चं तेच पुन्वं, जतया ते पडीलोमं ॥ ६४ ॥ जदा दो प्रयाणि कपिदियिया कविया यतदा 'दोरखं वयं पुव्यच्चियं तु कवियं अच्चियं पदं तं पुचं वक्त व्वमिति । यदा बहुपया कप्पिजंति, दप्पो, कप्पो, पमाओ मातो तदा बहुचाएं अच्चियं अंते अंतप अप्पमातो सो पुब्वं वत्तव्यो । ग्रहवा - अप्पं च एत्थं वते वा पुत्रं भगामो जयशा इति-जयपडिसेबया ते इति कारण पडिलोम इति पच्छात्यथेः । निश्वयतः इदं कारणं वयमिहमासा कप्पियायाः पूर्व निपातनं कृतवन्तः ।
3
ण पमादो कातव्वो, जतणापडिसेवणा तो पढमं । सा उ अणाभोगेणं, सहसकारेण वा होजा ॥ ६५ ॥
जम्हा पव्वतस्येव पदमं श्रयमुचदेसो दिजति अप्रमादः करणीयः सदा प्रमादवर्जितेन भवितव्यम् अतो पतेस च कारण जयापविसार पुन्यनिवार्य इच्छामो स तु अप्पसरमच्चियं काउं, बंधणलोमताए वा ते अप्पमतपसिवा भणिता अन्थतो वक्यातेहिं पढमं वक्खाणिज्जति तेण श्रणुलोमा चैव एसा अत्थश्री, पंडिलोमा। सिद्धं श्रणुलोमचक्खाणं स अपमायपडिसेवा दुविहा- अणाभोगा हव्वतो अचरिमा तु एयं चैव पतरं यति सा श्रसाभोगेपतु कंठं । णाभोगे, सहसक्कारे य दो दारा । श्राभोगो णाम अत्यन्तविस्मृतिः ।
6
,
अगाभोगापासरू -
अघातरपमादेणं, असंपत्तस्स गोवनस्स |
रीयादिगु भूनत्थे सु बढ्दो होमोगो ॥ ६६ ॥
८६
3
या सहकारी तस्सिमं सर्वपुव्वं अपासिऊणं, छूढे पादभि जं पुणो पासे ।
(य) तरति णियत्तेउं पादं सहसाकरणमेतं ॥ ६७ ॥ पुव्यमिति पढमं चक्खुणा थंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वज।' अपासिऊं ति' जति रा दिट्ठा तंमि थंडिले पाणी 'छूढे पायमिति पुए सिय थंडिलाओ उ पादे च पडिलेहिय थंडिलं असंपले अंतरा मागे पादे 'जे पुणो पासे ति'जमिति पच्छा परसे ' तरति ए सक्रेति, पासरियावारवि तं पायं शियत्तेउं । पच्छा दिट्ठपाणिणो उवरि णिसितो पात्रो, तस् य संघट्टपरितावणकलावणोदयसादीया अप्पमनकिरियोवउत्तेण पीडा कता, एसा जा सहसक्कारेपडि सेवा- 'स हसाकरण मेयं ति' - सहसाकरणं जाणमाणस्ल परायत्तस्सेत्यर्थः । एतमिति एयं सरूवं सहसक्कारस्य । इयाणि सहसक्कारसरूपंवि समितीस पोतिति तत्पद मा हरियासमिती भगत
दिडे सहसकारे, कुलिंगादी जह असिम्मि जिसमे वा । उतो इरियाति, तडिसंकम उवहिसंथारे ॥ ६८ ॥ जता असणातिकिरियापवतेण अप्पमत्तइरिश्रवउते दिट्ठो पाणी कायजोगो य पुत्रवपयत्तो ण सक्कितो -
तुं एवं सहकारेण पायादितो, कुलिंगी आदिसतो बिंदी व जहाजे पगारे, असी-खग्र्ग विस-एगतं, उतो - अप्रमत्तः, तडिसंकमणं वा उत्तो करेति, तड़ी नाम-छिएटंका, उवहिसंथारगं वा उप्पादेतो सव्वस्थ आउन जति विकुलिंग पायादेति तह वि अवधको सो भणियो चोदगाह कि युतं कुलिंगी काणि वा लिंगासि को वा लिंगी ? ।
परण्वग श्राह
कुत्थितलिंगकुलिंगी जस्स व पंचेंदिया असंपुधा । लिगिदियाई अंतो, सलिंगतो पिप्यते तेहिं ॥ ६६ ॥ कुसो अवा, कुत्सितेंद्रियेत्यर्थः सेर्स कंठं जस्स ति- जस्सारलो, पंचेंदिया अपुरा नि पिचि
1
For Private & Personal Use Only
www.jainelibrary.org