SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मंगल अभिधानराजेन्द्रः। मंगल ता इष्टार्थाः प्रकृतयः । तद्यथा-'मकि मण्डने, 'मन माने' 'म- अत्राऽऽह कश्चित्-ननु कोऽयमागमो यमाश्रित्य दी हर्षे' "मुर-मोद-स्वप्न-गतिषु'' मह पूजायाम्' इत्येव- द्रव्यमङ्गलमिदमभिधीयते? । अत्रोच्यते-म. मादि, प्रत्ययस्त्वेतासां प्रकृतीनां सर्वत्र 'अलच्' एव वि. ङ्गलशब्दार्थज्ञानमत्रागमः। तर्हि प्रेधीयते, ततो मङ्गलमिति रूपं निपात्यते। व्युत्पत्तिस्बेवम् यंते, किम् ?, इत्याहमस्यतेऽलक्रियते शास्त्रमनेनेति मङ्गलम्, तथा मन्यते जइ नाणमागमो तो, कह दबं दबमागमो कह णु। ज्ञायते निश्चीयते विध्नाभावोऽनेन, तथा माद्यन्ति हृष्यन्ति आगमकारणमाया, देहो सद्दो यतो दव्वं ॥३०॥ मदमनुभवन्ति, मोदन्ते, शेरते विघ्नाभावेन निष्प्रकम्पतया सुप्ता इव जायन्ते, शास्त्रस्य पारं गच्छन्त्यनेनेति, तथा मह्य यदि मङ्गलशब्दार्थज्ञानमागमः. तर्हि तद्वता असौ कथं म्ने पूज्यन्तेऽनेनेति मङ्गलमिति । एवमादि व्याकरणशास्त्रे व्यमङ्गलम् ?. आगमस्य भावमङ्गलत्वेन द्रव्यमालत्वानुपयद् यथा निपातनं सिद्धम् , तद् यथायोगं यथासम्बन्ध पत्तेः । अथ द्रव्यं द्रव्यमङ्गलमसौ तर्हि श्रागमः कथम् ? येना मत्र स्वधियाऽऽयोज्यं लक्ष गज्ञैः । इति गाथाऽर्थः ॥२३॥ ऽऽगमतः-श्रागममाश्रित्येत्युच्यते द्रव्ये आगमस्याऽभावात्, भावे वा भावमङ्गलत्वप्रसङ्गात् । तस्मादागमतो द्रव्यमङ्गलमंगालयइ भवाओ, मंगलमिहेवमाइ नेरुत्ता। मिति दूरविरुद्धमिदम् । इति परेणोक्ने प्राचार्यः प्राह-'पागभासंति सत्थवसओ, नामाइ चउब्विहं तं च ॥२४॥ में'त्यादि, इदमुक्तं भवति-श्रागमत इत्युक्तेनैतद् भावता बोच व्यं यदुत-न साक्षादेवाऽऽगमोऽत्रास्ति किं तर्हि ?. प्रागअथवा-मां गालयति भवादिति मङ्गलं संसारादपनय मस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारण-निमित्तं तदेवेह तीत्यर्थः । इह मालविचारे एवमादि नैरुक्लाः शब्दविदः शास्त्र विद्यत इत्यवगन्तव्यम् । किं पुनस्तदागमस्य कारणमिहाडवशतो व्याकरणानुसारेण भाषन्ते-मङ्गलशब्दार्थ व्याचक्ष वसेयम् ?,इत्याह-श्रनुपयुक्तस्य वक्तुः सम्बधी प्रात्मा जीवो ते । श्रादिशब्दात्-शास्त्रस्य मा भूद् गलो-विघ्नोऽस्मादिति देहः शब्दश्च, जीवशरीरे हि तावदागमस्य कारणम् , तदामङ्गलम् , अथवा-शास्त्रस्य मा भूद् गलो-नाशोऽस्मिन्निति धारविरहितस्याऽऽगमस्याऽसम्भवात् । शब्दोऽपि प्रत्याय्य. मङ्गलम् , सम्यग्दर्शनाऽऽदिमार्गलयनाद् वा मजलमित्यादि शिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याऽभावात् । द्रष्टव्यम्, इत्यलं विस्तरेण । इह तत्त्व-पर्याय-भेदैर्व्याख्या, यश्च कारणम् तद् द्रव्यं भवत्येव "भूतस्य भाविनो या,भावतत्र तत्वं शब्दार्थरूपम, तत्तावद् निर्णीतम् । पर्यायास्तु मङ्ग स्य हि कारण तु यल्लोके. तद् द्रव्यम्" इत्यादिवचनात् , लम्, शान्तिः, विघ्नविद्रावणमित्यादयः स्वयमेव द्रष्टव्याः । इत्याह-'तोत्ति' यत एवम् , तस्माद् द्रव्यं द्रव्यमङ्गलमिदभेदास्तु स्वयमेव निरूपयितुमाह-'नामाइ चउविह तं चेति' मित्यर्थः । यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो तश्च मङ्गले नामाऽऽदिभेदतश्चतुर्विधं भवति । तद्यथा-ना येनाऽऽगमतो द्रव्यमङ्गलं स्यात् ? इति चेत् । उच्यते-आगममङ्गलम् , स्थापनामङ्गलम्, द्रव्यमङ्गलम् , भावमङ्गले च। मस्य कारणभूता आत्माऽऽदयोऽपि कारणे कार्योपचारादाइति गाथाऽर्थः ॥ २४ ॥ विशे। गमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा 'तन्दुशाह विनेयः-जतु सामान्थेन द्रव्यलक्षणमवगतम्, लान् वर्षति पर्जन्यः। तस्मादागमतो द्रव्यमङ्गल न विरुपरं द्रव्यमङ्गलं किमभिधीयते ?, इति ध्यते । इति गाथाऽर्थः ॥ ३०॥ प्रस्तुतं निवेद्यताम् , इत्याह अथ" नत्थि नयोहिं विहणं, सुत्तं अत्थो य जिणमए किंचि । श्रासज्ज उ सोयारं, नयेण य विसारो धूया ॥२॥” इति आगमओऽणुवउत्तो, मंगलसद्दाणुवासियो वत्ता । वचनान्जिनमते सर्वेऽपि पदार्था नयैर्विचारनमाणलद्धिसहिओ, विनोवउत्तोत्ति तो दव्यं ॥ २६ ॥ णीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्वि चारयन्नाहइह द्रव्यमङ्गलं तावद् द्विधा भवति-श्रागमतः-श्रागममाथित्य, नोागमतश्च-नो आगनमाश्रित्य, तत्राऽऽगमो मङ्गल एगो मंगलमेगं, णेगा णगाइँ गमनयस्स । शब्दार्थज्ञानस्वरूपोऽत्राऽभिप्रेतः, तमाश्रित्य 'द्रव्यं' द्रव्यम संगहनयस्स एकं, सब चिय मंगलं लोए॥३१॥ रलमिति पर्यन्ते सम्बन्धः। काऽसी?, इत्याह-वक्ता मङ्ग वश्यमाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुको मङ्गलशलशब्दार्थप्ररूपकः । किं सर्वोऽपि?, न, इत्याह-अनुपयुक्तः ब्दार्थप्ररूपक एकं द्रव्यमङ्गलम् , अनेके त्वनुपयुक्तास्तत्प्ररूपका तदुपयोगशून्यः । कि विशिष्टः ?, इत्याह-मङ्गलशब्दानुवा- अनेकानि द्रव्यमङ्गलानि । अयं हि नयः सामान्य विशेषांश्चा सितः मङ्गलशब्दार्थज्ञानाऽऽवरणक्षयोपशमसंस्कारानुरञ्जित. भ्युपगच्छत्येव, तत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एकं द्रमनाः तज्ज्ञानलब्धिमानिति यावत्। ननु यदि तज्शानलब्धि- व्यमालम्, अनेके त्यनुपयुक्ला अनेकानि द्रव्यमङ्गलानीत्युपपमांस्तर्हि किमिति द्रव्यम्?, इत्याह-'तन्नाणे त्यादि, तज्ज्ञान- द्यत एव,विशेषाणां पृथग भिन्नत्वादिति। संग्रहन यस्य तु वक्ष्यलब्धिसहितोऽपि मङ्गलशब्दार्थशाना ऽऽचरणक्षयोपशमवान- माणस्वरूपस्य केवलसामान्यवादिनो मतेन सवस्मिन्नपि लोके पि: नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ. 'तो त्ति' त- एकमेव द्रव्यमङ्गलम् , सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिस्माद् द्रव्यमङ्गलम् । इदमुक्तं भवति- अनुपयोगो द्रव्यम्' रिकत्वात् , व्यतिरेके चाऽद्रव्यमङ्गलस्वप्राप्तेः, सामान्यस्य च इति वचनाद् मङ्गलशब्दार्थ जानन्नपि तत्रानुपयुक्तस्तं प्ररूपयं-| यिभुवनेऽप्येकत्वात् । इति गाथाऽथेः ॥ ३१॥ स्तज्ज्ञानलब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमेव । इति एतदेवाऽऽहगाथाऽर्थः ॥ २६॥ एक निचं निरवय-वमक्कियं सव्वगं च सामनं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy