SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ (३२४) मुसावाय अभिधानराजेन्द्रः। मुसावाय ोऽसि, जो एवं मए वि उत्सरं पयच्छसि । ततो सो पडिभ- भिक्खायरियाए गमिस्ससि ? सो एवं पुच्छितो भणति-पुसति-सखे तुज्मे सहिता एगवयणा, एगोऽहं तु असहाश्रो व्वं । सो पुच्छंतगसाहू उग्गाहेऊ ण य गतो,अवरं विसं इयरो जिवामिण पुण परिफग्गुवयणं मे जंपियं, एवं भणंतो वि पुवदिसि गमणमादी, अवरं गो। अजो! तुमे भणिय अणषट्ठो भवति । शानमदावलिप्तो वा स्यादेवं ब्रवीति । सब्वे अहं पुव्वं गमिस्सामि, कीस श्रवरं दिसिमागतो?, पुटुंभवि-पच्छ, सव्वे असेसा, बाहिरा-आशापवयणं-दुवालसं. णइ-पुट्ठो पुच्छिउत्ति-वुत्तं भवति, 'किं वा'-पच्छद्धं-अएणगं गणिपिडगं, तुम्भे ति णिद्देसे, तुसहो तावन्मात्रावधारणे, स्स अबरगामस्स इमा पुव्वा दिसा किंण भवति ? भवति चेएवं सब्वाहिं खेवाश्रो पारंची भवांत । परिहारिए त्ति गयं । व। दिस त्ति गतं ।। इदाणि मुहीनो त्ति 'एगकुले त्ति' अस्य व्याख्याभणइ य दिवणियत्ते, आलोयाऽऽमंति घोडगमुहीओ। अहमेगकुलं गच्छं, बच्चह बहकुलपवेसणे पुद्रो। भणति कहं दोलि कुले, एगसरीरेण पविसिस्स॥३१॥ किं मांसा सव्वेतो, सव्वे बाहिं पवयणस्स ॥३१॥ दारंएगो साहू वियारभूमि गो, उजाणुद्देसे वलवाश्रो चरमा वच्चह एगदव्वं,घेच्छंऽणेगग्गह पुच्छितो भणति । णीओ पासति । सो य पच्चागो, साहूण विम्हयमुहो कह गहणं तु लक्खणं पु-ग्गलाणणे णसिते गहणे ॥३१६।। यति-सुणेह अजो । जारिसयं मे वोज्जं दिटुं तेहिं भरणतिकिमपुव्वं तुमे दिट्ट ?, सो भणति-घोडगमुहीओ मे इत्थिया अणिकाइते लहुसओ, णिकाइए बायरो य वत्थादी। ओ विट्ठाओ, ते उज्जुसभावा-श्रणलियवारणो ति साहू, ववहारदिसाखेत्ते, कोहातो सेवती जं वा ।। ३१७ ॥ साहुणो पत्तिया, जहा परिहारे तहा इहावि असेसं दट्टव्वं । मिक्खणिमित्तुट्टितेण साहुणा, साह भरणति-अजो! एहि, गवरं अक्खरत्थो भएणति-'भणति घोडगमुहीओ दिट्ठा वयामो भिक्खाए,सोभणति-वञ्चह तुज्झे अहं एग दब्वं वेच्छं इति' साहहिं पुच्छिो कत्थ ?, उज्जाणसमीवे त्ति, विति ते गतागते,इतरोवि अडंतोश्रोदणदोश्चंगादी बहुदब्बे गेराहतो यवयणं । साहबो दट्टब्वाभिप्पायी वयंति,त्ति ततियवयणं विट्ठ तेहिं साहहिं दिट्ठो,पुच्छितो य-अजो!तुमे भणितं एग दव्वं त्ति बलवाओ, चउत्थं पडिणियत्ता इति, पंचमं गुरु ण श्रा घेच्छं, एवंडोगग्गह पुच्छितो भणति त्ति, अणेगाणि दव्याणि लोएति, एवं वियमो, छटै सहोढपच्चुत्तरपयाण, आम ति गेरहंतो पुच्छितो इमं भणति-गहणं तु पच्छद्धं, गतिलक्खघोडगमुहीनो जेण दीहं मुहं, अहो मुहं च; अश्वतुल्या पवे णो धम्मत्थिकाओ, ठितिलक्खणो अधम्मत्थिकाओ, अवत्यर्थः । सत्तमं पदं साहूहिं भएणति-कहं ता इत्थियाश्रो ?, गाहलक्खरणो आगासथिकाओ , उवोगलक्षणो जीवसो पडिभणाति-किं खाति मणुस्सा अट्टमं पदं, सब्वे तुम्भे थिकानो , महणलक्षणो पुग्गलस्थिकाओ, एएसि पंचएहं अहमेगो णवमं पदं, सव्वे बाहिरा पवयणस्स दसमं पदं । दब्बाणं पुग्गलत्थिकाय एव गहणलक्षणो एगो णगणेसि ति पतेसु दससु जहासंखेणिमं पायच्छित्तं । धम्मादियाण एयं गहणलक्षणं ण विद्यतेत्यर्थः । तेणेगं ति, मासो लहुओ गुरुप्रो,चउरो मासा हवंति लहु गुरुगा । तम्हा अहमेगं दव्यं गेराहामि त्ति वुत्तं भवति । स तेसु पयलातिसु भणतस्सेव मासलहुं पायच्छितं,पतेसु चेव पयछम्मासा लहु गुरुगा, छेदो मूलं तह दुर्ग वा ॥३१२॥ लादिसु अभिणिवेसण एक्केवपदातो पसंगपायच्छित्तं दटुब्वं दुर्ग-प्रणवटुपारंचियं । सेसं कंठं । घोडगमुहीनो ति गतं । जाव पारंचियं । एत्थ सुहुमवायरमुसावातलक्षणं भरगति इदाणि 'अवस्सगमणं ति' अस्य व्याख्या अणिकाचिते लहुसो मुसावातो भवति,णिकातिते बादरोमु गच्छसि ण ताव गच्छसि,किं खुण जासित्ति पुच्छितो भणति सावातो भवति । वत्था इति-अणिकायणिकायणाणं भेदो दवेलाण ताव जायति,परलोग वावि मोक्खं वा ॥ ३१३॥ रिसिजति-जहा केणति साहुणा कस्सति साहुस्स कंदप्पा बत्थं मिय,जस्स य तं वत्थं शामियं सो सामरणण पुच्छतिगच्छसि ण ताव त्ति-कोइ साहू, केणइ साहुणा पुच्छिश्रो अज्जो केण विमे वत्थं णूमितं?,कहयह,सब्वे भणति-णव त्ति अज्जो ! गच्छसि भिक्खायरियाए, ण ताव गच्छिसि ति । पवं तस्स बत्थहारिणो अवलवंतस्स अणिकातियं वयणं भवएसा पुच्छा, गच्छंति सो भणति-श्रवस्सं गच्छामि । तेण ति । जदा पुण तस्स तस्स साहुस्स केण य कहितं-जहाऽमुसाहुणा गिहीयभायणोवकरणेण भरणति, अज्जो ! पहिच गेण साहुणा गहियं, नेण य सो पुट्ठो भणाति-णेव त्ति, एवं यामो । सो भणइ-अवस्सगतब्वेण ताव गच्छामि । तेण सा णिकायणा भवति । अहवा-जेण तं गहियं सो चेव पढम हुणा पुणो भरणति, तुमे भणिय अवस्सं गच्छामि । तो किं पुटो-अजो! तुमे मे वत्थं ठवितं?, सो भणति-णेव ति, एवं खु ण जासि त्ति । एवं पुच्छितो भणति । वेला ण ताव पच्छ अणिकाइयवयणं,तो परं जो पुच्छिज्जतोण साहेति सा णि द्ध-पर लोगगमणवेला ण ताव जायति, तो ण ताव गच्छा-- कायणा भवति। श्रादिशब्दाद्-एवमेव पात्रादिष्वप्यायोजनीय. मि, मोक्खगमणवेला वा, अपि पदार्थसंभावने । किं पुण म् । अहवा-इमे बादरभेया ववहारं भरणहा णिति विसावहारं संभावयति-अवस्स परलोगं, मोक्खं वा, गमिष्यामीत्यर्थः । करेति,खत्ते वा श्राहचं ण देति,ममाभग्वं ति काउं,एवं अपहाबा विकप्पे । गमणे त्ति गतं। रादी,कोहाईहिं सेवति, जता तया बावरो मुसावातो भवती याणि 'दिस त्ति' अस्य व्याख्या त्यर्थः,अहवा-एते ववहारादियाण विला कोहणं ति बादरो कतरं दिसं गमिस्ससि, पुव्वं अवरं गतो भणति पुट्ठो । एव मुसावादो दट्ठब्वो, कोहाति सेवती बसि-प्राणस्थ वि. किंवाण होइ पुवा, इमा दिसा अवरगामस्स ॥३१४॥ द्धं कोहादियाविट्ठो मुसं भासति-सो सम्बो बादरो मुसाबाएगो साधू पगेण साहुणा पुच्छिनो-मजो! कत्तरं दिसं| दो टुब्यो रति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy