SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ मुत्तिमग्न अभिधानराजेन्द्रः। मुत्तिमग्ग-मुत्तिमार्ग-पुं० । मुक्तिनिष्परिग्रह त्वम्-अलोभतेत्य-सही-देशी-चुम्बने, दे० ना०६ वर्ग १३३ गाथा । र्थः सैव निर्वृत्तिपुरस्य मार्ग इव मार्गः। वृ०६उ०।मुक्तिरहितार्थ- मुद्ध-मुग्ध-पुं० । क-ग-ट-दु-त-द-प-श-ष-स-क-:कर्मप्रच्युतिस्तस्या मार्गो मुक्तिमार्गः । ध०३ अधिक । मुक्तेर | पामूर्ध्व लुक् ॥८॥२॥ ७॥ इति ग्लुक । प्रा० । अव्युत्पन्नमती, शेषकर्मप्रच्युतिलक्षणायाः मार्गः । सम्यग्दर्शनशानचारित्रा जी०१ प्रति०। पञ्चा०। स्मको यस्मिस्तन्मुक्तिमार्गम् । सूत्र० १ श्रु०७ अ०। शानलक्षण मूर्धन्-पुं० । ललाटे, प्रव०२ द्वार । शिरसि, सूत्र. १ श्रु०४ चारित्रात्मके, प्राचा०१ श्रु०६ अ०१ उ० । शानदर्शनचारि। त्रात्मके, दश०६०। श्रहितविच्यतेरुपाये. भ० श०३३ अ०२ उ०॥ उ० । सकलधर्मवियोगहेती, प्राप्तनिर्लोभताके च । औ०। मुद्धजणहियय-मुग्धजनहृदय--न० । मुग्धः स्वल्पमतियों जनो मुत्तिसुह-मुक्तिसुख-न० । मोक्षसुखे, सूत्र० १ श्रु०३ अ०४] लोकस्तस्य हृदयं मानसम् । अल्पज्ञाभिप्राये , जी०१ प्रति। उ० । तथा-" तणसंथारनिसएणो वि, मुणिवरो भट्टरागमय- मुद्धमइ-मुग्धमति-पुं० । अव्युत्पन्नमतौ, मूढमतौ, पो०६ वि. मोले। जं पावर मुत्तिसुहं, कत्तोतं चक्कवटी वि ॥१॥" सूत्र० । व०। स्था० । २७०५०। प्राचा०। सिद्धिसुखे, मुक्तिः सर्वसुखानां संसारिकाणां मध्ये साद्यपर्यवसितत्वादुत्तमम् । संथा। | मुद्धय-मर्द्धज-पुं०। केशे, जी०३ प्रति०४ अधि०। प्रति। प्रश्न। मुत्तुं-मुक्त्वा -श्रव्यः । छोडयित्वेत्यर्थे, व्य० ८ उ० । परित्यज्येत्यर्थे, ग०२ अधि। मुद्धसूल-मूर्द्धशूल-न० । मस्तकपीडायाम् , विपा०१७० १ मुत्तोली-मुक्तोली-स्त्री० । अधः उपरि च सङ्कीर्णायां मध्ये | अ० । शा०। त्वीषद्विशालायां कोष्ठिकायाम् , जं० ३ वक्ष० । अनु०। । मुद्धाभिसित्त-मृाभिषिक्त-पुं० । सर्वैरपि प्रत्यन्तराजैः प्रतामुदागर-मुदाकर-पुं० । हर्षजनके, सूत्र०१ श्रु०६०। पमसहमानैर्नान्यथास्माकं गतिरिति परिभाव्य मूर्द्धभिमस्त कैरभिषिक्तः पूजितो मूर्धाभिषिक्तः। रा०नि०चू०। सूत्र। मुदितादिगुण-मुदितादिगुण-पुं० । सद्वंशसमुत्पन्ने मूर्धाभि- | - राजनि, सूत्र०२ श्रु०२०। अष्टमदिवसतिथौ, कल्प० १ पिनादिगुणवति राजनि, “ मुदितादिगुणो राया," मुदिता- अधि०६ क्षण। दिगुणः-सवंशजादिगुणः, अादिशब्दान्मूर्धाभिषिक्लादिग्रहः। मुम्भ-देशी-गृहान्तस्तिर्यग्दारुणि, दे० ना० ६ वर्ग १२३ पञ्चा० १७ विव०॥ गाथा । मुद्दप्पाया-मुद्राप्राया-स्त्री० । मुद्राकल्पायाम्,पश्चा०४ विव०। मुमुक्खु-मुमुक्ष-पुं० । संसारोद्विग्नमनसि, संसारोद्विाममुद्दय--मुद्रक-पुं० । ग्राहमेदे, प्रशा० १ पद । ना मुमुक्षुः संयमतपसी पीडाकरत्वेन न वेत्ति । प्राचा. १ मुद्दा-मुद्रा-स्त्री० । अङ्गुल्याभरण विशेष, अनु० । शैल्याम् , द्र. श्रु० ३ ० १ उ० । मोक्षपुरगन्तरि, विशे०। प्रा० म०। व्या०७ अध्या० । प्रव० । हस्ताद्यङ्गविन्यासविशेषे, योगम मुम्मुय-मूकमूक-पुं०।प्राकृतशैल्या छान्दसत्वाश्च तथा रूपम्, द्राजिनमुद्रामुक्ताशुक्तिमुद्रात्मकं सूत्रपाठसमकभावितया मू। लमुद्रात्रयम् । सङ्घा०१ अधि०१ प्रस्ता० । दर्श । प्रति०।। मूकादपि मूके, गद्गदभाषित्वेनाव्यकभाषिणि, सूत्र० १ श्रु० १२ अ०। मुद्दापुरुस-मुद्रापुरुष-पुं० । मुद्रापदविभूषिते राजपुरुष, पृ०१ मुम्मुर-मुर्मुर-पुं० । अङ्गारे, पिं० । फुस्फुकाग्नौ, भस्ममिश्रिउ०३ प्रक०। ताग्निकणे , जी० १ प्रति० । भ० । स्था० । उत्त० । मुद्दिया-मुद्रिता--स्त्री० । मृत्तिकादिमुद्रायुक्ने,बृ० २ उ० । शाका सूत्र० । प्रविरलाग्निकणानुविद्धे भस्मनि, प्राचा० १ श्रु० १ लाञ्छिते, ज्ञा०१ श्रु०२ १० । ०। भ०। अ०४ उ० । करीषेऽग्नौ, पिं० । करीष-करीषाग्न्योः , मुद्रिका-स्त्री० । हस्ताङ्गुलीसम्बन्धिनि आभरणे, शा०१ दे० ना० ६ वर्ग १४७ गाथा। श्रु० १ ० ० । कल्प० । औ० । मुम्मुही-मुमुखी-खी० । मोचनं मुछ जराराक्षसीसमाकामृद्वीका-स्त्री० । द्राक्षायाम् ,नं० । बृ० । ध०। ग०। पं०व०। न्तशरीरगृहस्य जीवस्य मुचं प्रति मुखम्-श्राभिमुख्य प्रशा० । प्राचा० । स्था० । जी। यस्यां सा मुङ्मुखीति । वर्षशतायुषो नवम्यां दशायाम् । स्था० १० ठा० ३ उ० । तं०। मुद्दियापिंगलंगुलि-मुद्रिकापिङ्गलाङ्गलि-त्रि०। मुद्रिकाभिः पिङ्गलाः पीतवर्णा अङ्गलयो यस्य । कल्प०१ अधि०३क्षण । नवमी मुम्मुहीनाम, जं नरो दसमस्सियो । मुद्दियामहुर-मृद्वीकामधुर--न० । मृद्रीका द्राक्षा तद्वत्सैव वा जराघरे विणस्संते, जीवो वसइऽकामओ ॥४॥ मधुरम् । द्राक्षामिष्टे, स्था० ४ ठा० ३ उ० । नवमी मुन्मुखी नाम वर्तते, यां मुन्मुखीं दशां नर आश्रितो मुद्दियासार-मृद्वीकासार-पुं० । मृवीका द्राक्षा तत्सारनिष्प-1 जराघरे-शरीरे, विनश्यति सति जीवोऽकामको विषयादिपासबविशेषो मृद्वीकासारः । पासवभेदे, जी०३ प्रति० ४] वान्छारहितो वसति । तं० । दश । अधि०। प्रक्षा मय-मृत-त्रि० । विनष्टे,प्राचा०११०४०३ उ०॥ सूत्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy