SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ (२७) मियापुत्त अभिधानराजेन्द्रः। मियापुत्त महादवऽग्गिसंकासे, महँमि वइरबालुए । तुहं पिया सुरा सीह , मेरो अमहूणि य । कालंबवालुणाए उ, दड्डपुब्यो अणंतसो ॥ ५० ॥ पजिओ मि जलंतीओ, वसाओ रुहिराणि य ।।७०॥ रसंतो कंदुकुंभीसु, उड्डे बद्धो अबंधवो।। निच्चं भीएण तत्थेणं , दुहिएणं वहिएण य । करवत्तकरकयाईहिं, छिन्नब्यो अणंतसो ॥ ५१ ॥ परमा दुहसंबद्धा, वेयणा वेइया मए ।। ७१ ।। अइतिक्खकंटगाइम्मे, तुंगे सिंबलिपायवे । तिव्वचंडप्पगाढाओ, घोरात्रो अइदुस्सहा । खेवियं पासबद्धेणं, कडोकड्डाहि दुकरं ॥ ५२ ॥ महब्भयाओ भीमाओ, नरएसुं वेड्या मए ।। ७२ ।। महाजंतेसु उच्छू वा, पारसंतो सुभेरवं । जारिसा माणुसे लोए, ताया दीसंति वेयणा । पोलियो मि सकम्मेहिं, पावकम्मो अणंतसो ॥ ५३ ।। इत्तो अणंतगुणिया, नरएसुं दुक्खवेयणा ।। ७३ ।। कूवंतो कोलसुणएहिं, सामेहिं सबलेहि य । सबभवेसु अस्साया, वेयणा वेइया मए । पाडिओ फालियो छिन्नो, विष्फूरंतो अणेगसो ॥५४॥ निमिसंतरमित्तं पि, जं साया नत्थि वेयणा ।। ७४ ॥ सूत्राण्येकत्रिंशत् प्रतीतान्येव । नवरम् , तद्-अनन्तरो असीहि अयसिवण्णेहिं, भल्लीहिं पट्टिसेहि य । क्रम् , (बिति) त्रुवन्तौ-अभिद्धती, अम्बापितरौ, प्रक्रमाछिन्नो भिन्नो विभिन्नो य, उववन्नो पायकम्मुणा ॥५॥ न्मृगापुत्र आह, यथा-एवमित्यादि, पठ्यते च-'सो बे. अवसो लोहरहे जुत्तो, जलंते समिलाजुए। अम्मापियरो ! त्ति' स्पष्टमेव । नवरमिह अम्बापितरावित्या. चोइओ तुतजुत्तेहिं, रुज्झो वा जह पाडिओ ॥५६॥ मन्त्रणपदं, पठन्ति च-[ तो वेतऽम्मापियरो ति] (बिंति हुआसणे जलंतमि, चित्रामु महिसो विव । त्ति) वचनव्यत्ययात् ततो ब्रूते अम्बापितरौ मृगापुत्र इति दरो एक्को अ अवसो, पावकम्मेहि पावित्रो ॥१७॥ प्रक्रमः, ( एवमिति ) यथोक्नं भवद्भ्याम् , तथा- एतत् ' प्रव्रज्यादुष्करत्वं-यथा स्फुटम् सत्यतामनतिक्रान्तमवित. बला संडासतुंडे हिं, लोहतुडेहि पक्खिहिं । थमिति यावत् , तथाऽपि इहलोके निष्पिपासस्य-निःस्पृ. बिलुतो विलवंतोऽहं, ढंकगिद्धेहि ऽणतसो ॥५८।। हस्य , इहलोकशब्देन च तात्स्थ्यात्तद्यपदेश' इति तहाकिलंतो धावंतो, पत्तो वेयरणिं नई । कृत्वा ऐहलौकिकाः स्वजनधनसम्बन्धादयो गृह्यन्ते , ना स्ति-न विद्यते , किञ्चित् अतिकष्टमपि शुभानुष्ठानमिजलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ॥ ५६ ।। ति गम्यते । अपिः-संभावने, दुष्करम्-दुरनुष्ठेयम् , भोगाउण्हाभितत्तो संपत्तो, असिपत्त महावणं । दिस्पृहायावेवास्य दुष्करत्वादिति भावः । निःस्पृहताहेअसिपत्तेहिं पडतेहिं, छिन्नपव्वो अणगसो ॥६॥ तुमाह-शारीरेत्यादिना , तत्राप्याद्यसूत्रद्वयेन सामान्येन सुग्गरेहि भुसुंढीहिं, मलेहिं मुसलेहि य । संसारस्य दुःखरूपत्वमुक्रम् , इह च शरीरमानसयोर्भवाः शारीरमानस्यो वेदनाः प्रस्तावादसातरूपाः, [दुक्खभयाणि गया संभग्गगत्तेहिं, पत्तं दुक्खं अणंतसो ।। ६१॥ यत्ति ] दुःखोत्पादकानि राजविड्वरादिमितानि, (भखुरेहि तिक्खधाराहिं, छुरियाहिं कप्पणीहि य । यानि ) दुःखभयानि, जरामरणाभ्यामतिगहनतया कान्तारं कप्पियो फालिओ छिन्नो, उकित्तो अअणेगसो। ६२। जरामरणकान्तरं तस्मिश्चत्वारो-देवादिभवा अन्ता-अवपासेहिं कूडजालेहिं, मित्रो वा अवसो अहं । यवा यस्यासौ चतुरन्तः-संसारः, तत्र सोढानि तदुत्थवेदनावाहिओ बद्धरुद्धो अ, विवसो चेव विवाइओ ।। ६३ ॥ सहनेनानुभूतानि, भीमानि-अतिदुःखजनकत्वेन रौद्राणि शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढा यथेत्यादिभिः सूत्रैः, गलेहिं मगरजालेहिं, वच्छो वा अवसो अहं । तदाह-यथा-इह मनुष्यलोकेऽग्निरुष्णोऽनुभूयते अतःउल्लिो फालिओ गहिओ, मारिओ अ अणंतसो। ६४। इत्येवमनुभूयमानादनन्तगुणः, (तहिं ति) तेषु , येष्वहमुत्पन्न विदसएहिं जालेहिं, लिप्पाहिं सउणो विव ।। इति भावः, तत्र च बादराग्नेरभावात्पृथिव्या एव तथाविगहिओ लग्गो अबद्धो अ, मारिओ अ अणंतसो ॥६॥ धः स्पर्श इति गम्यते , ततश्चोष्णानुभवात्मकत्वेन , असाकुहाडपरसुमाईहिं, वड्डईहिं दुमो विव । तः-दुःखरूपा, वेदिता मया। पठन्ति च-(इत्तोऽणतगुणा तहिं ति) अत्र च अतः-इहत्याग्नेरनन्तगुणा नरकेषूष्णा वेदना कुट्टिओ फालियो छिन्नो, तच्छित्रो अ अणंतसो ॥६६॥ घेदिता मयेति योज्यम् ॥ तथा इदम्-यदनुभूयते , इह-मनुचवेडमुट्ठिमाईहिं, कुमारेहि अयं पिव । प्यलोके शीतम्-तच्च माघादिसंभवं हिमकणानुषकमात्यताडियो कुट्टियो भिन्नो, चुमिओ अ अणंतसो ॥६७॥ न्तिकं परिगृहाते, इहापि पठन्ति-' एत्तोऽणतगुणा तहिं ति' तत्ताई तंबलोहाई, तउआई सीसगाणि य । प्राग्वत् । (कंदुकुम्भीसु) पाकभाजनविशेषासु लोहादिमयीषु, पाइप्रो कलकलंताई, आरसंतो सुभेरवं ॥ ६८ ॥ हुताशने अग्नी देवमायाकृते, महादवग्निना संकाशः-सहतुहप्पियाई मंसाई, खंडाई सुल्लगाणि य । शः, अतिदाहकतया महादवाग्निसङ्काशस्तस्मिन् , इह चान्य स्य दाहकरस्यासंभवादित्यमुपमाभिधानम् , अन्यथेहत्याग्ने खाविओ मि समंसाई, अग्गिवपाइँऽणगसो ॥६६॥ | रनन्तगुण एत्र तत्रोष्णपृथिव्यनुभाव उक्तः । मरौ इति ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy