SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मंग अभिधानराजेन्द्रः। मंगल मंग-महा-पुं० । मङ्ग्यते-प्राप्यते स्वर्गोऽपवर्गो वाऽनेनेति तत्थ पुण असब्भावे, मंगल ठवणागतो अक्खो ॥७॥ मनः।"पुनानि यः" ॥५।३।१३०॥ इति (सूत्रेण ) करणे जे चित्तमित्तिविहिया, उघडादी ते य हंति सम्भावे । घम् । धर्मे, श्रा० म०१ अ० । विशे० । दर्श० । मंगरिया-मङ्गरिका-स्त्री० । वाद्यभेदे, अष्टशतं मङ्गरिकाणाम् . तत्थ पुण आवकहिया, हवंति जे देवलोगेसु ॥5॥ अष्टशतं मङ्गरिकावादकानाम् । रा०। या मङ्गलमिति स्थापना सद्भावतोवा सद्भूताऽऽकारनिवेशमंगल-मङ्गल-पुं० । मगि अलन् । स्वनामख्याते अङ्गारके ग्र. नेन,असतो वा सद्भूताऽऽकारस्याऽभावतो विहिता सा स्थाहे, स्था०६ ठा। वाञ्छितावाप्ती, कल्प०१अधि०१क्षण । पनामङ्गलम् । तत्र पुनरसद्भावे स्थापनामङ्गलं स्थापनागतोऽकल्याणे, पश्चा०८ विव० । मङ्गलं श्रेयः कल्याणमिति । क्षः। उपलक्षणमेतत् वराटकाऽऽदिवा। इयमत्र भावना-अपा० । सदृशे , दे० ना०६ वर्ग ११८ गाथा। प्रशंसावाक्ये , क्षवराटकाऽऽदिषु या मङ्गलमिति स्थापना विहिता न तत्र सूत्र०१श्रु०७०। गानविशेष, पश्चा०८ विव०। भ०। कश्चित् मङ्गलानुगत श्राकार इत्यसद्भावतः स्थापनामङ्गलम् । शा। विघ्नक्षये, मङ्गलं विघ्नक्षयस्तद्योगान्मङ्गलम् । स्था० । ये तु चित्रभित्तीचित्रकुड्ये विहिता घटाऽऽदयः,आदिशब्दात् ३ ठा० १ उ०। दुरितोपशमहेतौ स्वस्तिकादिके , श्री०।। स्थालाऽऽदिपरिग्रहः, ते सद्भावे सद्भावतः स्थापनामालानि नि। पञ्चा०म० दशा० । रा० । प्रश्न०। चं० प्र०। भवन्ति । तत्र ये देवलोकेषु चित्तभित्तौ विहिता घटाऽऽदय. सिद्धार्थदध्यक्षतदूर्वाङ्कराऽऽदिके, औ० । नि० भ० । विपा। स्ते स्थापनामङ्गलानि यावत्कथिकानि भवन्ति, अर्थादापत्रं रा० । शा० । मङ्गलानि च सुवर्णचन्दनदध्यक्षतर्वासिद्धार्थ यानि मनुष्यलोके तानीत्वराणि यावत्कथिकानि नाम शाश्वकाऽऽदर्शस्पर्शनाऽऽदीनि । सूत्र०२ श्रु० २ १० । पञ्चा। तिकानि, इत्वराण्यशाश्वतानि । सियकमलकलससुत्थिय-नंदावत्तवरमल्लदामाणं । । द्रव्यमङ्गलमाहतेसि पि मंगलाणं, संथारो मंगलं अहियं ॥१५॥ उत्तरगुणनिप्फना, सलक्खणा जे उ होति कुंभाई। शितः-शुभ्रः कलशो विवाहाऽऽदावुत्सवे यो मराड्यते तस्यैव मालिक्यत्वाद् ग्रहणं, शितकलशश्च कमलं च स्वस्तिकश्च न- तं दव्वमंगलं खलु, जह लोए अट्ठ मंगलगा ॥६॥ म्दावश्च वरमाल्यदामच सितकलशकमलस्वस्तिकनन्दाव इह उत्तरगुणनिष्पन्ना मूलगुणनिष्पन्नापेक्षया, ततः प्रथतवरमाल्यदामानि तेषाम् , एतानि च लोके माङ्गल्यतया रूढा मतः तद्भाव्यते। मूलो नाम-पृथिवीकायाऽऽदिजीवस्तस्य गु. नि तथापि तेषामपि मङ्गलानांमध्ये संस्तारकोऽधिकं मङ्गलमि णात्-प्रयोगात् पुद्गलानां द्रव्याऽऽदित्वेन व्यापारणात् निष्पति भावः। संथा। नं मूलगुणनिष्पन्नं द्रव्याऽऽदि,तस्मादुत्तरगुणेन परापरप्रयोगेतह मंगलाइ सोत्थिय-सुवएणसिद्धत्थगाईणि ॥२१६।।। ण चक्रदण्डसूत्रोदकाऽऽदिपुरुषप्रयत्नेनेत्यर्थः। ये निष्पन्नाः समङ्गलानि नाम-स्वस्तिकसुवर्णसिद्धार्थकाऽऽदीनि पूर्व लक्षणा-लक्षणसम्पन्ना अच्छिद्रा-श्रखण्डा वारिपरिपूर्णाः देवैर्भगवतो मङ्गलबुद्धया प्रयुक्तानि ततो. लोकेऽपि तथा पद्मोत्पलप्रतिच्छन्ना इत्यादिलक्षणोपेताः कुम्भाऽऽदयः, आदि. प्रवृत्तानि । श्रा० म०१ अकादश मा भूद् गलो विघ्नो गालो शब्दात्-स्थालाऽऽदिपरिग्रहः । तत् द्रव्यमङ्गलं भवति, यथा वा नाशः शास्त्रस्येति मङ्गलम् । आचा०१ श्रु०१ अ०१ उ०। लोके अष्टौ मङ्गलानि । वृक। दर्श। ग्रन्थाऽऽरम्भाऽऽदी विघ्नोपशमाय करीब्ये इष्ट गंतियं अणिचं, तियं च दव्वे उ मंगलं होइ । देवतानमस्कारे , सूत्र०१ श्रु०१०१उ० । पञ्चा० । मङ्गलशब्दप्ररूपणामाह तधिवरीयं भावे, तं पिव नंदी भगवती उ ॥१०॥ नाम ठवणा दविए, भावम्मि य मंगलं भवे चउहा । तत्पुनरनन्तरोक्नं द्रव्यमङ्गलमनेकान्तिकमनात्यन्तिकं च भएमेव होइ नंदी, तेसिं तु परूवणा इणिमा ॥ ५ ॥ वति । तथाहि-न पूर्णकलश एकान्तेन सर्वेषां मङ्गलाय, चौमङ्गलं चतुर्धा-चतुःप्रकारं भवति । तद्यथा-नाममङ्गलम् , रस्य कर्षकस्य च शकुनतया रिक्तं घटं प्रशंसति शकुनविदो, स्थापनामङ्गलम् , द्रव्यमङ्गल , भावमङ्गलं च । एवमेव गृहप्रवेशे पुनः पूर्णम्। उक्नं च-'चोरस्स करिसगस्स य, रिसं नामाऽऽदिभेदेन चतुःप्रकारो भवति नन्दिः । तेषां च-नाम कुडय जणो पसंसेइ । गेहपवेसे भन्नइ, पुनो कुंभो पसत्थो उ मङ्गलाऽऽदीनामियं वक्ष्यमाणस्वरूपा प्ररूपणा । ॥१॥"तत एवमनैकान्तिकम् । नाप्यात्यन्तिकं,यथा कोऽपि शोतामेवाऽऽह भनैर्द्रव्यमङ्गलैर्विनिर्गतस्तेन चाग्रे किश्चिदशोभनं दृष्ट, येन ता नि सर्वाण्यपि प्राकृतानि प्रतिहतानि, तत एवमनात्यन्तिकएगम्मि अणेगेसु य, जीवद्दव्वे य तव्विवक्खे वा। मिति । उक्नं द्रव्यमङ्गलम् । अधुना भावमङ्गलमाह-तद्विपमंगलसन्ना नियता, तं सन्नामंगलं होइ ॥६॥ रीतमैकान्तिकमात्यन्तिकं च भावे भावविषयं मङ्गलम् । तथा एकस्मिन् जीवद्रव्ये तद्विपक्षे वा अजीवद्रव्ये , अनेकेषु | हि-न तत् भावमङ्गलं कस्यचिद्भवति, कस्यचिन्न भवतिया जीवद्रव्येष्वजीवद्रव्येषु वा या मङ्गलमिति संशा नि किंतु-सर्वस्याऽविशेषेण भवतीत्यैकान्तिकम् । न च केनाप्ययता-नियमिता तत् “नामनामवतोरभेदोपचारात् । " न्येन प्रतिहन्यते, इत्यात्यन्तिकं, तश्च भावमङ्गलं भगवान् संशामङ्गलं-नाममङ्गलं भवति । उक्तं नाममङ्गलम् । नन्दिर्वक्ष्यमाणोऽवगन्तव्यः । गाथायां स्त्रीत्वं प्राकृतत्वात् । स्थापनामङ्गलमाह वृ० १ उ०१ प्रक०। श्रा०म० । श्रोघ० । श्रा०पू० । जा मंगल नि ठवणा, विहिता सब्भावतो व असतो वा।। दशा० । प्रहा। विघ्नविनायकोपशान्तये शिष्याणां मा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy