________________
मित्ता अभिधानराजेन्द्रः।
मियभासिया गमस्य बहुभेदत्वात् । तद्भेदविशषाश्रयणेन वाऽन्यत्र तथा- रुषेण नारी, वाञ्छन्ति ये व्यक्तमपपिण्डतास्ते॥१॥ इति । ध० भिधानमिति परिभावनीयं सृरिभिः ॥२५॥
र०२ अधि०। यमः सद्योगमूलस्तु, रुचिवृद्धिनिबन्धनम् ।
मित्तीवंदण-मैत्रीवन्दन-न० । मैत्रीनिमित्ते प्रीतिमिच्छतो शुक्लपक्षद्वितीयाया, योगश्चन्द्रमसो यथा ॥२६॥
वन्दने, श्राव० ३ ० " एमेव य मित्तीए" श्राव० ३ ० ।
एवमेवेति कोऽर्थो-यथा निरोहकदोषदुष्ट वन्दते, तथा मैउत्कर्षादपकर्षाच्च, शुद्धथशुयोरयं गुणः।
ज्याऽपि हेतुभूतया कश्चिद्वन्दते प्राचार्येण समं मैत्री मम मित्रायामपुनर्बन्धात्, कर्मणां स प्रवर्तते ॥ २७ ॥ भविष्यति इत्यर्थस्तदिदं मैत्रीवन्दनकम् । वृ० ३ उ०। । गुणाभासस्त्वकल्याण-मित्रयोगे न कश्चन ।
| मिदुपम्ह--मृदुपक्ष्म-न० । मृदूनि कोमलानि पक्ष्माणि दशिअनिवृत्ताग्रहत्वेना-भ्यन्तरज्वरसनिभः ॥२८॥ कारोमाग्रभागरूपाणि यस्य तन्मृदुपक्ष्म । कोमलदशाग्ररजो. मुग्धः सद्योगतो धत्ते, गुणं दोषं विपर्ययात् । हरणे, बृ० ३ उ०॥ स्फटिकोऽनुविधते हि, शोणस्यामसमत्विषम् ॥२॥ मिप्पिड-मृत्पिएड-पुं० । अर्द्धमृद्गोले, मिप्पिडो घडस्स का. यथौषधीषु पीयूषं, द्रुमेषु स्वर्द्वमो यथा ।
रणं, न घडो मिप्पिडकारणं । अनु।
मिम्मय-मृएमय-त्रि० । मृत्तिकानिष्पन्ने, वृ०१ उ०। गुणेष्वपि सतां योग-स्तथा मुख्य इहेष्यते ॥ ३० ॥
मिय-मृग-पुं० । पाटव्ये पशौ, स० ३४ सम० । सूत्र० । उविनैनं मतिमूढानां, येषां योगोत्तमस्पृहा ।
त्त० । सामान्यहरिणे, प्रश्न०१ श्राश्र० द्वार। भ० । प्रज्ञा० । तेषां हन्त विना नाव-मुत्तितीर्षा महोदधेः ॥ ३१ ॥
सूत्र० । मृगसदृशे भीरौ, स्था० ४ ठा०२ उ०। तन्मित्रायां स्थितो दृष्टी, सद्योगेन गरीयसा । मित-त्रि० । परिमिताक्षरे, प्रश्न०२ संव० द्वार। मितं णाम समारुह्य गुणस्थानं, परमाऽऽनन्दमश्नुते ॥ ३२॥ । जं अक्खरेहिं पदेहिं सिलोगेहिं मितं । श्रा० चू० १ अ० । शिष्टा सप्तश्लोकी सुगमा । द्वा० २१ द्वा० ।
आव० । मितं-परिमितम् । जी० ३ प्रति०२ उ० । नियतमित्तिय-मैत्रेय-पुं० । वत्सगोत्रावान्तरगोत्रप्रवर्तके ऋषौ,
वर्णादिपरिणामे, आ० म० १ अ०। परिमिते, भ० ११ श०
११ उ० । विशे० । वर्णपदवाक्यापेक्षया परिमिते, शा०१श्रु० तद्गोत्रीयेषु च । स्था०२ ठा०१ उ०। मित्तियावई-मृत्तिकावती-स्त्री०। दशार्णदेशप्रधाननगर्याम् ,
१० । संक्षिप्ताक्षरे, अनु० । स्था० । बा० आव० । तं०। प
रिच्छिन्ने,विशे० । उत्त० । स्तोके, उत्त०१०। परिमाणवति सूत्र० १ श्रु०५०१ उ० । प्रव० ।
गर्भजमनुष्यजीवद्रव्यादौ, भ० ५ श०४ उ०। मित्तिवन-देशी-ज्येष्ठे, दे० ना०६ वर्ग १३२ गाथा।
मियंक-मृगाङ्क-पुं० । चन्द्रमसि , बृ०१ उ० मृगचिहे विमिची-मैत्री-स्त्री० । स्नेहपरिणामे, ध०१ अधि० । द्वा०। माने, सू० प्र०२० पाहु ।
सुखचिन्ता मता मैत्री, सा क्रमेण चतुर्विधा । मियगंध-मृगगन्ध-पुं० । युगलिकमनुष्यजातिभेदे,जी०३ प्र. उपकारी स्वकीयस्व-प्रतिपन्नाऽखिलाश्रया ॥३॥ | ति०४ अधि० । जं० । मृगमदगन्धौ, भ० ६ श० ७ उ०। (सुखेति ) सुखचिन्ता-सुनेच्छा, मैत्री मता। सा क्रमेण
मियगमण-मितगमन-न०। प्रयोजनवशतो गमने,व्य०४ उ०। विषयभेदेन, चतुर्विधा । उपकारी स्वोपकर्ता, स्वकीयोऽनु- मियचक्क-मृगचक्र-न० मृगा हरिणशृगालादयः श्रारण्यास्तेपकर्ताऽपि नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च-स्वपूर्वपुरुषा- षां ध्वनिः-रुतं ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिश्रितः स्वाश्रितो वा, अखिलाश्च प्रतिपन्नत्वसंबन्धनिर- त्यते तन्मृगचक्रम् । निमित्तशास्त्रभेदे, सूत्र०२ श्रु०२०। पेक्षाः सर्व एव तदाश्रया तद्विषया । तदुक्तम्-"उपकारि
| मियजस-मितयशस्-पुं० । स्वनामख्याते पुष्कलावतीविजये स्वजनेतरसामान्यगता चतुर्विधा मैत्रीति ।" द्वा०१७ द्वा०। षो । अष्ट । उत्त० । स्था।
मणितोरणपुरीराजे चक्रवर्तिनि, उत्त० ६ ०। "जो जारिसेण मिति, करेइ अचिरेण (सो) तारिसो
मियतण्हा-मृगतृष्णा-स्त्रीगमरीचिकायाम् , शा०१श्रु०१० होर । कुसुमेहिं सह वसंता , तिलावि तग्गंधिया हुंति ॥१॥" मियपणिहाण-मृगप्रणिधान-त्रि० । मृगेषु प्रणिधानमन्तःश्राव० ३ १०।११२४ । गाथाकीटीका । आ० चू०।। करणवृत्तिर्यस्यासौ मृगप्रणिधानः। क मृगान् द्रक्ष्यामीस्येतदमित्तीभाव-मैत्रीभाव-पुं० । मित्रस्य भावः कर्म वा मैत्री ।। ध्यवसायिनि, सूत्र०२ श्रु०२ अ०। तस्या भावो भवन सत्ता । निष्कपटतया सुमित्रवन्मैत्री- | मियप्पवाद-मितात्मवाद
मियप्पवाद-मितात्मवाद-पुं०। संख्यातीतानामात्मनामभ्युकरणे, ध० २० । संप्रति सद्भावतो मैत्रीभाव इति चतुर्थ | पगमे, स्या० । भेदमाह-(मितीभावो य सम्भाव सि) मित्रस्य भावः | मियभासि(ण)-मितभाषिन-पुं०। मितं परिमिताक्षरं तद्भाषकर्म वा मैत्री, तस्या भावो भवनं सत्ता, सद्भावानिष्क
णशीलो मितभाषी। प्रस्तावे स्तोकहितजल्पनशीले,व्य०१उ०। पटतया सुमित्रवन्निष्कपटमैत्री करोतीत्यर्थः, मैत्रीकपटभावयोश्छायाऽऽतपयोरिव विरोधात् । उक्नं च-शान्येन मित्र | मियभासिया-मितभाषिता-खी०। प्रस्तावेस्तोकहितजल्पनकलुषेण धर्म, परोपतापेन समृद्धिभावम् । सुखेन विद्यां प- शीलतायाम्, द्वा० १२ द्वा० । व्य०।
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org