SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (२७१) मित्तदाम अभिधानराजेन्द्रः। मित्तसेण मित्तदाम-मित्रदामन–पुं० । जम्बूदीपे भरतक्षेत्र अतीताया- पुरुषजाते एकत्र वसति सति तत्सहयासिनो मातापित्रामुत्सर्पिण्यां जाते प्रथमकुलतीर्थकरे, स० । स्था० । दयो दुर्मनसस्तदनिष्टाशङ्कया भवन्ति । तस्मिश्च प्रवसति दे. मित्तदेव-मित्रदेव--पुं०। पारण्य कल्पोत्पन्ने धनदेवे, तद्देव्याम्, शान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । स्त्री०। उत्त० २२० । तथाप्रकारश्च पुरुषजातोऽल्पेऽप्यपराधे महान्तं दण्डं मित्तदेवा-मित्रदेवा-स्त्री० । मित्रनामा देवो यस्याः सा । - कल्पयतीति । एतदेव दर्शयितुमाह-दण्डस्य पाय दण्ड पाव, तद्विद्यते यस्यासा दण्डपार्वी, स्वल्पतया स्तोकानुराधायाम् , सू०प्र०१० पाहु०। पराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति मित्तदोसदंड--मित्रवपदण्ड-पुं० । मात्रादीनामल्पेऽप्यपराधे दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुः । यस्य च दण्डो महादरा डनिर्वर्तने , प्रश्न०५ संव० द्वार । महान् भवति असौ दरडेन गुरुर्भवति । तथा दण्डः पुरमित्तदोसवत्तिय-मित्रद्वेषप्रत्ययिक--पुं०। अमित्रक्रियायाम् , स्कृतः सदा पुरस्कृतदण्ड इत्यर्थः । स चैवंभूतः स्वस्य मातापितृम्बजनादीनामल्पेऽप्यपराधे तावद् यद्दण्डं कुरुते परेषां चास्मिन् लोकेऽस्मिन्नेव जन्मनि अहितः प्राणिनामदहनाङ्कनताइनबधबन्धनादिकं तन्मित्रद्वेषप्रत्ययिकक्रिया- हितदण्डपातनात् , तथा परस्मिन्नपि जन्मन्यसावहितस्तस्थानम् । प्रव०१२१ द्वार । स०। श्रा० चू०। आव०। च्छीलतया चासौ यस्य कस्यचिदेव येन केनचिदेव निमित्ते. मित्रदोषप्रत्यायकं क्रियास्थानमाह न क्षणे क्षणे संज्वलयतीति संज्वलनः, स चात्यन्तक्रोधनो अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आ-| वधवन्धच्छविच्छेदादिषु शीघ्रमेव क्रियासु प्रवर्तते तदभाहिजड, से जहाणामए के परिसे माइहिं वा पितीहिं वा वेऽप्युत्कटद्वेषतया ममांद्वाटनतः पृष्ठिमांसमपि खादेनत्त दसौ यात् येनासावपि परः संज्वलयेत् ज्वलितश्चान्येभाईहिं वा भइणीहिं वा भजाहिं वा धूयाहिं वा पुनेहि षामपकुर्यात् , तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डवा सण्हाहि वा सद्धि संवसमाणे तेसि अन्नयरास श्र- प्रत्ययिक सावयं कमीऽऽधीयते । तदेतहाशमं फियास्थान हालहगंसि अवराहसि सयमेव गरुयं दंडं निव्वत्तेति । तं! मित्रटोहप्रत्ययिकमाख्यातमिति । सत्र २४०२ जहा-सीओदगवियडंसि वा कायं उच्छोलित्ता भवति, मित्तप्पभ-मित्रप्रभ-पुं० । स्वनामख्याते चम्पापुरीश्वरे , प्रा० उसिणोदगवियडेण वा कायं प्रोसिंचित्ता भवति, अग- क०४ अ० । श्राव० । प्रा० चू०। ( संवेगशब्दे कथा) णिकाएणं काय उवडहित्ता भवति, जोत्तेण वा वेचेण वा मित्तबल-मित्रबल-पुं० । सुहत्पवादले,तन्मित्रबलं मे भविप्रणेतेण वा तयाइ वा कम्मेण वा छियाए वा लयाए वा | ध्यति येनाहमापदं सुखेनैव निस्तरिध्यामीति । श्राचा० १ श्रु०२ १०२ उ०। श्रापयरेण वा दवरएण पासाई उद्दालित्ता भवति, दंडेण भित्तरूप-मित्ररूप-पुं० । मित्रस्येव मयमाकारो याह्योपचावा अट्ठीणं वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य कारणत्वाद्यस्य स मित्ररूपः। मित्राभासे, स्था०४ठा०५३० । आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संबसमाणे दु-/ मित्तल-देशी-कन्दर्षे, दे० ना० ६ वर्ग १२६ गाथा । म्मणा भवति, पवसमाणे सुमणा भवति,तहप्पगारे पुरिस-1 मिचव-मित्रवत-त्रि० । मित्राणि विद्यन्ते यस्य स मित्रवान् । जाए दंडपासी दंडगुरुए दंडपुरकडे अहिए इमंसि लोगसि उत्त० ३ अ० । सहपांशुक्रीडितादिके, उत्त० ३ ०। अहिए परंसि लोगंसि संजलणे कोहणे पिट्टिमंसि यानि सयाजन मित्तवई-मित्रवती--स्त्रीसुदर्शनश्रेष्ठिस्त्रियाम् ,पाचू०६० भवति. एवं खलु तस्स तप्पत्तिय सावजात आहजात दसम मित्तवायग--मित्रवाचक-पुं०। स्वनामख्याते सुप्रसिद्ध थतकिरियट्ठाणे मित्तदोसवत्तिए त्ति आहिए॥ सूत्र-२६॥ स्थविरे, व्य० १ उ०। तद्यथानाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहृत्स्वज- मित्तवाहण-मित्रवाहन-पुं० जम्बूद्वीपे भरतक्षेत्रे आगामिनादिभिः सार्द्ध परिवसँस्तेषां च मातापित्रादीनामन्यतमेना न्यामुत्सर्पिण्यां दितीये तीर्थकरे, स्था० ७ ठा। नाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके-दुर्वच मितविरिय-मित्रवीर्य-पुं० । सम्भवजिनशिध्ये, ति। नादिके, तथा कायिके-हस्तपादादिके, संघट्टनरूपे कृते | सति स्वयमेव आत्मना क्रोधाध्मातो गुरुतरं दण्डं दुःखोत्पा | मित्तसिरि मित्रश्री-पुं०। आमलकल्पावास्तव्ये स्वनामख्याते दकं निर्वर्त्तयति-करोति । तद्यथा-शीतोदके विकटे-प्रभूते, श्रावके, येन जीवप्रादेशिकनिह्नवाचास्तिष्यगुप्तः करसिशीते वा शिशिरादौ तस्य-अपराधकर्तुः कायमधो बोलयिता | क्थादिना प्रतिचालितः । विशा आ० चू। ० मास्थाण भवति, तथोष्णोदकविकटेन कायं शरीरमपसिञ्चयिता । तत्र मित्तसेण-मित्रसेन-पुं० । स्वनामख्याते अयोध्यानगरीराजविकटग्रहणादान न काञ्जिकादिना वा कायमुपतापयिता जयचन्द्रमित्रे, ध०र०।। भवति । तथाऽनिकायनोल्मुकेन ततायसा वा कायमुपदाह श्रासीत् पुर्यामयोध्याया-मयोध्यायामरातिभिः । यिता भवति । तथा-जोत्रेण वा वेत्रेण वा नेत्रेण वा त्वचा धर्मकर्मणि निस्तन्द्रो,-जयचन्द्रो महीपतिः ॥१॥ वा सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडन तस्य प्रियतमा चार-दर्शना चारुदर्शना । तस्तस्यापराधकर्तुः शरीरपााणि (उद्दालयितुं ति)चर्माणि सूनुश्चानूनपुण्यश्री-श्चन्द्रश्चन्द्रसहक दृशाः ॥२॥ लुम्पयितुं भवति,तथा-दण्डादिना कायमुपता यता भवती. शृङ्गारबहुलः श्येन-पुरोहिततनूद्भवः । ति। तदेवमल्पापराधियपि महामोधदएष्यति तथाप्रकारे तान्म मित्रसेनोऽभूत्-केलिकातू, प्रियः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy