SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ मिच्छुट्टि एकपुजी द्विपुञ्जी च, त्रिपुञ्जी वाऽननुक्रमात् । दर्शन्युभयवाँचैव, मिध्यादृष्टिः प्रकीर्तितः ॥ २ ॥ ( २७६ ) अभिधान राजेन्द्रः । कर्म० १ कर्म० । सम्यग्रदृष्टिभ्यतिरिक्रानां सर्वथा निजरा नास्त्येव ? काचिदस्ति वा इति प्रझे, उत्तरम् - सम्यग्रष्टिव्यतिरिकनां जीवानां सर्वथा निर्जरा नास्त्येव इति वक्तुं न शक्यते । "अनुकंपऽकामनिज्जर, वालतवे दाराचिणयषिम्भेगे। संजोगविप्पोगे वसबहिसकारे ॥ १७" इति आवश्यकनियुक्ती मिध्यादृशां सम्यक्त्यमाप्तिहेतुकामनिर्जराचा उत्वात् केषाञ्चिचरकपरिवाजकादीनो स्वाभिलाषपूर्वकं ब्रह्मचयेपासना साानपरिहारादिभिर्ब्रह्मलोकं यावच्छतां सकामनिर्ज्जराया अपि सम्भवाचेति ॥ १७॥ सेन० १०।" बरमपरिव्ययभलोगो जा " इति वचनानुसारेण द्वादशे स्वर्गे नैवेयके व मिथ्यात्वनः केऽवतरन्तीति प्रश्ने उत्तर-द्वादशे स्वर्गे गोसालकमतानुसारिण आजीविका मिध्यादसो प्रजन्ति, मैवेयके तु विलिङ्गधारिनिवादयो मिध्यादृयो जन्तीत्योपपातिकादी प्रोक्रमस्तीति १३१ सेन०३ उला। उत्सूत्रभाषिणां सम्यग्टत्वमुत मिध्यादृष्टित्यमिति मझे उत्तरम् - उत्सू प्रभाषिणां मिध्यादृत्विमाश्रित्य विप्रतिपत्तिः कापि नास्ति, "सुषोहस्यैकस्याप्यरोचनादरस्य भवति नरः । मिथ्यादृष्टिः " इत्यादिवचनादिति ॥ ३७० ॥ सेन० ३ उल्ला० तहेच काणं काण ति " वचनमुद्भाव्य न मिथ्याहरेर्मिथ्यादृष्टित्ववचनव्यवहारः कठिनयचनत्वादिति केचनापि प्रतिपादयन्तीति प्रश्ने, उत्तरम् - मिध्या दृटेर्मिथ्यादृष्टिरिति कथनं तदकथनं च यथासमयं बिधेयमिति ॥ ३७३ ॥ सेन० ३ उल्ला० । “ दक्खिनदयालुतं, पियमाखित्तारविविहगुणनिवहं । सिवमग्मकारणं जं, त महं अमोधर सच्चे ॥ १॥" " "" सेसाणं जीवां० ॥ २ ॥ " 66 66 एमा अरणं पि अ० ॥ ३ ॥ " एतदाराधनापताका गाथावयानुसारेण मिथ्यादृष्टीनां दाक्षिण्यदयालुत्वादिकं प्रशस्यते न वेति ? प्रश्ने, उत्तरम् - एतदाराधनापताका प्रकीर्णकसंवन्धिगाथात्रयमस्ति तम्मध्ये पति - १॥ देशविरतिधावका ॥ २ ॥ ऽविरतसम्यग्रहरि ३ जिनशासनसेवन्धिभिर्विना अत्येषां दाक्षिण्यदयालुत्वादिकं प्रशस्यतयो, ततो युक्तं शतं नास्ति यत एते गुणाः श्रीजिनैराने तस्याः एव कथितास्सन्तीति ॥ ४४५ ॥ सेन० ३ उल्ला० । हीरविजयसूरीश्वरप्रसादीकृतद्वादशजल्पमध्ये ऽनुभोदनाजल्पोऽस्ति तत्र दानरुचिपणं स्वाभावि विनीतपं अल्पकपापं परोपकारीपं भव्यप इत्यादिका ये वे मार्गानुसारिसाधरणगुणा मिध्यात्विसम्बन्धिनस्तथा परपणिसम्बन्धिनानुमोदना लिखितास्सन्ति, तदाश्रित्य केचन नवीन विपरीतार्थ कुर्व्वन्तः धूयन्ते तद्यथायेषामसङ्ग्रहो नास्ति तेषामेवैते गुणा अनुमोदन योग्याः, परं यस्य कस्यापि जल्पस्यासहहो भवति तस्यैते गुणा नानुमोदना इत्येतदाश्रित्य सम्यग् निर्णयः प्रसाद्य इति प्रने, उत्तरम् - असद्धमन्तरेणान्येषां ये मार्गानुसारसाधारणगुणास्तेऽनुमोदनाहां नाऽन्ये इति वदन्ति तदसत्य Jain Education International safa मेव, यतो येषां मिथ्यात्वं भवति तेषां कश्चिदसद्ग्रहो:वश्यं भवत्येवान्यथा सम्यक्त्वमेव प्रतिपाद्यते, शास्त्रमध्ये तु मिथ्यात्वरूपास दूग्रहे सत्यप्येते मार्गानुसारिगुणा अनुमोदनाहीः कथितास्सन्ति, यदुक्रमाराधनापताकायाम् जि जम्माईऊसव - करणं तह महरिसीण पारणए । जिरासासरांमि भती, पमुदं देवा अणुमने ॥ ३०८ ॥ तिरिश्रण देसविर, पांताऽऽराहणं च श्रणुमोए । सम्मइंसलभं, अणुमधे नारयाएं पि ॥ ३०६ ॥ सेखाएं जीवाणं, दाणरुइसे सहायविशियतं । तह पर कसायचं, परोवगारितभव्यसे ॥ ३९० ॥ दयालु, पिश्रभासिताहविषिगुणनिबद्धं । सिवमग्गकारणं जं, तं सव्यं अणुमयं मज्झ ॥ ३९९ ॥ इन परकयलुकयां, बहूणमणुमोश्रणा कया एवं । अह नियसुचरियनियरं, सरेमि संवेगरंगेणं ॥ ३१२ ॥ इति । अवा सम्यं चित्र वीरावानुसार जे सुक कालत्तर वितिविहं, अनुमोपमो वयं सव्वं ॥ ५८ ॥ इति । चतुश्शरणेऽपि, अथ च मिथ्यात्विनां परपक्षिणां च दयामुखः कश्चिदपि गुणो नानुमोदनीय इति ये वदन्ति तेषां समा मतिः कथं कथ्यत इति ॥ १०३ ॥ सेन० ४ उल्ला० । चरकपरिव्राजकतामल्यादिमिथ्यादीनां तपश्चरणाद्यज्ञानकष्टं कुर्व्वतां सकामनिर्जरा भवत्यकामनिर्जरा वा इति, केचन वदन्ति तेषामकामनिर्जरैवेति साक्षरं प्रसाद्यमिति प्रभे, उत्तरम् - ये चरकपरिव्राजकादिमिथ्यादृषयोऽस्माकं क क्षयो भवत्विति धिया तपश्चरणाद्यज्ञानकं कुर्वन्ति तेषां तत्वार्थभाष्यवृत्तिसमयसारसूत्रवृत्तियोगशास्त्रवृत्त्यादिग्रन्धानुसारेण सकामनिर्जरा भवतीति सम्भाव्यते यतो योगशास्त्रचतुर्थप्रकाशवृत्ती सकामनिर्जराया हेतुर्बाह्याभ्यन्तरमेदेन द्विविधं तपः प्रोक्रम्, तत्र पद्मकार वा तपो वात्वं च वाह्यद्रस्यापतत्वात्परप्रत्यक्षत्वार्थिहरथेध कार्यत्वाचेति तथा लोकप्रतीतत्वात्कुतीर्थिकै स्वाभि प्रायेणासेव्यत्वाद्वाह्यत्वमिति । त्रिंशत्तमोत्तराध्ययनखतुर्द्दशसहस्रीवृत्तौ एतदनुसारेण षड़िधबाह्यतपसः कुतीर्थिकासेव्यत्वमुक्तं परं सम्यगृष्टिकामनिर्जरापेक्षया तेषां स्तोका भवति यदुकं भगवत्यष्टमशतकदशमोदेशके (देसाराह सि) बालतपस्वी स्तोमेश मोक्षमार्गस्याराधयतीत्यर्थः सम्यवोधरहितत्वात्कियापरत्वाच्चेति तथा च मोक्षप्रासिनं भव ति स्तोककम्मशनिरान् भवत्यपि च भावविशेषाइल्कलचीर्यादिषद्, यदुक्तम्श्रसंवरो अ सेयं-बरो अ बुद्धो य अहव अनो वा । समभावभाविप्पा, लहेर मुखं न संदेहो । १ इति । " यदि तेषामकामनिर्जरपायिते तर्हि " जीवे ं भंते ! असंजय अधिर अपडियपव्ययायपाचकम्मे इतो ए पेच्या देवे सिया है गोवमा अस्थेति देवे सिया - त्थेगतिर नो देवे सिश्रा से केणऽट्टे ०जाब इतो चुए पेशा अगतिए देवे सिया भरथेगतिए नो देवे सिधा ?, गोयमा ! जे इमे जीवा श्रकामतरहाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयाऽऽयवदंसमस गधन्दाणगसेयजजमलपक परिवाहेणं अप्पतरं या भुज्जतरं या कालं For Private & Personal Use Only - " www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy