SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ (२४४) माणविजय अभिधानराजेन्द्रः। माणि यशस्वी तेजस्वी मधुरवचनः सौम्यवदनः । पुत्रन्यस्तसमस्तगेहकरणी यस्य स्फुटं वार्द्धके, कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहित सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम् । स्तपागच्छाधीशः सकलवसुधाधीशमहितः॥४॥ सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनजयति विजयराजः सूरिरेतस्य पट्टे, स्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम ॥१८॥ सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः । झानाराधनमतिना, विनयादिगुणान्वितेन वृत्तिरियम् । प्रथितपृथुजयश्रीरुपपुण्यप्रभावः, प्रथमादर्श लिखिता, गणिना कान्त्यादिविजयेन ।। १६ ।। कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ॥५॥ धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, तदनु पट्टपतिर्विहितोऽधुना, प्रोचः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत् । विजयराजतषागणभूभुजा। विश्व विद्योतयन्तौ तमनु शशिरवी भ्राम्यतह यावत् , विजयमान इति प्रथिताइयो, ग्रन्थो व्याख्यायमानो विबुधजनवरैनन्दतादेष तावत् ॥२०॥ विजयतेऽतुलभाग्यनिधिः सुधीः॥६॥ ये ग्रन्थार्थविभावनातिनिपुणाः सम्यग्गुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयास्ते किं खलैस्तैरिह । विजयानन्दसूरीणां, विनेया विनयान्विताः॥ येषां शुद्धसुभाषितामृतरसैः सिक्कोऽपि चित्ते भृश, श्रीशान्तिविजयाहानाः, शोभन्ते पण्डितोत्तमाः॥७॥ ग्रीष्मर्ती मरुभूमिकाविव पयोलेशो न संलक्ष्यते ॥२१॥ . भाजन्मादपि शीलसत्यमृदुताक्षान्त्यर्जवाद्या गुणाः, विलोक्यानेकशास्त्राणि, विहिताद् प्रन्यतस्त्विह। भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा अपि । प्रेत्यापि बोधिलाभोऽस्तु, परमानन्दकारणम् ॥२२॥ प्रोत्साहाय गुणार्थिनां स्वगुरुभिर्व्यक्तीकृता भूतले, ध०३ अधि० । मानोदयनिरोधे, उत्त० २६१०। औ०। सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ॥८॥ माणविप्पव-मानविप्लव-पुं० । मीयतेऽनेनेति मानम्-कुडवा तेषां विनेय उदितादरतो विवो, ग्रन्थं च मानविजयाभिधवाचकोऽमुम् । दिपलादि हस्तादि वा, तस्य विप्लवो विपर्यासः अन्यथा का पुरणं यदत्र मतिमन्दतया भवेत्त रणम्।मानस्य हीनाधिकत्वे, ध०२ अधिक। म्मेधाविभिमयि कृपां प्रणिधाय शोध्यम् ॥६॥ माणवी-मानवी-स्त्री०। श्रेयांसस्य श्रीवत्सापरनाम्न्यां शाससत्सर्ककर्कशधियाऽखिलदर्शनेषु, नदेव्याम् , वैताव्यपर्वते खनामख्यातायां विद्याधरश्रेणी, मूर्धन्यतामधिमतास्तपगच्छधुर्याः। श्रा० चू० ११०। प्रव०। काश्यां विजित्य परयूथिकपर्षदोऽग्न्या, माणस-मानस-त्रि० । मनःपर्यायज्ञानयुक्ने, विशे०। मनासविस्तारितप्रवरजैनमतप्रभावाः ॥१०॥ म्बन्धिनि, नं० । आव० । स्था० । प्रव० । अन्तःकरणे , स. तर्कप्रमाणनयमुख्यविवेचनेन, ३४ सम० । जी० । मनोमात्रवृत्तिनिर्वृत्ते, ध० २ अधिः । प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः । चित्ते, “चित्तं माणसं" पाह० ना० २४१ गाथा । चार्यशोविजयवाचकाराजिमुख्याः, माणसम्मा-मानसंज्ञा-स्त्री०। मानोदयादहकारास्मिकोत्सेकाग्रन्थेऽत्र मय्युपकृति परिशोधनाधैः ॥११॥ दिपरिणतिरेव संज्ञायतेऽनयेति मानसंशा। स्था०१० ठा। बाल इव मन्दगतिः, सामाचारीविचारदुर्गम्य । संक्षाविशेष, प्रज्ञा० ७ पद । भ० । अत्राभूवं गतिमां-स्तेषां हस्तावलम्बन ॥१२॥ सिद्धान्तव्याकरण-च्छन्दः काव्यादिशास्त्रनिष्णातैः। माणसपजाय--मानसपर्याय-पुं० । मानसा मनःसम्बधिनः लावण्यषिजयवाचक-शः समशोधि शास्त्रमिदम् ॥१३॥ पर्याया विषया यस्य तन्मनःपर्यायम् । मनःपर्यायशाने, नं०। वर्षे पृथ्वीगुणमुनि-चन्द्र (१७३१) प्रमिते च माधव मासे। माणसपव्वय-मानसपव्वेत-पुं० । स्वनामख्याते पर्वते, यत्र शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट ॥१४॥ बाहुबलिना मानाध्मातेन केवलोत्पत्तये प्रतिमाऽभिगृहीता। श्रा०म०१०। समप्रदेशोत्तमगुर्जरेषु, माणसिय-मानसिक-त्रि० । मनसि जातं मानसिकं मनस्येव अहम्मदावादपुरे प्रधाने, यवर्तते तन्मानसिकम् । शा० १ ०१०। मनसा चिश्रीवंशजन्मा मतित्राभिधानो, न्तिते, स्था०६ ठा० । नि०। मनःप्रयोजनमस्य मानसिकः । वणिग्वरोऽभूच्छुभकर्मकर्ता ॥१५॥ ध०२ अधि० । मनसा निर्वृत्तः मानस एव वा मानसिकः। नित्यं गेहे दानशाला विशाला, मनःकृते, आव०४०। उत्त० । कल्प० । प्रा० चू०। तीर्थोत्या तीर्थराजादियात्रा। माणसियजोग-मानसिकयोग-पुं० । मनोद्रव्याणां चिन्तायां सप्तक्षेत्र्यां वित्तवापश्च यस्य, व्यापारणे, विशे। स्तोतुं प्रायो ह्यस्मदाद्यैरशक्यः ॥ १६ ॥ माणा-माना-खीमानानुगतायां क्रियायाम् ,आव०३०। साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धान्यां विख्यातनामा जघड्बुसमाधिकाऽनेकसत्कृत्यकृत्यः । माणि-मानिन्-पुं०।मानेन युक्तो मानी । अनु० । गर्विते, रानामन्त्रवस्त्रौषधिसुवितरणाधेन दुष्कालनाम, सूत्र०१ श्रु०२१०२ उ०।नापि मानी भवेत्-न गर्वे विदध्या. प्रभ्यस्तं शस्तमूता बहुविधिमहिता जातिसाधर्मिकाचा१७।। त् । सूख०१श्रु०१६ १० । सहकारिणि, जी० १ प्रति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy