SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ (२४२) माणपिंड अभिधानराजेन्द्रः। माणवग मि ?, सा च वदति-तडागादुदकगानय, ततो यत्प्रिया | दर्शयति, दर्शयित्वा च भृतघृतगुडसवकिकापात्रो जगाम समादिशतीत्युदित्वा तडागादुदकमानयति, पुनरपि भण- निजवसताविति। ति-किं करोमि प्राणेश्वरि ?, सा वदति-कुसूलादाकृष्य एतदेव रूपकाष्टकेन दर्शयतितण्डुलान् कण्डय, एपं यावद्भोजनादृवं मम पादान् प्र- इट्टगछणमि परिपि-डियाण उल्लावको णु हु पगेव । क्षाल्य घृतेन फाणयेति , स च सर्व तथैव करोति । तत आणिज इट्टगाओ ?, खुड्डो पच्चाह आणेमि ।। ४६६ ।। एवं लोकेन ज्ञात्वा तस्य किङ्कर इति नाम निवे जइ वि य ता पजत्ता, अगुलघयाहिं न ताहि णो कजं । शितम् , पप किङ्करः । तथा-क्वचिद् ग्रामे कोऽपि पुरुषो भार्याऽऽदेशवर्ती , स चान्यदा निजभार्यामवादीत्-प्राणे जारिसियाओ इच्छह,ता आणेमि त्ति निक्खंतो॥४६७॥ श्वरि ! स्नातुमहमिच्छामि , तयोक्तम्-यद्येवं तामलका- ओहासिय पडिसिद्धो,भणइ अगारिं अवस्सिमा मझ। न् शिलायां वर्त्तय, परिधेहि स्नानपोतिकाम् अभ्यङ्गय तै जइ लहसि तो तं मे, नासाए कुणसु मोय ति ॥४६८।। लेनात्मानं, गृहाण च घटं, ततस्तडागे स्नात्वा घटं च कस्स घरं पुच्छिऊणं, परिसाएऽगो कयरो पुच्छित्तु । जलेन भृत्वा समागच्छेति । स च देवताऽऽदेशमिव भार्याss. देशं शिरसिनिधाय तथैव करोति,एवं च सर्वदैव ततो लोके किं तेणऽम्हे जायसु,सो किविणो दाहिइ न तुज्झा४६६। नास्यार्थस्य प्रकटनाथै हासेनास्य स्नायक इति नाम कृतम् । दाहि त्ति तेण भणिए,जइ न भवसि छएहमेसि पुरिसाणं। एष स्नायकः। पिं०। (मानपिण्डे गृध्र इव रिडीति दृष्टान्तः अन्नयरो तो तेव्हं, परिसामझमि पणयामि ।। ४७०।। 'गिद्धवरिंखि'शब्दे तृतीयभागे८७५ पृष्ठे गतः) तथा कचिद् ग्रामे भार्यामुखप्रलोकनसुखलम्पटस्तदादेशकारी कोऽ सेयंऽगुलि वगुड्डावे,किंकरे राहायए तहा । पि पुरुषः, तस्यान्यदा स्वभार्यया सह विषयसुखमनुभवतः गिद्धा व रिखि हदन्नए, एए पुरिसाहमा छो॥४७१।। पुत्रो बभूव । स च पालनक एवं स्थितोऽतिबालत्वात् जायसु न एरिसोऽहं, इट्टगा देहि पुबमइगंतुं । पुरीषमुत्सृजति, तेन च पुरीषेण पालनकं बालवस्त्राणि माला उत्तारि गुलं,भोएमि दिए त्ति आरूढा ।। ४७२ ॥ च खरण्ठ्यन्ते, ततः सा भति-बालस्य पुते प्रक्षालय, पालनकं बालवस्त्राणि च । ततो यत्प्रिया समादिशति सिइअवणण पडिलाभण,दिस्सियरी वोलमंगुली नासं । तस्करोमीति वदस्तथैव करोति, एवं सर्वदैव । ततो लो- दुण्हेगयरपोसो, आयविवत्ती य उड्डाहो ॥ ४७३ ।। केनैतद ज्ञात्वा हदनं प्रक्षालयितुं बालस्य जानातीति कृ- सुगमम् । नवरम् ( इगछणमि) सेवकिकाक्षणे (पगवेति) त्वा हदश इति नाम तस्य कृतम् । एष हदशः । तत एव- प्रभाते एव (मोय ति) मूत्रणं, प्रणयामि इति याचे, (सिहमुक्त तुल्लकेन सर्वरपि पर्षजनैरेककालमट्टाहासेन हस- श्रवणण त्ति) निःश्रेण्यपनयनम् , इत्थम्भूतश्च मानपिण्डो झिरभाणि-तुल्लक ! एष पराणामपि पुरुषाणां गुणानाददा न ग्राह्यः, यतो द्वयोरपि दम्पत्योः प्रद्वेषो भवति, ततस्तवति तन्मैनं महेलाप्रधानं याचिष्ट । विष्णुमित्रोऽवादीत- व्यान्यद्रव्यव्यवच्छेदः, कदाचिदेकतरस्य ततस्तत्रापि स एव नाहं पराणां पुरुषाणां समानस्तस्माद्याचस्व मामिति, त दोषः । अपि च-सैवमपमानिता कदाचिदभिमानवशादात्मतः खल्लकेनोक्तम्-देहि मे घृतगुडसंयुक्ताः पात्रभरणप्र- विपत्ति कुर्यात्, तत उड़ाहः प्रवचनमालिन्यम् । उक्नो मानमाणाः सेवकिकाः, विष्णुमित्रेणोक्तम्-ददामि । ततः शुल्लक पिण्डरष्टान्तः । पिं०। जीत। नि० चू० । प्राचा०। गृहीत्वा निजगृहाभिमुखं चलितवान् , समागतो निजगृ- माणमय-मानमद-पुं० । मानगर्वे, दश० अ०४ उ० । हद्वारे, ततः शुल्लकेनाभाणि-प्रथममपि तव गृहे समा माणमाण--मानयत्--त्रि० । तदनुभावमनुभवति, भ० १ श० गतोऽहमासं परं तव भार्यया प्रतिज्ञा व्यधायि यथा-न ४ उ०। किमपि ते दास्यामि, तत इदानीं यदुक्तं तत्समाचार , तत एवमुक्ने विष्णुमित्रोऽवादीत्-यद्येवं तर्हि क्षणमात्रमेव गृह- | माणमुंड-मानमुण्ड-त्रि० । मुण्डयत्यपनयतीति मुण्डः,मानन द्वारेऽवतिष्ठस्व पश्चादाकारयिष्यामि, ततः प्रविष्टो गृहमध्ये मुण्डः मानमुण्डः । मुण्डभेदे, स्था० १० ठा। मित्रः,पृष्टा च तेन निजभार्या-यथाराद्धाः सेवकिकाः प्रगुणी-माणमूरण-मानमरण-त्रि० । मानमर्दने, श्रा० म०१०। कृतानि घृतगुडादीनि?,तयोक्तम्-कृतं सर्वे परिपूर्णम् , ततो | सर्वगर्वोद्दलने, पा० । ध०। गुडं प्रलोक्य स्तोक एष गुडो नैतावता सरिष्यतीति माला- | माणव-मानव-पुं० । मा निषेधे, नवः प्रत्यग्रो मानवः।भ० २० दानय प्रभूतं गुडं येन द्विजान् भोजयामीति, ततः सा तद् श० ३ उ० । पुरुषे, सूत्र० ११० १ ०१ उ० । दश०। चनादारूढा मालम् अपनीता तेन निःश्रेणितित श्राकार्य जुल्ल श्राचा०मनुजे,आचा०११०५०४ उ०। मनुष्ये,आचा०१ कंपात्रभरणप्रमाणा ददौ तस्मै सेवकिकाः घृतगुडादीनि च थु०२ अ०१ उ० । “मणुश्रा नरा मणुस्सा, मचा तह माण. दातुमारब्धानि , अत्रान्तरे गुडमादाय सुलोचना मालादुत्तरितुं प्रवृत्ता परं न पश्यति निःश्रेणिम् , ततो विस्मि वा पुरिसा" पाइ० ना०६० गाथा । मनुप्राक्के, “पुराणं मा तहध्या प्रसरं यावदालोकते तावत्पश्यति तुल्लकाय घृत नवो धर्मः,साङ्गो वेदश्चिकित्सितम् । पाशासिद्धानि चत्वारि, गुडसंयुक्ताः सेवकिका दीयमाना,ततोऽहमनेन शुल्लकेनाभि न हन्तव्यानि हेतुभिः॥१॥" सूत्र०१७०३ १०३ उ०। भूतेत्यभिमानपूरितहृदया माऽस्मै देहि मा स्मै देहीति महता | मनुष्ये, सूत्र १ श्रु०६ अ० । प्राचा० । शम्देन पूत्कुरुते, जुल्लकोऽपि तस्याः सम्मुखमवलोक्य मया माणवग-माणवक-पुं० । षट्चत्वारिंशलमे महाग्रहे, स्था। तव नासिकापुटे मूत्रितमिति निजनासापुटेऽल्पभिनयम | दो माणवगा । स्था० २ ठा०३ उ० । कल्प। चं०प्र० स०प्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy