SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (२३६) माण अभिधान राजेन्द्रः। चउसट्टिा ४ (चउपलपमाणा ) वत्तीसिया ८ सोलसि- द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, श्रा १६ अदुमाइला ३२ चउभाइया ६४ अद्भमाणी १२८1 षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका, ठाभ्यां चतुः पष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेष, यापमाणी २५६दो चउसद्विआओ वत्तीसिआ,दो वत्तीसिआओ देतेन रसमानप्रमाणेन किं प्रयोजनम् ?, अत्रोत्तरम् एसोलसिया, दो सोलसिआओ अट्ठभाइआ, दो अट्ठभाइआ. तेन रसमानप्रमाणन वारकघटककरकगगरीतिककरोडिओ चउभाइया,दो चउभाइयामो अद्धमाणी, दो अद्धमाणी- काकुण्डिकासंश्रितानां-रसाना-रसस्य यन्मानं तदेव प्रमाण ओ माणी, एएणं रसमाणपमाणेणं किं पोपणं, एए- तस्य निवृत्तिः-सिद्धिस्तस्या लक्षण-परिशानं भवति,तत्रातीणं रसमाणेणं-बारक-घडक-करक-कलसित्र-गागरि-द व विशालमुखा कुण्डिकैव करोडिका उच्यते, शेषं प्रतीतम् , क्वचित्कलसिए'त्ति दृश्यते, तत्र लघुतरः कलश एवं कलइअ-करोडिअ-कुंडिअ-संसियाणं रसाणं रसमाणप्पमाणनि शिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूह्यम् । ‘से वित्तिलक्खणं भवइ । से तं रसमाणप्पमाणे । सेतं माणे॥ तमित्यादि,निगमनद्वयम् । अनु० । विशे० | शा। स्था०। उ. पुनरपि मानप्रमाणं द्विधा-धान्यमानप्रमाणं च, रसमा- ताप्रा०म०। पश्चासूत्र० । व्य० । नि० चू०।। नप्रमाण च । तत्र मानमेव प्रमाण मानप्रमाण धान्यवि वारस अट्ठ य छक्कग-माणं भणियं जिणेहि सोहिकरं । षयं मानप्रमाणं धान्यमानप्रमाणम् , तच्च-(दो असईश्रो' इत्यादि) अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि तेण परं जे मासा, साहामंता परिसडंति ॥२१६ ॥ व्याप्नोतीत्यसतिः-अवाङ्मुखहस्ततलरूपा, तत्परिच्छि मीयते-परिच्छिद्यते वस्त्वनेनेति मानम् । व्य०१ उ० । मं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकारता- नि० चू० । अङ्गुलासंखेयभागादिके , विशे० । स्था० । भ० । व्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसृती से- कर्म०। आचा। अनु०। उदकद्रोणपरिमाणशरीरतायाम् , तिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्ध- स०। जलद्रोणप्रमाणतायाम् , कथं ? जलस्यातिभृते कुण्डे स्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद् , अत इयं तत्प्रसि- पूरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं तदा द्धा काचिदवगन्तव्या, चतस्रः सतिकाः कुडवः, ते चत्वा- मानप्राप्तो भवति । ज्ञा०१ श्रु०१०। प्रध० । स्था० । र: प्रस्था, अमी चत्वारः आढक इत्यादि सूत्रसिद्धमेव, भ० । लक्षणं-मानोन्मानादि, तत्र मान जलद्रोणमानता यावदष्टभिराढकशतैर्निर्वृत्तो वाहः । अत्राह शिष्यः-पते- जलभृतकुण्डिकायां हि मातव्यः पूरुषः प्रवेश्यते । तनाऽसत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्-किमनेन त्प्रवेशे च यज्जलं ततो निस्सरति तद् यदि द्रोणमानं विधीयते इत्यर्थः, अत्रोत्तरम् एतेन धान्यमानप्रमाणेन भवति तदाऽसौ मानोपेत उच्यते, भ० २ श०१ उ० । तं। 'मुक्कोलीमुखेदुरालिन्दापचारिसंश्रीतानां ' मुक्कोल्याद्या- नि०चूछा विपा० । रा० । गुणानुरागे, शा०१०१०। धारगतानां धान्यानां धान्यस्य यन्मानम्-इयत्तालक्षण औ० । कल्प०नि०। श्रादरे, उत्त०१६ अ० । मननमवगमनं तदेव प्रमाणं, तस्य निवृत्तिः सिद्धिस्तस्या लक्षण परि मन्यतेऽनेनेति मानः । स्था० ४ ठा०१ उ० । सुबतगुर्वादीशानं भवति । एतावदत्र धान्यमस्तीति परिज्ञानं भवती नामप्यतिभक्तिकारिणि, दर्श०१ तत्त्व । स्तम्भे, सूत्र० १६० त्यर्थः । तत्र मुक्तोली-मोट्टा ( हा ) अध उपरि च सङ्की १६ अ०। स्तब्धतायाम् , ध०३ अधि० । बलादिसमुत्थे, श्रा र्णा मध्ये त्वीषद्विशाला कोष्ठिका, मुखं-गन्च्या उपरि चा०१७०३ अ०४ उ०। गर्वे, पुं०। सूत्र०२ श्रु०५०। यद्दीयते सुम्बादिव्यूतं, ढश्चनकादि तत्-इदुरं, अलिन्दक अभिमाने, सूत्र० १ श्रु० १ अ० । अहमितिप्रत्ययकुण्डुल्कम् , अपचारि-दीर्धतरधान्यकोष्ठाकारविशेषः । रस हेतौ, उत्त० ६ ०। अहङ्कारे, सूत्र० १ श्रु०८ अ०। प्रव० । मानप्रमाणमाह-(से किं तमित्यादि) रसो मद्यादि आव० । स्था०। (अस्य चातुर्विध्यम् 'कसाय' शब्दे तृतीयस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणम्, किमित्याह भागे ३६६-३६८ पृष्ठे उक्तम् ) धान्यमानप्रमाणात् । सेतिकादेश्चतुर्भागविवर्द्धितम्-चतुर्भा मानोऽपि नामादिभेदाच्चतुष्प्रकारः-कर्मद्रव्यमानः, तथैव गाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते नोकर्मद्रव्यमानः, स्तब्धद्रव्यलक्षणः | भावमानस्तु तद्विक्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याऽद्रवरूपत्वात्कि पाकः । स च चतुर्दा यथाह-" तिरिण सयला कट्टट्टिय ल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भ सेलत्थंभोवमो माणो” अत्रोदाहरणम् “सो सुभूमो तत्थ वोऽतो बहिः शिखाभावात् । धान्यमानाश्चतुर्भागवृद्धिलक्ष संवट्ट । बिज्जाहरपरिग्गहितो जातो, सो किर चक्कपट्टी भविस्सर त्ति मेघनादविज्जाहरो इत्थीरयणनियधूया पउमणया अभ्यन्तरशिखया युक्तत्वाश्चाभ्यन्तरशिखायुक्तमित्यु सिरिदाणनिमित्तं तस्स समीवे सया इच्छह । अन्नया तेण क्लम, तद्यथा-चतुःषष्टिकेत्यादि, इदमुक्तं भवति-पदपञ्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रस विसाइहिं परिक्खिजइ । इतो य रामो नेमित्तियं पुच्छहमानम्,तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्र कतो य मम विणासो ति?, तेण भणियं-जो एयं सीहामाणा चतुःषष्टिका, एवं माणिकाया एव द्वाविंशत्तमभागव सणे निविसिहिइ एयातो दाढतो पयडीभूयातो खाहिति । तिन्यादष्टपलप्रमाणा द्वात्रिंशिका, तथा मणिकाया एव षो ततो ते भयं । ततो तेण अवारियभत्तं कयं । तत्थ सीडशभागवर्तित्वात् पोडशपलप्रमाणा पोडशिका, तस्या पवा- हासणं धुरे ठवियं । दाढातो से अग्गतो कया तो एवं बचा एमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागिका, तस्या कालो, इतो य सुभूमो मायं पुच्छर-कि एत्तिो लोगो एव चतुर्भागवर्तित्वात् चतुःषष्ठिपलमाना चतुर्भागिका , अनोऽवि अस्थि ? तीए सव्यं कहियं । सो तं सोऊणमभिमाणेतस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमाना- ण हत्थिणारं गतो । तं सभं पविट्ठो, देवया रडिऊण नट्ठा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy