SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) अभिधानराजेन्द्रः । मागंदिय करेति १, हंता ! मार्गदियपुसा ! काउलेस्से पुढविकाइए • ate अंत करेति । से नूगं मंते ! काउलेस्से आउकाइए काउलेस्से हितो भाउकाइए हिंतो अयंतरं डब्बद्वित्ता मासं विग्गहं लभति, लभित्ता केवलं बोहिं बुज्झति० जातं करेति ?, हंता ! मागंदियपुत्ता ! • जाव अंत करेति । से नू भंते ? काउलेस्से वणस्सइकाइए एवं चैत्र ०जाव अंतं करेति । सेवं भंते ! भंते । त्ति, मागंदियपुत्ते ! - गारे समयं भगवं महावीरं ०जाव नमसित्ता जेणेव समणे निग्गंथे तेणेव उवागच्छा उवागच्छित्ता समणे निग्गंथे एवं वयासी–एवं खलु अञ्जो ! काउलेस्से पुढविकाइए तहेव ०जाव अंतं करेति, एवं खलु भओ ! काउलेस्से श्राउकाइए •जाव अंत करेति । एवं खलु अजो ! काउलेस्से वणस्सइकाइए •जाव अंतं करेति । तए यं ते समणा निग्गंथा मागंदियपुत्तस्स अणगारस्स एवमाइक्खमाणस्स •जाव एवं परूवेमाणस्स एयमहं नो सद्दहंति नो पत्तियंति नो परूवेंति एयम असद्दहमाणा अप्पच्चयमाणा अपरूवेमाणा जेवसमये भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समं भगवं महावीरं वंदति नर्मसंति वंदित्ता नम॑सित्ता एवं वयासी- एवं खलु भंते ! मागंदियपुते अणगारे अम्हं एवमाइक्खति ० जाव परूवेति । एवं खलु अओ ! काउलेस्से पुढविकाइए ० जाव अंतं करेति एवं खलु अओ ! काउलेस्से आउकाइए • जाव अंतं करोति, एवं वस्सकाइए वि ०जाव अंतं करेति । से कहमेयं भंते ! एवं १ अजो ति समणे भगवं महावीरे ते समणे निम्गंथे आमंतित्ता एवं वयासी-जं णं अजो ! मागंदियपुत्ते अणगारे तुझे एवं आइक्खति ०जाव परूवेति एवं खलु अओ ! काउलेस्से पुढविकाइए० जाव अंत करेति, एवं खलु अओ ! काउलेस्से आउकाइए ० जाव अंतं करेति, एवं खलु अओ ! काउलेस्से वणस्सइकाइए वि० जाव अंतं करेति, सच्चेणं एसमट्ठे, अहं पिणं भजो ! एवमाइक्खामि एवं सद्दहामि एवं पच्चयामि एवं परूत्रयामि एवं खलु ओ ! कहलेस्से पुढविकाइए करहलेस्सेहिंतो पुढविकाइए हिंतो ० जातं करेति, एवं खलु अजो ! नीललेस्से पुढ विकाइए • जाव अंतं करेति, एवं काउलेस्से वि जहा पुढविकाइए ० जाव अंतं करेइ, एवं आउकाइए बि, एवं वणस्सइकाइए वि, सच्चे गं एसमठ्ठे सेवं भंते ! भंते ! ति । समणा निग्गंथा समयं भगवं महावीरं वंदंति नमसंति समणं भगवं महावीरं वंदित्ता नर्मसित्ता जेणेव मार्गदियपुत्ते अणगारे तेणेव उवागच्छइ उवागच्छित्ता मार्गदियपुत्तं अणगारं वंदंति नमसंति वंदित्ता नर्मसित्ता एयमहं सम्मं विणएणं भुजो भुजो खामेति । (सूत्र - ६१८ ) Jain Education International For Private मागंदिय (तें काले एमित्यादि ) ( जहा मंडियपुसे ति ) अनेनेदं सूचितम् ( पगहउवसंते पगइपयस्णुकोह माणमायालोभे इत्यादि ) इह च पृथिव्यब्वनस्पतीनामनन्तरभवे मानुषत्व प्राप्तवान्तक्रिया सम्भवति न तेजोवायूनाम् तेषामानन्तर्येण मानुषत्वाप्राप्तेरतः पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य ' से नूं ' इत्यादिना प्रश्नः कृतो न तेजोवायूनामिति । श्रनन्तरमन्तक्रियोक्ता । अथान्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह तणं से मागंदियपुत्ते अणगारे उट्ठाय उट्ठेति जेखेव समखे भगवं महावीरे तेखेव उवागच्छति तेणेत्र उवागच्छित्ता समयं भगवं महावीरं वंदइ नमसह वंदित्ता नर्मसित्ता एवं वयासी - अणगारस्स गं भंते ! भाविप्पण सव्वं कम्मं वेदेमाणस्स सव्वं कम्मं निज्जरेमाणस्स सव्वं मारं मरमाणस्स सव्वं सकम्मं वेदेमाणस्स रीरं विप्पजहमाणस्स, चरिमं चरिमं कम्मं निजरेमाणस्स चरिमं मारं मरमाणस्स चरिमं सरीरं विप्पजहमाणस्स, मारणंतियकम्मं वेदेमाणस्स मारणंतियकम्मं निजरेमाणस्स मारणंतियमारं मरमाणस्स मारणंतियसरीरं विप्पजहमाणस्स जे चरिमा निजरा पोग्गला सुहुमा णं. ते पोग्गला पण्णत्ता समणाउसो ! सव्वं लोगं पिसं ते उग्गाहित्ता गं चिट्ठति ?, हंता ! मागंदियपुत्ता ! अणगारस्स णं भंते । भावियप्पणो ०जाव ओगाहित्ता गं चिट्ठति । छउमत्थे णं भंते ! मणुस्से तेसिं निजरापोग्गलाणं किंचि आणतं वा गाणतं वा एवं जहा इंदियउद्देसए पढमे ०जाव वेमाणिया ० जाव तत्थ जे ते उवउत्ता ते जाणंति पासंति श्राहारेति, से तेणऽट्टेणं निक्खेवो भाणियम्वो त्ति-न पासंति - हारंति । नेरइया णं भंते ! निजरा पुग्गला न जासंति न पासंति आहारंति, एवं ० जाव पंचिदियतिरिक्खजोणियाणं । मणुस्सा णं भंते । निजरा पोग्गले किं जाणंति पासंति श्रहारंति, उदाहु न जाति न पासंति नाऽऽहारति ?, गोयमा ! अत्थेगइया जागति पासंति आहारंति, अत्थेगइया न जाणंति न पासंति झाहारंति, से केणऽणं भंते ! एवं बुच्चर अत्थेगझ्या जागति पासंति आहारंति, अत्थेगइया न जाणंति न पासंति - हारंति ?, गोयमा ! मगुस्सा दुबिहा पत्ता । तं जहासन्नीभूया य, असन्नीभूया य । तत्थ गं जे ते असन्नीभूया ते न जाणंति, न पासंति, आहारंति । तत्थ गं जे ते सन्नीभूया ते दुबिहा पण्णत्ता । तं जहा उवउत्ता, अणुवत्ता य । तत्थ णं जे ते अणुवत्ता से Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy