SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ महुर त्रिधा शताभिधानतः स्था० ७ डा० । मनोरे, सूत्र० १ श्रु० ३ ० २ उ० | सूत्रार्थाभयैः श्रव्ये, दश० २ श्र० । ज० म० वृ० सी० मधुराः कोमलशब्दा, गम्भीरामहानयो, दुरवधार्यमप्यर्थ श्रोतृन् ग्राहयन्ति पास्ता ग्राहिका, पदचतुष्टयस्य कर्मधारयः " मधुरगंभीरगादियादमियमधुरगम्भीरसस्सिरीया" कचिद् दश्यते । तत्र च मिताऽक्षरतो, मधुरा शब्दतो, गम्भीरा अर्थतो ध्वनितश्च सश्रीरात्मसम्पद् यासां तास्तथा । भ० ६ श० ३१ उ० । सुन्दरे, “ललि बग्णुं मंजु मंजुल पेसतं फलं मधुरं पाइ० ना० गाथा । 33 महुरणाम- मधुरनामन् - न० । रसनामभेदे यदुदयाज्जन्तुशरमिष्टत्वादिवन्मधुरं भवति तद् मधुरनाम कर्म० १ कर्म० महुररसा - मधुररसा - स्त्री० । अनन्तजीववनस्पतिविशेषे, प्रज्ञा० १ पद । ( २३१ ) अभिधानराजेन्द्रः । 3 महुवपण मधुरवचन-पुं० मधुरं वचनं यस्यासी मधु रवचनः । रसवद्वचने, व्य० १० उ० । दशा० । महुरवण्या - मधुरवचनता - स्त्री० । मधुरं यथावदर्थतो विशिष्टार्थताऽर्थावगाढत्वेन शब्दतथापरूपत्वसौन्दर्यगाम्भीर्य्यादिगुणोपेतत्वेन श्रोतुराहावं जनयति तदेवंविधं वचनं यस्य स तथा तद्भावो मधुरवचनता । वचनसम्पभेदे, उत्त० १ ० । स्था० । महुरस्सर - मधुरस्वर- पुं० । कलध्वनी, "मनुरस्सरगीयसुस्वरा ई" मधुरस्वरगीतसुस्वराणि प्रश्न० ४ संघ० द्वार मद्दु (पुरा-मथुरा- स्त्री० घरसेन देशराजधान्याम्, "दो महुरा श्रो- दक्खिणा, उत्तरा य।" श्राव० ४ श्र० । सूत्र० । श्र० म० प्रज्ञा० । विशे० । मथुरा नगरी शूरसेनाख्यो देशः । प्रब० २७५ द्वार । श्रा० क० । विपा० । प्रा० म० । पृ० । श्रा० चू० । कृष्ण जन्मस्थाने, आव० १ ० । स्था० । Jain Education International 9 मथुराकल्पः सत्तसते वीसइमे, नमिऊण जिणेसरे जयसररणे । भवियज मंगलकरं मधुराक पक्खामि ॥ १ ॥ तित्थेसु पासनाहस्स, वट्टमामि दुनि मुणिसीहा । धम्मरुद्द धम्मघोसा, नामेगं श्रासि निस्संगा ॥ २ ॥ ते मदसमवालसमलोषपासमासियोमासि तिमासिमसारं कुता भन्ने पडिवोहिता कयायि म हुराउरि विहरा दीहा नव जोलाई पिथिरा पा सजिउलाजलपफ्लावरप्यवारविभूसिया धवलहरदेउ लवाचीकृचपुखरजिराभवग्रहट्टोव सोहि पतविविहवाउत्थिज्जविष्पसत्था हुत्था । तत्थ ते मुणिवरा अणेगतरुफुसुमफललया चरणामिदा उनले उम्मार्ट अगुणचित्र वीथावासारतं चउमासं कशीववासा सि सज्झायतवचरणपसमाइगुणेहिं श्रावजिया उववणसामिणी कुवेरदेवया । तो सा रतिं पयडीहोऊण भरणइ - भयवं ! तुम्ह गुणेहिं अईयाहं हिंड्डा, तो किंपि वरं वरेह ते भयं ति श्रम्हे निस्संगा, न किं पि मग्गामो । तो धम्मं सुसावित्ता श्रविरयसावित्रा सा तेहिं कया । श्रन्नया कत्तिअधमिरगी सिजापरि नि आमा कुवेरा मुि 1 1 मधुरा वरेहिं, जहा- साहिए ! दढसंमत्ताए जिणवंदणपूयणोवउत्ताए य होअव्वं, वट्टमाणजोगेण चउमासयं काऊ अन्नगामे पारणत्थं विहरिस्सामो। तीए ससोगाए बुत्तं भयवं ! इत्थे व उववणे कीस न सब्वकालं चिट्ठह । साधू भांति"समणारी सउगाये, भमरकुलागं च गोला च अणिया बसही, सारइयाणं व मेहाणं " इति । तीए विराणत्तं-जर एवं ता साहेह धम्मकजं जहादंसं संपाडेमि अमोहं देवईसरां ति सामूहि बु-जह से अनिबंधो ता संघसहिए अम्हे मेरुंमि नेऊया चेहयाई वंदावेहि। ती ए भणिय तुम्हे दो जसे अहं देवे तत्थ वदामि सि । महरासंधे चालिए मिच्छादिडी देवा कयाऽपि विग्धं कुर्णति । साधू भांति अदेहिं आगमयले वेव सत्ती, महुरासंघ नेउं न तुह सत्ती तो अलाहि, अम्हे दुरहं तत्थ गमतो दिलपसीभूचाए देवीए भणिज एवं ता पडिमाहिं सोहिश्रं मेरुश्रागारं काउं दावेमि, तत्थ संसहिया तुम्हे देवे बंदह । सापूदि पडिवर कंचघडिओ रयणाऽऽविचश्रो श्रगसुरपरिचरिश्रो तोरण माला सिहरोवर निसालि रति धूभो विम्हावि मेहलातिगमेडिओ, शिकार मेहलाए बादहिसियतमा विवाई तत्थ मूलपडिमा सिरिसुपासामिणो पट्टाविया पहापाला आदि बुद्धा से घूर्म पिच्छेति परुप्परं कलहंति के भांति - वासु छणो एस सयंभूदेवो, अन्ने भांति - सेससिजाठिश्रो नारायो एस, एवं बंभ - धरणिंद-सूर - खंदाइसु विभासा, बुद्धा भनि भो किंतु बुद्धि डल तो म रिसेहि भणिश्रं मा कलहेह । एस ताव देवनिम्मिश्र ता सो देवो संसय भंजिस्सइ त्ति । श्रप्पणो देवं पडे सुलिहित्ता नियंगुट्ठीसमे श्राश्रथह, जस्स देवो भविस्सा तस्सेव इको पडो घडिस, नेपिडो देवो नासहिइ । संघेणाऽवि सुपासामिपडी लिहित लेहि २ देवपडा समुपापिया पूर्व कार्ड नवमीरतीय दरिखणिणे गाताविया श्रद्धरत्ने उद्दंडपवणो तणसक्करपत्थरजुत्तो वसरिश्रो, तेरा स पिडा तोडिता नीया पालिया रिजरवेण ना दिलो दिखि जला, इको चेच सुपाखपडाविओो चिन्हिया लोआ, एस अरिहंतो देयो नि, सो पढो सयलपुरे भामिश्रो । यमजत्ता पवत्तिश्रा, तरहवणं पारद्धं, पढम रहबराकर कलहंता सावया । महल्लपुरिसेहिं गोलएसु नामगन्भेसु जस्स नाम कुमारीहत्थे यह सो दरिदोस वा पदमेहकरे एवं दसमरयणी ववत्था कया । तो एगारसीए दुडदहियघकुंकुमचंदाहिं फलससहस्सेहिं सड्डा रहावेसु पिनद्विश्रा सुरा रहाविति । श्रज्ज वि तदेव जत्ताए श्राविति । कमेण सव्वेहिं राहवणे कप पुप्फधूववत्थमहाधयश्राहारणाहिं आरोविंति । साधूणं वत्थधयगुलाईहिं ति वारसीए ती मालाचडाविया, पचं ते मुखिया देवं बंदि सयलसंघमादिश्रा चउमासं काउं श्ररणत्थ पारणं काऊण तित्थं पयासिन थुकमाकमेण सिद्धिं पत्ता । तत्थ सिद्धखित्तं जायं । तो मुसिविरिक्षा देवी नियं जिसका अप लियोपमं आउ भुजिता चषि मास पाविजय उत्तमपयं पत्ता । तीए ठाणे जा जा उप्पजर सा सा कुवेर - For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy