SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ (२२६ ) महासेणकराहा अभिधानराजेन्द्रः। महाहिमवं. एवं एकोत्तरियाए बड्डीए आयंबिलाई बड्डेति चउत्थंs- त्थिमलवणसमुद्दस्स पुरथिमेणं,एत्थ णं जम्बुदीवे दीवे मतरियाई ०जाव आयंबिलसयं करेति आयंबिलसयं करेत्ता | हाहिमवंते णामं वासहरपन्वए पामत्ते, पाईणपडीणायए उचउत्थं करेति, तते णं सा महासेणकण्हा अज्जा आयंबिलवड्डमाणं तवोकर्म चोद्दसहिं वासेहिं तिहि य मा- समुदं पुढे पुरथिमिल्लाए कोडीए जाव पुढे पञ्चत्थिसेहिं वीसहि य अहोरत्तेहिं अहासुत्तं . जाव सम्म मिल्लाए कोडीए पञ्चथिमिल्लं लवणसमुदं पुढे दो जोयणकारणं फासेति • जाव आराहेत्ता जेणेव अज्जचंदणा सयाई उढे उच्चत्तेणं पलासं जोषणाई उम्बेहेणं चत्तारि अजा तेणव उवागच्छइ उवागच्छित्ता बंदइ नमसइ वं- जोअणसहस्साई दोस्मि अदसुत्तरे जोअणसए दस य एदित्ता नमंसित्ता बहहिं चउत्थेहिं . जाव भावेमाणी | गूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बांहा पुरविहरति , तते णं सा महासेणकण्हा अज्जा तेणं | थिमपञ्चत्थिमेणं णव जोअणसहस्साई दोलि छाव ओरालणं • जाव उवसोभेमाणी चिट्ठइ, तए णं तीसे | त्तरे जोअणसए णव य एगूणवीसइभाए जोत्रमहासेणकण्हाए अजाए अन्नया कयाऽवि पुव्वरत्ता- णस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तवरत्तकाले चिंता जहा खंदयस्स . जाव अजचंदणं रेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरपुच्छइ जाव संलेहणा, कालं अणवखमाणी विहरति । थिमिल्लाए कोडीए पुरथिमिल्नं लवणसमुदं पुट्ठा पतते णं सा महासेणकण्हा अज्जा अज्जचंदणाए अजाए | चथिमिल्लाए जाव पुट्ठा तेवमं जोअणसहस्साई अंतियं सामाइयाति एक्कारस अंगाई अहिज्जित्ता बहुपडि नव य एगतीसे जोअणसए छच्च एगूणवीसइभाए पुनातिं सत्तरसवासातिं परियायं पालइत्ता मासियाए सं-| जोअणस्स किंचि विसेसाहिए आयामेणं, तस्स घj लेहणाए अप्पाणं झूसत्ता सढि भत्ताई अणसणाए छेदे- | दाहिणेणं सत्तावरणं जोअणसहस्साई दोएिण अ ता जस्सऽडीए कीरइ जाव तमट्ठ पाराहेति चरिमउस्सा- तेणउए जोअणसए दस य एगृणवीसहभाए जोसणीसासेहिं सिद्धा बुद्धा। अन्त०८ वर्ग १० अ०। अणस्स परिक्खेवेणं, रुअगसंठाणसंठिए सव्वरयमहासेय-महासेक-पुं०। औत्तराहाणामिन्द्रे, स्था। णामए अच्छे उभओ पासिं दोहिं पउमवरवेइयाहिं दो कुंभडिंदा पएणत्ता, तं जहा-सेए चेव , महासेए | दोहि अवणसंडेहिं संपरिक्खित्ते महाहिमवंतस्स णं चेव । स्था० २ ठा० २ उ०।। वासहरपव्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे पगणमहासेल-महाशैल-पुं० । महाहिमवति, सा० १ श्रु० ११०।। ते, जाव णाणाविहपञ्चवहिं मणीहि अतणेहि अ वैताब्ये, कल्प०१ अधि०२ क्षण। उवसोभिए०जाव पासयंति सयंति य । (सूत्र-७६) महासोक्ख-महासौख्य-त्रि० । महत्सौख्यं प्रभूतसवेंदनीयो- ( कहि णं भंते ! इत्यादि ) सर्व प्राग्वत् , नवरं द्वे दयवसायस्य स महासौख्यः । अत्यन्तसुखयुक्ते, सू० प्र० २० योजनशते उच्चत्वेन सुद्राहिमवद्वर्षधरतो द्विगुणोच्चत्वात् पाहु । जं० । औ० । श्रा० म० । जी० । प्रज्ञा० । महानदे, स्था० पञ्चाशद्योजनान्युद्वेधेन-भूप्रविष्टत्वेन , मेरुवर्जसमयक्षेत्रगि२ ठा० ३ उ० । विशिष्टसुखयोगादिति, ज्ञा० १ श्रु०१०।। रीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात् चत्वारि योजनसहस्था । चं०प्र०। स्राणि द्वे च योजनशते दशोत्तरे दश च योजनकोनर्विमहासोदाम-महासौदाम-पुं०। बलेवैरोचनेन्द्रस्य पीठानीका- शतिभागान् विष्कम्भेन हैमवतक्षेत्रतो द्विगुणत्वात् , अधिपतौ अश्वराजे, स्था०५ ठा०१ उ० । थास्य बाहादिसूत्रमाह-( तस्स त्ति) सूत्रत्रयमपि व्यमहाहरि-महाहरि--पुं० । दशमचक्रवर्तिनः पितरि, स०। कम् , प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात् , नवरमत्रास्य सर्वरत्नमयत्यमुक्तम् , बृहत्क्षेत्रविचारादौ तु पीतस्वर्णमयमहाहिताव-महाभिताप-त्रि० । महादुःखोत्पादके, सूत्र०१ त्वमिति तेन मतान्तरमवसेयम् , अनेनैव मतान्तराभिप्रायेण श्रु०५ १०१ उ०। जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते , अथास्य स्वरूमहाहिमवंत-महाहिमवत-पुं०। हैमवत्क्षेत्रस्योत्तरतः सीमाका पाविर्भावनायाह-( महाहिमवंतस्स णमित्यादि ) सर्वरिणि वर्षधरपर्वते, जी० ३ प्रति० ४ श्रधिः । स्था० । रा०। जगतीपद्मवरवेदिकावनखण्डकवद् ग्राह्यम्। दो महाहिमवंता । स्था० २ ठा० ३ उ०।। सम्प्रति अत्र हदस्वरूपमाहमहाहिमवंतकूड-महाहिमवत्कूट-न०। महाहिमवतो वर्षधर- महाविमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे पर्वतस्य स्वनामकदेवभवनाधिष्ठिते कूटे स्था० १० ठा० । महापउमद्दहे णामं दहे पामते , दो जोअणसह कहि णं भंते ! जम्बुद्दीवे दीवे महाहिमवंते णामं वासहर- | स्साई आयामेणं एगं जोअणसहस्सं विक्खंभेणं दस पन्धए परमते । गोयमा! हरिवासस्स दाहिणेणं हेमवयस्स जोषणाई उव्वेहेणं अच्छे रययामयकूले, एवं आयावासस्स उत्तरेणं पुरथिमलवणसमुहस्स पचत्थिमेणं पच्च- मविखंभविहूणा जा चेव पउमद्दहस्स बत्तव्वया सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy