SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ( २१२ ) अभिधानराजेन्द्रः । महाविदेह सं, तस्सद्धे णिहिंसे बाहं ॥ १ ॥ " इति वचनात् । महतो धनुः पृष्ठाद्विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च संबन्धिनो लक्षमेकमष्टपञ्चाशत् सहस्राणि शतमेकं त्रयोदशाधिकं योजनानां षोडश च कलाः सार्द्धा योजन १५८११३ कलाः १६ क लार्द्धं चेत्येवं परिमाणाल्लघुधनुः पृष्ठं निषेधादिसंबन्धिलक्षमे - कं चतुर्विंशतिसहस्राणि नाणि शतानि षयत्वारिंशदधि - कानि योजना न च कला योजन१२४३४६ कलाः इत्येवं परिमाणं शोधय। ततश्च शेषमिदं त्रयस्त्रिंशत् सहस्राणि सम शतानि सप्तषष्ट्यधिकानि योजनानां सप्त च कलाः सार्द्धाः योजनानां ३३७६७ कलाः ७ कलार्द्ध च एषाम पोडश योजनसहस्राणि अनौ शतानि व्यशीत्यधिकानि योजमानां त्रयोदश च कलाः सपादा इत्येवं रूपा बाहा विदेहानां सम्भवन्ति, अत्र तु त्रयस्त्रिंशत् सहस्रादिरूपा चला तत्किमिति, उच्यते सर्वत्र बैताख्यादिषु पूर्ववादावित्थितराए चैव विपुलतराए चैव महंततराए व 9 , " अपरबाद्दा च यावती दक्षिणतस्तावती उत्तरतोऽपि परं व्यवहितत्वेन सा समय तो तु संमिलि तत्वात्संमील्यैवोक्ला, सूत्रे दक्षिणवाहाप्रमाणैवोत्तरबाहेत्येनमर्थ बोधयितुमिति । अथास्य जीवामाह - ( तस्स जी - था इत्यादि) तस्य विदेहस्य जीवा मध्यदेशमा विदेवासे दमध्ये इत्यर्थः । अन्येषां तु वर्षवर्षां चरमप्रदेशजिया, अस्य तु मध्यप्रदेशपक्रिरित्यर्थः इयमेव ज म्बूद्वीपमध्यम् अत एव थायामेन लक्षयोजनमाना, मध्यमात्परतस्तु जम्बूद्वीपस्य सर्वत्र दक्षिणत उतरतो या लक्षान्यूनन्यूनमानत्वात्, अथास्य धनुः पृष्ठमाह - ( तस्स धणुं इत्यादि ) तस्य विदेहस्योभयोः पार्श्वयोः एतदेव विवृगोति- ( उत्तरदाहिणे णं ति ) उत्तरपार्श्वे दक्षिणपार्श्वे वा एक योजनलक्षम् अष्टपञ्चाशच योजनसहस्राणि एकं च योजनशतं त्रयोदशोत्तरं षोडश चैकोनविंशतिभागान् योजनस्य विशेषाधिकार परिक्षेपेण यच्चान्यत्र सापोड कला उक्तास्तदत्र किंचिद्विशेषाधिकपदेन सं गृहीतम् उदरितकलशास्तु विवक्षिता इति । अत्राधिकासूचनार्थ करणान्तरं दर्श्यते - जम्बूद्वीपपरिधिस्तिस्त्रां लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां क्रोशत्रयमष्टाविंशं धनुः शतं त्रयोदशाङ्गुलान्येकमडीङ्गुलम्, योजन ३१६२२७ क्रोश ३ धनूंषि १२८ श्रङ्गुलानि १३ अर्द्धाङ्गुलम् तत्र योजनराशिद्धीक्रियते, लब्धमेके लक्षमापचाशत् सहस्राणि शतमेकं प्रयोदशाधिक योजनानि १५८११३, यस्वेकं योजनं शेषं तत्कलाः क्रियन्ते लब्धाः एकोनविंशतिः कोशत्रये च लब्धाः सपादाश्चतुर्दश कलाः, उभयमीलने जाताः सपादास्त्रयस्त्रिंशत् फलाः तासामद्धे लब्धाः सार्द्धाः पोडश कलाः । यश्च कलाया अष्टमो भागोऽधिक उद्धरति यानि च धनुषाम लब्धानि चतुःषष्टिर्धनूंषि यानि च सार्द्धत्रयोदशाङ्गुलानामर्द्ध पावनानि साङ्गलानि तदेतत्सर्वमपत्वाच्च विवक्षतमिति । अधुना विदेहवर्षस्य पारुिपयामहाविदेहे णं वासे चउबिहे चउप्पडोआरे पते । तं जहा पुष्पविदेहे १ अवरविदेहे २, देवकुरा ३, उतरकुरा ४ || महाविदेहस्स गं भंते ! वासस्स केरि Jain Education International महाविदेह स श्रागारभाव पडोरे पत्ते ? । गोयमा ! बहुसमरमणिजे भूमिभागे पहने जाय कितिहि देव कित्तिमेहिं चैव । महाविदेहे णं भंते ! वासे माणं केरिसए श्रायारभाव पडोरे पत्ते ? । गोयमा ! णं मणुत्राणं छव्विहे संघय छवि ठाणे पंच धणुसमाई उई उसने जहां अंतो उसे पुव्वकोडी आउ पार्लेति पालेत्ता अप्पेगइया गिरयगामी ० जाव अप्पेगहया सिज्यंति ० जाव अंतं करेति । से केणऽट्टेणं भंते ! एवं वृच्चइ - महाविदेहे वासे म० २ गोअमा ! महाविदेदे गं वासे भारद्देरवयहेमवरवयहरिवासरम्भगवासेहिंतो आयाम विक्खम्भसंठाणपरिणाहेणं सुप्पमाणतराए चैव महाविदेहा य इत्थ मणूसा परिवति, महाविदेहे य इत्थ देवे महिड्डिए जाव पलिओट्टिईए परिवसइ, से तेणट्टेणं गोअमा ! एवं वृच्चइ - महाविदेहे म०२, अदुसरं च यं गोधमा ! महाविदेहस्स वासस्स सासए णामधे पसत्ते, जं ण कयाइ खाऽसि स कवाद नस्थि व कवाइ ग भविस्सइ ।। सूत्र८५ ॥ 9 1 ( महाविदे णं इत्यादि) महाविदेहं वर्षे चतुर्विधं चतुप्रकारं पूर्वविदेहाद्यन्यतरस्य महाविदेहत्वेन व्यपदिश्यमानत्वात् श्रत एव चतुर्षु पूर्वापर विदेहदेव कुरूत्तरकुरुरूपेषु क्षेत्रविशेषेषु प्रत्यवतारः - समवतारो विचारणीयत्वेन यस्य तत्तथा चतुर्विधस्य पर्यायो वाऽयम् तत्र पूर्वविदेो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतः सोऽपरविदेहः, तितो देवकुरुनामा विदेहः, उत्तरतस्तु उत्तरकु रुनामा विदेहः ननु पूर्वापरविदेहयोः समानशेषानुभावकस्पेन महाविदेहव्यपदेश्यताऽस्तु देवकुरुतरकुरू स्वकर्मभूमिकत्वेन कथं महाविदेहत्वेन व्यपदेशः ? उच्यते-प्र -प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोगत्वात् महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठेयत्वाच्च महाविदेहवाच्यता - मुचितैवेति सर्व सुस्थम् । अथास्य स्वरूपं वर्णयितुमाह - ( महाविदेह इत्यादि ) प्राग्वत् अत्र यावकरसान् " आलिंगखरेद या व्जाव णाणाविह पंचमणीहि नगोह उभिए" इति प्रत्यव मनुजस्परूपमाह - 'महाविदे' इत्यादि प्राग्वत आभ्यां सूत्राभ्यामस्य कर्मभूमित्यमभाग, अन्यथा कर्मकादिवृणनां तृणादीनां कृत्रिमत्वं तद्वर्षजातानां च मनुष्याणां पञ्चमगतिगामित्वं न स्यात् । अथास्य नामार्थ प्रश्नयन्नाह - " से के द्वेणमित्यादि" प्राग्वत्, प्रश्नसूत्रं सुगमम् । उत्तरसूत्रे-गौतम महादिव भारतरत है मचत र स्पहरियरस्यकव भ्यः श्रायामविष्कम्भस्थापरिणाहेन समाहारादेकाचः। तत्राऽयामादित्रिकं प्रतीतम परिवाहः परिधिः अत्र व व्यस्ततया विशेषणनिर्देश अप योजना यथासम्भयं अपनीत्यायामेन महत्तरक एव लक्षप्रमाणजीवाकत्वात् तथा विकम्भेन पितरक एवं माविकचतुरशीनिदशनाथ , १ 3 " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy