SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ( २१० ) अभिधानराजेन्द्रः । महालच्छी महालच्छी- महालक्ष्मी - स्त्री० । महाविष्णोर्भार्यायां पालगोपालस्यापरमातरि, तं० । Jain Education International महालय - महालय-पुं० । महान् महतां वा श्रालय श्राश्रितः । राजमार्गे, भावतस्तु महद्भिस्तीर्थकरादिभिरप्याश्रिते सभ्यग्दर्शनाविमुक्तिमार्ग, उत्त० १० श्र० । सूत्र०। स्था० । श्राचा० । क्षेत्रस्थितिभ्यां महत्सु, प्रश्न० १ श्राश्र० द्वार। स० । " मा कासि कम्माएँ महालयाइँ " उत्त० १३ श्र० । सूत्र० । उत्सवाश्रयभूते, स० ५३ सम० । महालयसव्वतोभद्दा - महालय सर्वतोभद्रा-स्त्री० । सर्वतोभद्रप्रतिमाभेदे, अन्त० । । । महालयं सव्वतोभद्दं तवोकम्मं उवसंपजित्ता गं विहरति । तं जहा—चउत्थं करेति, चउत्थं करिता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारिसा छहं करेति, छडं करित्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारित्ता श्रमं करेति मं करिता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारिता दसमं करोति, दसमं करिता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुबालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामणिय पारेता चोदसं करेति, चउद्दसं करिता सव्वका मणि पारेति, सव्वकामगुणियं पारेता सोलसमं करेति, सोलसमं करता सव्वकामगुणियं पारेति, सव्वकामगुखियं पारेता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चउदसं करेति, चउदसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता सोलसं करेति, सोलसं करेत्ता सव्वकामणि पारेति, सव्वकामगुणियं पारेत्ता चउत्थं करेति, उत्थं करेत्ता सव्वकामगुखियं पारेति, सव्वकामगुणियं पारेताछ करेति, छ करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता अमं करेति, श्रमं करेत्ता सन्धकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सोलसं करेति, सोलसं करेत्ता सव्वकामगुणियं परेिति, सव्वकाम गुणियं पारेता चउत्थं करेति, चउत्थं करेत्ता सव्वकासगुखियं पारेति, सव्वकामगुखियं पारेत्ता छई करेति, छठ्ठे करेसा सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता अट्टमं करेति मं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पाता दस करेति, दसमं करेता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेना दुबालसं करेति, दुबालसंछ करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुखियं पारेता चोहसं करेति, चोहसं करेत्ता सव्वकामगुणियं पारेति, सव्त्र कामगुणिय पारेतामं करेति, अदुमं करेत्ता सव्वकाम महालय सव्य० " गुणियं पारेति, सव्वकामगुणियं पारेता दसमं करेति, दसमं करेता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दुवालसं करेति, दुबालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चोदसमं करेति, चोहसं करता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता सोलसं करेति, सोलसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुखियं पारेता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, बटुं करेता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चोहर्स करेति चोदसमं करेत्ता सव्वकामगुणियं पारेति, सबकामगुणियं पारेता सोलसमं करेति, सोलसमं करेना सव्वकामगुणियं पारेति सव्वकामगुणियं पारेता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता छ करेति, छट्ठे करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता अमं करेति, अट्टमं करता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दसमं करोति, दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दुवालसं करेति, दुवाल सं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, छट्ठे करेत्ता सव्वकामगुणियं पारेति सव्वकामगुणियं पारेता अमं करोति, अहम करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दसमं करोति, दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दुवालसं करेति, दुबालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता चोदसमं करेति, चोहसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेशा सोलसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता चउत्थं करेति, चउत्थं करेता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दुबालसं करेति, दुबालसं करेत्ता सव्त्रकामगुणियं पारेति, सव्वकामगुणियं पारेता चोहसमं करेति, चोदसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता सोलसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुखियं पारेति, सव्वकामगुणियं पारेता करेति, छडुं करेत्ता सव्वकामगुणियं पारेति, सव्चकामगुणियं पारेत्ता अडमं करेति, अङ्कुमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेता दसमं करेति, दसमं करता, एकेकाए, लयाए ग्रह मासा पंच य दिवसा For Private Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy