________________
(१०) महब्बल अभिधानराजेन्द्रः।
महल्लउह हरित्तए । तो चेव देवलोगाओ आउक्खएणं अणंतरं आचा०१२०१०६ उ । उत्त० । पौरम्पुम्येन संसाचयं चइत्ता इहेव वाणियगामे णयरे सेडिकुलंसि पुत्तत्ताए रपर्यटनतया नरकाऽऽदिस्वभावदुःखे, प्रश्न० ५ संव० द्वार। पच्चायाए । (मूत्र-४३१)
महाभयं परिग्रहस्य यद्भवति प्रकृतिरियं परिग्रहस्य
से अप्पं वा बहुं वा अणुं वा धृलं वा चित्तमंतं वा अचित्तमंतं तए णं तुम्मं सुंदसणा ! उम्मुक्कबालभावेणं विमायपरिणयमेत्तेणं जोधणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं
वा एतेसु चेव परिग्गहावंति । एतदेव एगेसिं महन्भयं भवकेवलिपलत्ते धम्मे निसंते, सेवि य धम्मे इच्छिए पडि
ति (सूत्र-१४६) आचा०१ श्रु० ५ अ. ३ उ०। च्छिए अभिरूहए । तं सुद्ध णं तुम सुदंसणा ! इ
| महब्भूय-म( हद )हाभूत-न० । श्रमहतो महतो भवनं मह
द्भूतम् । महत्त्वेन भवने, स्था०४ ठा०१ उ०। सूत्र। महादाणिं पि करेसि । से तेणऽदेणं सुदंसणा! एवं उच्चइ |
भूतानि सर्वलोकव्यापित्वान्महत्त्वविशेषणम् । पृथिव्यादिषु अस्थि शं एतेसिं पलिओवमसागरोवमाई खएइ वा | भूतेषु, श्रा०म०१०। सूत्र० । प्रवचएइ बा, तए णं तस्स सुदंसणस्स सेट्ठिस्स महमदपडिमा-महाभद्रप्रतिमा-स्त्री० प्रतिमाभेदे, "पुवाए दिसमणस्स भगवो महावीरस्स अंतिए एयमढे सोचा णि
साए अहोरत्तं,एवं चउसु वि दिसासुचत्तारि अहोरत्ता"४८५
गा० टी० "पडिमा भद्द महाभद्दा" (४६६ गा०) प्रा०म० अ०। सम्म सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साविसु- |
महम्मदसाह-महम्मदशाह-पुं० । पारसीकः शब्दः । स्वनामज्झमालीहिं तया (णाणा) वरणिजाणं कम्माणं खोवस
ख्याते यवनराजे, ती०४८ कल्प। मेणं ईहापोहमग्गणगवेसणं करेमाणस्स सप्पीपुव्वे जाईसरणे महया-महती-स्त्री० । अतिशयेन महत्याम् , रा०। औ०।मसमुप्पम्मे । एयमहूँ सम्म अभिसमेति । तए णं ते सुदंमणे हता बृहता तृतीयान्तमेतत् । औ० । सूत्र०१ श्रु०२ ०.२ सेट्ठी समणेणं भगवया महावीरेणं संभारियपुब्भवे दुगु
उ०। महाप्रमाणायाम् , रा०। “महया भडचडगविंदपरि
क्खित्त० " महाभटानां विस्तारवत्संघेन परिक्षिप्त इत्यर्थः । णाणि य ससंवेगे आणंदसंपुष्मणयणे समणं भगवं|
भ०७ श० ६ उ० । जं० । “महया महिंदकुंभसमाणा" अमहावीरं तिक्खुत्तो आयाहिणं पयाहिणं वंदति णमंसति तिशयेन महान्तो महेन्द्रकुम्भसमानाः । कुम्भानामिन्द्रः इन्द्रवंदित्ता णमंसित्ता एवं वसासी-एवमेतं भंते ! जाव से | कुम्भः राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः । महाँश्चाजहेयं तुझे वदह तिकडे उत्तरपुरच्छिमं दिसिभागं अवक
साविन्द्रकुम्भश्च तस्य समानाः, महेन्द्रकुम्भसमानाः । जी०
३ प्रति०४ अधिः । “ महया वासिक्कच्छत्तसमाणा" महा. मइ । सेसं जहा उसमदत्तस्स जाव सव्वदुक्खप्पहीणं,
न्ति महाप्रमाणानि वार्षिकाणि-वर्षाकाले यानि पानीयरक्षणवरं चउद्दसपुबाई अहिजइ बहुपडिपुष्माई दुवालसवा- णाऽर्थ कृतानि तानि वार्षिकाणि, तानि च तानि छत्राणि च साई सामपपरियागं पाउणइ, सेसं तं चेव सेवं भंते ।। तत्समानानि । जी० ३ प्रति० ४ अधि० । रानि० चू० । भंते ! त्ति । (सूत्र-४३२) भ० ११ श० ११ उ० ।
" महयाऽऽहयणगीयवाइयतंतीतलतालतुडियघणमुइंगप
दुष्पवाइयरवेणं" (सूत्र ५६७+) स्था०८ ठा० । (एतद्याख्या पादमात्रव्याख्यानपरत्यनुपयोगित्वादुपेक्षिता) |
महर-देशी-असमर्थे, दे० ना०६ वर्ग ११२ गाथा। सत्तमस्स उक्खेवो महापुरणयरं रत्तासोगं उजाणं
महरिसी--महर्षि--पुं० । महामुनी, पञ्चा० १२ विव० । साधी, रत्तपालजक्खो बले राया मुभद्दा देवी महब्बले कुमारे रत्त
सूत्र. १ श्रु० ३ ०२ उ० । ऋषय एवान्यतरलब्ध्युपेता वईपामोक्खाश्री पंच सया कपमा पाणिग्गहणं तित्थगराऽऽ
महर्षयः । " श्रामोसहिविष्पोसहि " इत्याद्यष्टाविंशतिविगमणंजाव पुत्रभवो मणिपुरंणयरंणागदत्ते गाहावई इंद- धलब्ध्युपेता महर्षयः । लब्ध्युपेतेषु साधुषु, पा० । पुरे अणगारे पडिलामिते. जाव सिद्धे । विपा०२श्रु०७ अ०। | महरिह-महार्ह-त्रि० । महच्च तदहश्च महार्हम् । स्था०८ ठा० ।
वीरंगतपितरि रोहीडकनगरराजे, नि०१ श्रु०५ वर्ग १ अ० महतां वा योग्यम् । भ० श०३३ उ० विपा। महाम्तमुपभो'सम्मईसण' शब्दे उदाहरिष्यमाणे साकेतराजे, प्रा० चू०४ | कारमहति, यदिवा-महम्-उत्सवं क्षणमहतीति महाहंम् । उअ०भरतक्षेत्रे भविष्यति षष्ठे वासुदेवे, तिमल्लिजिनस्य त्सवयोग्ये, रामहतां योग्ये, महं वा पूजामहति । महान् वा
वे सलिलावतीविजये वीतशोकानगरीराजबलस्य अर्हः पूजाऽस्येति । प्रशस्सतया पूज्ये, विपा०१श्रु०३०स०। पुत्रे, शा०१ श्रु० अ० स्था। अपरविदेहे गन्धिलावतीविजये महल्ल-महत-त्रि० । अतिशयमहति , श्राव० १ ० । झा० । गन्धमादनवक्षस्कारपर्वते गन्धारजनपदे गन्धसमृद्धनगरस्य नृहति, वृ० ३ उ० । दी, औ० । श्रा० म०। महतो वृक्षाराक्षः शतबलस्य नप्तरि अतिबलस्य पुत्रे,श्राव०१अाश्रा०म० न प्रेक्ष्य नैवं वदेद-यथा प्रासादयोग्या श्रमी वृक्षा इति । महब्मय-महाभय-न०। प्रातभाता, प्रश्न०१आश्रद्वार । म यत्तु वदेत्तदाह-"महलपहाए रुक्खा" एवं वदत् । श्राचा. हदयं यस्मादसौ महाभयः। महाभयहेतौ, त्रि० । प्रश्न०१ २ थु०१०४ अ०२ उ०। वृद्ध-निवह-पृथुल-मुखर-जलश्राश्र० द्वार । भयहेतुत्वाद् दुःखमेव महाभयम् । तच्च मर-| धिषु, द०मा०
समर धिषु, दे०मा०६ वर्ग० १४३ गाथा । णकारणमिति महदित्युच्यते । श्राचा०१ श्रु०२०४०। महल उह-महोह-न०। ऊहशतसहस्ररुयायां संख्यायाम् ,ज्यो० महश तद्यं च महाभयम् ,लातः परमल्यदस्तीति महाभयम्। २ पाहु० (स्पष्टतया काल' शब्दे तृतीयभागे ४७६पृष्ठे प्रोक्लम्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org