________________
महब्बल
अभिधानराजेन्द्रः। वा चकवट्टिमायरो वा तित्थगरंसि वा चकचट्ठिसि वा | भविस्सइ प्रणगारे वा भावियऽप्पा, तं ओराले णं तुम्हे गमं वक्कममाणंसि एतसिं तीसाए महासुविणाणं इमे | देवी! सुविखे दिद्वेचि कह पमावतिं देविं ताहिं इट्ठाहिं चउद्दस महासुविणे पासित्ता णं पडिवुज्झति । तं जहा- जावदोषं पितचं पि अणुबूहह । तए णं सा पभावई देवी “गय उसभ सीहअभिसेय-दामससी दिणयरं झयं कुंभ । बलस्स रस्मो मंतियं एयमढे सोचा णिसम्म हट्टतुट्ठकरपउमसरसागरविमा णभवणरयणच्चुयसिहिं च ॥१॥" | यल जाव एवं वयासी-एवमेयं देवाणुप्पिया! ०जाव वासुदेवमायरो वा वासुदेवास गब्भ बक्कममाणंसि एएसि तं मुविणं सम्म पडिच्छह पमिच्छित्ता बलेणं रगणा श्रचउद्दसएहं महासुविणाणं अम्पयरे सत्त महासुविणे पासि-| भणुराणाया समाणी णाणामणिरयणभत्तिजाव अब्भुत्ता णं पडिबुझंति । बलदेवमायरो वा बलदेवंसि | द्वेइ अतुरियमचवल जाव गईए, जेणेव सए भवणे गभं बक्कममाणंसि एएसिं चउद्दसएहं महासुविणाणं तेणेव उवागच्छइ उवागच्छित्ता सयं भवणं अणुप्पविट्ठा । अप्लयरे चत्तारि महासुविणे पासित्ता णं पडिबुझंति । तए णं सा पभावई देवी एहाया कयवलिकम्मा० जाव मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणंसि एएसि | सव्वाऽलंकारविभूसिया तं गम्भं णाऽइसीतेहिं णाऽइउण्हेहिं चउद्दसएहं महासुविणाणं अप्लयरं एगं महासुविणं पासित्ता] नाऽइतित्तेहिं णाऽइकडुएहिं णाऽइकसाएहिं णाऽइअंविलेहि णं पडिबुज्झति । इमं च णं देवाणुप्पिया ! पभावईए
णाऽइमहुरेहिं उउन्भयमाणसुहेहिं भोप्रणच्छादणगंधमलेहि देवीए एगे महासुविणे दिद्वे तं अोराले णं देवाणुप्पिया ! जं तस्स गम्भस्स हितं मितं पत्थं गब्भपोसणं तं देसे य पभावईए देवीए सुविणे दिढे जाव आरोग्गतुहिदीहाउ- काले य आहारमाहारेमाणी विचित्तमउएहिं सयणासणेहिं कल्लाणमंगलकारएणं देवाणुप्पिया! पभावईए देवीए सु- पतिरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला विणे दिद्वे, अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणु- संपुष्पदोहला सम्माणियदोहला अवमाणियदोहला वोप्पिया ! पुत्तलाभो रजलाभी देवाणुप्पिया! एवं खलु देवा- च्छिम्मदोहला विणीयदोहला ववगयरोगसोगमोहभयपणुप्पिया ! पभावई देवी णवण्हं मासाणं बहुपडिपुण्णाणं | रित्तासा तं गब्भं सुहं सुहेणं परिवड्डइ । तए णं सा पभावई
जाव वीइक्वंताणं तुभं कुलकेउं जाव दारगं पयाहि- देवी णवण्हं मासाणं बहुपडिपुरमाणं अद्भुऽढमाणराइंदिसि । से वि य गं दारए उम्मुक्कवालभावे जाव रज्जवई याणं वीइकंताणं सुकुमालपाणिपाय अहीसपडिपुमपंचिंराया भविस्सइ, अणगारे वा भावियऽऽप्पा । तं उराले णं दियसरीरं लक्खणवंजणगुणोववेयं० जाव ससिसोमाकारं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे जाव आ-| कंतं पियदंसणं सुरूवं दारगं पयाता । तए णं तीसे पभावरोग्गतुविदीहाउकल्लाण जाव दिह्र । तए णं से बले इए देवीए अंगपडियारियाओं पभावतिं देवि पसूयं जाराया सुविणलक्खणपाढगाणं अंतिए एयमट्टं सोचा णि- णित्ता जेणेव बले राया तेणेव उवागच्या उवागसम्म हट्ट करयल जाव कडु ते सुविणलक्खणपाढगे एवं च्छित्ता करयल० जाव बलं रायं जएणं विजएणं वद्धावयासी-एवमेयं देवाणुप्पिया ! जाव से जहेयं तुब्भे | वेति जएणं विजएणं बद्धावेत्ता एवं वयासी-एवं खलु देवदह ति कट्ट तं सुविणं सम्म पडिच्छइ पडिच्छि- वाणुप्पिया! पभावई देवी णवएहं मासाणं बहपता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसा- डिपुरमाणं० जाव दारगं पयाता, तं रायाम देवाणुइमपुष्फवत्थगंधमल्लाऽलंकारेणं सक्कारेइ सम्माणेइ सकारे- प्पिया! णं पियट्टयाए पियं णिवेदेमो पियं मे भवउ । त्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलयइ द- तए णं से बले राया अंगपडियारियाणं अंतिए एयम, लयइत्ता पडिविसजेइ पडिविसज्जेत्ता सीहासणाम्रो अब्भु-| सोचा णिसम्म हट्ठतुट्ठ जाव धाराहयणीवजाव रोमकवे टेइ अब्भुद्वित्ता जेणेव पभावई देवी तेणेव उवाग- तासिं अंगपडियारियाणं मउडवजं जहामालियमोमोयं बछड उवागच्छित्ता पभावतिं देवि ताहिं इद्राहिंजाव | दलयइ दलइत्ता से तं रययमयं विमलसलिलपुमभिंगारं संलवमाणे सं० २ एवं वयासी-एवं खलु देवाणुप्पिये!| पडिगिएहइ पडिगिरिहत्ता मत्थए धोवइ मत्थए धोपित्ता मुविणसत्थंसि वायालीसं सुविणा तीसं महासुविणा वा-1 विउलं जीवियारिहं पीइदाणं दलयइ पीइदाणं दलहत्ता वत्तरि सव्वसुविणा । तत्थ णं देवाणुप्पिए ! तित्थयरमा- सकारेइ सम्माणेइ सम्माणइत्ता पडिविसब्जेइ । (सूत्र-४२८) यरी वा चक्कवट्टिमायरो वा तं चैव० जाव अप्लयरं तए णं से बले राया कोडुंबियपुरिस सद्दावेइ सदावत्ता एवं एगं महासुविणं पासित्ता णं पडिबुज्झति । इमे णं तुम्हे | क्यासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिणाउरे गयरे देवाणुप्पिए ! एगे महासुविणे दिट्टे जाव रजबई राया | चारगसोहणं करह चारग करता माणुम्माणप्पमाणवपुर्ण
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org