SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ट० (१७२) महंततर अभिधानराजेन्द्रः। महग्गह महंततर-महत्तर-त्रि० । आयामतो महति,भ० १३ श० ३ उ०।। दो अग्गिल्ला, दोकाला, दो महाकालगा, दो सोत्थिया, दो महंतमलय-महामलय-पुं०।महाँश्चासौ मलयश्च महामलयः। सोवत्थिया, दो वद्धमाणगा, दो पूसमाणगा, दो अंकुसा, विन्ध्ये, स्था० ६ ठा०। दो पलम्बा,दो निच्चालोगा,दो णिच्चुजोता, दो सयंपभा, महंतर-महदन्तर-न०। विवरे, " एवं सञ्चामहत्तरं " महद- दो अोभासा, दो सेयंकरा, दो खेमकरा, दो आभंकरा, दो न्तरं धर्मविशेषकर्मणो वा विवरं शात्वा, यदि वा-मनुष्यार्य- | पभंकरा, दो अपराजिता, दो अरया, दो असोगा, दो क्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञात्वा । सूत्र० १ श्रु०२ विगतमोगा. दो विमला. दो वितत्ता. दो वितत्था. दो अ०२ उ०। महाविक्कम-महाविक्रम-त्रि०।महान् विक्रमो विहारक्रमेण प्र विसाला, दो साला, दो सुव्वता, दो अणियट्टा, दो एगभूतक्षेत्रव्याप्तिरूपो येषां ते तथा । प्रभूतं क्षेत्रं विहृतवत्सु,नं०।। जडी, दो दुजडी, दो करकरिगा, दो रायग्गला, दो पुष्फमहंऽधकार-महान्धकार-पुं० । तमस्काये,स्था०४ ठा० २ उ०। केतू , दो भावकेऊ । (सूत्रह) महातमोरूपत्वात्तस्य । भ०६ श०५ उ० । अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सूत्रसिद्धाः, केवलमस्मदृष्ट पुस्तकेषु केषुचिदेव यथोक्तसंख्या संवदतीति सूर्यप्रज्ञप्त्यमहक्खंधवग्गणा-महास्कन्धवर्गणा-स्त्री० । पुद्गलस्कन्धादि नुसारेणासाविह संवादनीया। तथाहि.तत्सूत्रम्-"तत्थ खलु विनसा परिणामेन टङ्ककूटपर्वतादिसमाश्रितेषु पुद्गलेषु , इसे अट्ठासीई महग्गहा पन्नत्ता, तं जहा-इंगालए १ वियालपं० सं०५ द्वार। ए २ लोहियक्खे ३ सणिच्छरे ४ आहुणिए ५ पाहुणिए ६ कमहक्खया-महाख्या-स्त्री० । एकत्र पट्टे सप्तसप्ततिप्रतिमा णे ७ कणए ८ कणकणए ६ कणवियाणए १० कणसंताणप्रतिष्ठायाम् , ध०२ अधिक। ए ११ सोमे १२ सहिए १३ अस्सासणे १४ कज्जोयप १५ कमहगोव-महागोप-पुं० । अर्हति , विशे० । ब्बडए १६ अयकरए १७ दुंदुभए १८ संखे १६ संखवराणे २० अडवीए देसयत्तं, तहेव णिज्जामया समुद्दम्मि । संखवन्नाभे २१ कंसे २२ कंसवराणे २३ कंसवन्नामे २४ णीले छक्कायरक्खणऽट्ठा, महगोवा तेण वुच्चंति" || २६५६ ॥ २५ णीलोभासे २६ रुप्पी २७ रुप्पोभासे २८ भासे २६ भास रासी ३० तिले ३१ तिलपुष्फवराणे ३२ दगे ३३ दगपंचधरणे विशे०। (व्याख्यातैषा 'अरिहंत' शब्दे प्रथमभागे ७६८पृष्ठे) ३४ काप, ३५ काकंधे ३६ इंदग्गी ३७ धूमकेऊ ३८ हरी ३६ महग्गह-महाग्रह-पुं० । अङ्गारकादिषु भावकेतुपर्यवसानेषु पिंगले ४० बुहे ४१ सुक्के ४२ बहस्सई ४३ राहू ४४ अगत्थी४५ चन्द्रपरिवारभूतेषु ग्रहेषु, स० । माणवगे ४६ कासे ४७ फासे ४८ धुरे ४६ पमुहे ५० वियडे ५१ एगमेगस्स णं चंदिममूरियस्स अट्ठासीइ अट्ठासीइ मह- विसंधी ५२ नियल्ले ५३ पयले ५४ जडियाइल्लए ५५ अरुणे ५६ ग्गहा परिवारो पणत्ता। अग्गिल्लए ५७ काले ५८ महाकाले ५६ सोथिए ६० सोवत्थिएकैकस्यासंख्यातानामपि प्रत्येकमित्यर्थः । चन्द्रमाश्च सूर्य ए ६१ वद्धमाणगे ६२ पलंबे ६३ णिचालोए ६४ निच्चुजोए श्व चन्द्रमासूर्य तस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः । अष्टाशीति ६५ सयंपभे ६६ श्रोभासे ६७ सेयंकरे ६८ खमंकरे ६६ श्राभमहाग्रहाः, पते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते करे ७० पभंकरे ७१ अपराजिए ७१ अरए ७३ असोगे ७४ नथापि सूर्यस्यापीन्द्रत्वादेत एवं परिवारतया अवसेया वीयसोगे ७५ विमले ७६ वियत्ते ७७ वितत्थे ७८ विसाले ७६ इति । स०८८ सम०। साले ८० सुब्बर ८१ अनियट्टी ८२ एगजडी ८३ दुजडी ८४ संख्यातो महाग्रहानाह करकरिए ८५ गयग्गले ८६ पुष्फकेऊ८७ भावकेऊ. " दो इंगालगा, दो वियालगा, दो लोहितक्खा, दो सणि- स्था० २ ठा० ३ उ०। वरा, दो आहुणिया, दो पाहुणिया, दो कणा,दो कणगा, अङ्गारको विकालकोरलोहिताक्षः३शनैश्चरः ४ाधुनिकः ५ दो कणकणगा, दो कणगविताणगा, दो कणगसंताणगा, प्राधुनिकः६ कणः७कणकः कणकणकःकणवितानकः १०क णसन्तानकः११सोमः१२सहितः१३ श्राश्वासनः१४ कार्योपगः दो सोमा. दो सहिया, दो पासासणा, दो कजोपगा, दो १५कर्वरकः१६अयस्कारकः१७दुन्दुभकः १८शखः१६ शङ्खकव्वडगा, दो अयकरगा, दो दुंदुभगा, दो संखा, दो सखं- नाभः२०शववर्णाभः२१कंसः २२कंसनाभः२३कंसवर्णाभः२५ वन्ना, दो संखवन्नाभा, दो कंसा, दो कंसावन्ना,दो कंस- नीलः २५ नीलावभासः२६ रूपी २७ रूपावभासः२८भस्मः २६ न्नाभा,दो रुप्पी, दो रुप्पाभासा,दोणीला,दो णीलोभासा, भस्मराशिः ३० तिलः ३१ तिलपुप्पवर्णः ३२ दकः ३३ लक वर्णः ३४ कायः ३५ काकन्ध्यः ३६ इन्द्राग्निः ३७ धुमकेतुः ३८ दो भासा, दो भासरासी,दो तिला, दो तिलपुप्फवला, दो हरिः ३६ पिङ्गलः ४० वुधः४१ शुक्रः ४२ वृहस्पतिः४३ गहः दगा,दो दगपंचवन्ना, दो काका,दो ककंधा,दो इंदग्गीवा, | ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरः ४८ दो धूमकेऊ, दो हरी, दो पिंगला, दोबुद्धा, दो सुक्का, | प्रमुखः ४६ विकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ दो बहस्सती, दो राहू, दो अगत्थी, दो माणवगा, दो जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सीवस्तिकः ५६ वर्धमानः ६० प्रलम्बः ६१ कासा, दो फासा, दो धुरा, दो पमुहा, दो-वियडा, दो नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः ६४ अवभागः विसंधी,दो नियल्ला,दो पइल्ला,दो जडियाइलगा,दो अरुणा, | ६५ श्रेयस्करः ६६ क्षेमकरः ६७ श्राभङ्करः ६८ प्रभङ्करः ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy