SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ मल्लि अभिधानराजेन्द्रः। मसाण दिसि पाउन्भूया तामेव दिसि पडिगया। कुंभए समणो- डिबुद्धी इक्खागराया नंदच्छाए अंगराया रुप्पी कुणालाsवासए जाते, पडिगए पभावती य। तते णं जितसत्तू | हिवई संखे कासीराया अदीणसत्तू कुरुराया जियसत्तू पंचालछप्पि रायाणो धम्मं सोचा आलित्तएणं भंते ! जाव पव्व- | राया । स्था० ७ ठा०। इया, चोद्दसपुग्विणो अगते केवले सिद्धा। तते णं मल्ली श्रीमल्लिजिनस्य द्वादशपर्षदामवस्थितिर्देशनादौ सर्वजिनवअरहा सहसंववणाओ निक्खमति निक्खमित्ता वहिया| किवा भिन्नत्वमिति प्रश्ने, उत्तरम्-देशनाकाले द्वादशपर्षजणवयविहारं विहरइ, मल्लिस्सणं भिसगपामोक्खा अट्ठा- दामवस्थितिस्सर्वजिनसमाना वैयावृत्त्यं तु साध्व्यः कुर्ववीसं गणा, अट्ठावीसंगणहरा होत्था। मल्लिस्सणं अरहो। न्तीति । १४६ प्र० । सेन० ३ उल्ला०।। चत्तालीसं समणसाहस्सीओ उक्को. बंधमतिपामोक्खायो मल्लिक-मल्लिक-पारसीकः शब्दः । स्वामिनि, ती० ३६ कल्प ! पणपामं अञ्जियासाहस्सीओ उक्को० सावयाणं एगासत- माल्लाजण-माल्लाजन-पु० मल्लिजिण-मल्लिजिन-पुं० । एकोनविंशे अवसर्पिणीतीर्थकरे, साहस्सी चुलसीर्ति सहस्सा० सावियाणं तिन्नि सय- प्रव०२७ द्वार । श्रा० चू० । साहसीओ पएणढि च सहस्सा छस्सया चोहसपुवीणं वी- मल्लिज्झयण-मल्ल्यध्ययन-न० । श्रीशातासूत्रेऽष्टमाध्ययने सं सया ओहिनाणीणं वत्तीसं सया केवलणाणीणं पणतीसं अदीनशत्रुराजस्य मल्लीस्वरूपाऽवगमाधिकारे, “तए णं से मल्ल दिन्ने कुमारे तस्स चित्तगरस्स संडासगं छिदावेति,"इत्यत्र सं. सया वेउब्बियाणं अट्ठ सया मणपञ्जवनाणीणं चोद्दस सया दंशकशब्देन किमुच्यते? तस्य किं छेदितम् ? वृत्ती व्याख्यातं न वाईएं वीसं सया अणुत्तरोववातियाणं । मल्लिस्स अरहो दृश्यते । आवश्यकवृत्त्युपदेशमालादौ घट्टीवृत्तिश्राद्धविधिदुविहा अंतगडभूमी होत्था, तं जहा-जुयंतकरभूमी परिया- प्रमुखग्रन्थेषु मृगावतीसंबन्धे संदशक एव लिखितोऽस्ति, यंतकरभूमी य जाव वीसतिमाअो पुरिसजुगाओ जुयं- परं संदंशकस्यैवार्थः कः ? तेन तस्यार्थः साक्षरं प्रसाद्य इति तकरभूमी, दुवालसपरियाए अंतमकासी । मल्ली णं अरहा | प्रश्ने, उत्तरम्-संदशकशब्देनात्राङ्गुष्ठप्रदेशिन्योरग्रमुच्यते यतो विशेषावश्यकवृत्तौ चित्रकरसम्बन्धाधिकारे निरपराधस्यैकपणुवीसं धरणूतिमुढे उच्चत्तेणं वएणणं वियंगुसमे समचउ-- चित्रकरस्याङ्गुष्टप्रदशिन्योरगं छेदितं शतानीकनरपतिरंससंठाणे वारिसभनारायसंघयणे मज्झदेसे सुहं सुहेणं नेत्युक्तमस्तीति । १७१ प्र० । सेन० ३ उल्ला०।। विहरिचा जेणेव सम्मेयपव्वए तेणेव उवागच्छइ उवाग मल्लियच्छ-मल्लिकाक्ष-त्रि०। माल्लिका-विचकिलस्तद्वदक्षिणी .च्छित्ता संमेयसेलसिहरे पाओवगमणुववरणे मल्लीण य एगं वाससतं आगारवासं पणपण्णं वाससहस्साति वाससयऊ यस्य स मल्लिकातः । शुक्लाक्षे, “हरिमेलामउलमल्लियच्छा णं"। श्री। माति केवलिपरियागं पाउणित्ता पणपएणं वाससहस्साई मल्लिया-मल्लिका-स्त्री० । विचकिलपुष्पे,यल्लोके वेलीति प्रसिसव्याउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोच्चे पक्खे द्धम् । ज० ३ वक्षः । शा० । औ० । उत्त० । स्नानमल्लिकाविचित्तसुद्धे तस्स णं चतसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं शेषे, श्रा० म० १ अ०। कल्प० । प्रज्ञा० । अद्धरत्तकालसमयंसि पंचहिं अजियासएहिं अभितरियाए मल्लियामंडव-मल्लिकामण्डप-पुं० । मल्लिकामये मण्डपे, जी० परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासि-| ३ प्रति० ४ अधि० । एणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिज्जे प्रा- मल्लिणाय-मल्लिज्ञान-न । मल्ली एकोनविंशतितमजिनस्था एमिटेपरिनिवासासमा भासिन. नोत्पन्ना तीर्थकरी सैव शानम् । शाताधर्मकथाया अष्टमेऽध्यहा जंबुद्दीवामतीए, नंदीसरे अट्ठाहियाओ पडिगयाओ । एवं यने, ज्ञा० १ श्रु० १ अ०।। मल्लिसेण--मल्लिषण-पुं०। नागेन्द्रगच्छीये उदयप्रभसूरिशिष्ये, खलु जंबू ! समणणं भगवया महावीरेणं अट्ठमस्स नायज्झ सच १२१४ शके वर्तमान श्रासीत् । स्याद्वादमञ्जरीम् -अन्ययणस्स अयमद्वे पामत्तेत्ति वेमि। (सूत्र७८)ज्ञा०१०८० योगव्यवच्छेदिका टीकां च व्यरीरचत् । जै० इ० । मल्ली णं अरहा पणवीसं धणू उडूं उच्चनेणं होत्था ।| मल्दा-देशी-लीलायाम् , दे० ना०६ वर्ग० ११६ गाथा। ( स०२५ सम 1 ) मल्लिस्स णं अरहो पणपन्नवास-मस-मप-पुं० । चणकाकृतौ शरीरोत्थे कृष्णवर्णे गोलमांसे, सहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे । स० ५४ सम। मसग--मशक-पुं०। चतुरिन्द्रियजन्ती,उत्त० ३६ अ० श्राचा मालवक्तव्यता प्रतिबद्ध अष्टमे ज्ञाताध्ययने, स०१८ सम०।। विशे। श्रा० क० ० । प्रश्न । औः । शा प्रा०चू० । भरतवर्षे भविष्यत्येकोनर्विशे तीर्थकरे, (समवा-मसगघर-मशकग्रह-न० । स्वनामख्याते मशकनिवारण पर्यया त्वयं विवादशब्देनोक्तः । प्रव०७ द्वार ) प्रश्न । श्राव० । कच्छादनवने, ज्ञा०१ श्रु०१०। मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगाराप्रो मसाण-श्मशान--न । "शादेः श्मश्रुश्मशाने" ।८।२।८६। अणगारियं पन्चइए, तं जहा-मल्लिपिदेहरायवरकरणगा प- इत्यादेलुक । मसाणं । प्रा० २ पाद । पितृवने, दश० १० पदुक्ख- अनु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy