SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ मल्लि अभिधानराजेन्द्रः। मल्लि जेणेव मिहिला तेणेव पहारेत्थ गमणाए। तते णं छप्पि | उवागच्छन्ति उवागच्छित्ता कुंभएणं रबा सद्धिं संपलग्गा य दूतका जेणेव मिहिला तेणेव उवागच्छति उबाग-1 यावि होत्था। तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो च्छिता मिहिलाए अग्गुजाणंसि पत्तेयं पत्तेयं खंधावार-1 कुंभयं राय हयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पनिवसं करेंति करित्ता मिहिलं रायहाणी अणुपविसंति डागं किच्छप्पाणोवगयं दिसो दिसि पडिसेहिति । तते णं अणुपविसित्ता जणेव कुंभए तेणेव उवागच्छति उवाग- से कुंभए जितसत्तुपाभोक्खेहिं छहि राईहिं हयमहित जाव च्छित्ता पत्तेयं पत्तेयं करयल० साणं साणं राईणं वय- पडिसेहिए समाणे अथामे अचवले अवीरिए०जाव अधणातिं निवेदंति-तते णं से कुंभए तेसिं दृयाणं अंतिए रिसणिजमिति कह सिग्धं तुरियं० जाव वेइयं जेणेव मिएयमहूँ सोच्चा आसुरुते जाव तिवलियं भिउडिं एवं हिला तेणेव उवागच्छति उवागच्छित्ता मिहिलं अणुपविवयासी-न देमि णं अहं तुभं मल्लिं विदेहवरकम ति सति अणुपविसित्ता मिहिलाए दुबाराति पिहेइ पिहेत्ता कटु ते छप्पि दुते अपकारिय असम्माणिय अवदारेणं | रोहसजे चिट्ठति, तते णं ते जितसत्तुपामोक्खा छप्पि राणिच्छुभावेति । तते णं जितसनुपामोक्खाणं छण्हं राईणं याणो जेणेव मिहिला तेणेव उवागच्छंति उवागच्छित्ता दया कुंभएणं रन्ना असकारिया असम्माणिया अवद्दारेणं मिहिलं रायहाणि णिसंचारं णिरुच्चारं सव्वतो समंताश्रो णिच्छुभाविया समाणा जेणेव सगा सगा जाणवया रुभित्ता णं चिट्ठति । तते णं से कुभए मिहिलं रायहाणिं जेणेव सयात सयातिं णगराई जेणेव सगा सगा रायाणो! रुद्धं जाणित्ता अभंतरियाए उवट्ठाणसालाए सीहासणतेणेव उवागच्छति उवागच्छित्ता करयलपरि०एवं वयासी-1 वरगए तेसिं जितसत्तुपामोक्खाणं छहं रातीणं छिद्दाणि एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छएहं राईणं| य विवराणि य मम्माणि य अलभमाणे बहहिं आएहि दया जमगसमगं चेव जेणेव मिहिला जाव अबद्दा- य उवाएहि य उप्पत्तियाहि य० ४ बुद्धीहिं परिणामेमाणे रेणं निच्छुभावेति । तं ण देइ णं सामी! कुंभए मल्ली| परिणामेमाणे किंचि आयं वा उवायं वा अलभमाणे ओ-- वि, साणं साणं राईणं एयमढे निवेदेति । तते णं से जि- हतमणसंकप्पे०जाव झियायति । इमं च णं मल्ली विदेहरायवयसत्तुपामोक्खा छप्पि रायाणो तेसिं याणं अंतिए एयमढें रकमगाएहायाजाव बहूहिं खुजाहिं परिवुडा जेणेव कुंभए साचा निसम्म आसुरुत्ता अम्मममस्स दूयसंपसणं करति| तेणेव उवागल्छह उवागच्छिता कुभगस्स पायग्गहणं करेकरित्ता एवं वदासी-एवं खलु देवाणुप्पिया ! अम्हं छएह। ति । तते णं कुंभए मल्लिं विदेहराय० णो आढाति सईणं दया जमगसमगं चेव जाव निच्छुढा, तं सेयं नो परियाणाइ तसिणीए संचिट्ठति । तते णं मल्ली खलु देवाणुप्पिया ! अम्हं कुंभगस्स जत्तं गणिहत्तए त्ति | वि० कुंभगं एवं वयासी-तुब्भे णं ताओ ! अम्मदा कडु अममम्मस्स एतमट्ठ पडिसुणेति पडिसुणित्ता बहाया | पमं एजमाणं. जाव निवेसेह । किम्मं तुम्भं अज समद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जान सेयव- ओहतमणसंकप्पा झियायह ?, तते णं कुंभए मल्लिं रचामराहिं० महया हयगयरहपवरजोहकलियाए चाउरं-1 विदेह एवं वयासी-एवं खलु पुत्ता ! तब कजे जितसगिणीए सेणाए सद्धि संपरिवुडा सब्धिड्डीए ०जाव रवेणं तुपामुक्खेहिं छहिं रातीहिं दूया संपेसिया तेणं मए अससएहिं सएहि नगरेहितो जाव निग्गच्छति निग्गच्छिता कारिया०जाव निच्छुढा,तते णं ते जितसत्तुपामुक्खा तेसिं एगयो मिलायंति २ ता जेणेव मिहिला तेणेव पहारे | दयाणं अंतिए एयमटुं सोचा परिकुविया समाणा मिहिलं स्थ गमणाए। तते णं कुंभए राया इमीसे कहाए लऽढे स- रायहाणिं निस्संचारंजाव चिट्ठति । तते णं अहं पुत्ता तेसिं माणे बलवाउयं सदावेति सद्दावित्ता एवं वदासी-खिप्पा-| जितसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे० मेव भो देवाणुप्पिया! हय जाव सेमं सबाहेह जाव | जाव झियायामि । तते णं सा मल्ली विदेहरायवरकल्पगा पञ्चप्पिणं ति । तते णं कुंभए एहाते समद्धे हत्थिखंधवरगए कुंभयं राय एवं वयासी-मा णं तुम्भे ताओ ! श्रोहयमसकारंटवरदाममल्लए सेयवरचामरए महया • मिहिलं म णसंकप्पाजाव झियायह । तुब्भे णं ताओ! तेसिं मज्झेणं णिजाति २ ता विदेहं जणवयं मझ मज्झे- जियसत्तुपामोक्खाणं छएहं राईशं पत्तेयं पत्तेयं रहसियं णं जेणेव देसअंते तेणेव उवागच्छति उवागच्छित्ता खं- दूयसंपेसे करेह । एगमेगं एवं वहह-तब देमि मल्लिं विदेहधावारनिवसं करेति करिताजियसत्तुप्पामोक्खा छप्पि य रा- रायवरकरणं ति कट्ट संझाकालसमयंसि पविरलमरणूसंसि याणो पडिवालेमाणे जुज्झसज्जे पडिचिति । तते णं ते | निसंतसि पडिनिसंतसि पत्तेयं पत्तेयं मिहिलं रायहाणिं जियसत्तुपामोक्खा छपि य रायाणो जणेव कुंभए तेणेव | अणुप्पधेसेह २ गम्भघरएसु अणुप्पवेसेह मिहिलाए राय ४२ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy