SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मलयगिरि अभिधानराजेन्द्रः। मलदाम अभवदिह तेन तेषा-मुपकृतये यत्न एष कृतः ॥३॥ कण्टका यत्र तन्मलितकण्टकम् । मलितदायादे,रा०। सूत्र। यह्वर्थमल्पशब्द, मन्द्यध्ययनं विवृण्वता कुशलम् । मलियशत्तु-मलितशत्रु-न० । मलितास्तद्गतसैन्यत्रासापाद यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुतां लोकः ॥४॥ नं० । नतो मानम्लानिमापादिताः शत्रवो यत्र तन्मलितशत्रु । कृत्वा प्रज्ञापनाटीका, पुण्यं यदवापि मलयगिरिरनवम् । मलिताः कृतमानभङ्गाः शत्रवोऽगोत्रजा यत्र राज्ये तत् । श्रतेन समस्तोऽपि जनो, लभतां जिनवचनसद्वोधम् ॥१॥ गोत्रजशत्रुरहिते, सूत्र०२ श्रु०१० ।ौ।। जयति हरिभद्रसूरि-धीकाकृद्विवृतविषमभावाऽर्थः । मलीमस-मलीमस-त्रि० । मलिने, “ (६०२) महल मलीमयद्वचनवशादहमपि, जातो लेशेन विवृतिकरः ॥२॥ सं" पाइ० ना० २५६ गाथा। प्रशा० ३६ पद। मलुस्सग्ग-मलोत्सर्ग-पुं०। पुरीषोत्सर्गे, "मूत्रोत्सर्ग, मलोसूर्यप्रज्ञप्तिमिमा-मतिगम्भीरां विवृण्वता कुशलम् । त्सर्ग-मैथुनं स्नानभोजनम् । सन्ध्यादिकर्मपूजां च कुर्यायदवापि मलयरिणा, साधुजनस्तेन भवतु कृती ॥३॥ ज्जापं च मौनवान् " ॥१॥ध०२ अधिः। (अत्र विशेषतो सू० प्र० २० पाहु। वक्तव्यं 'थंडिल' शब्दे चतुर्थभागे गतम्) चन्द्रप्राप्तिमिमा-मतिगम्भीरां विवृण्वता कुशलम् । मल्ल-मल्ल-पुंगमुजयुद्धकारिणि,जं०२ वक्षः। विपा० । मौष्टियदवापि मलयगिरिणा, साधुजनस्तेन भवतु कृती ॥ ३३ ॥ कयुद्धकारिणि, औ०। निचूकाबलयुक्त, श्रा०म० ।कुड्या मलयगिरेः समयो गुरुपरंपरादिकं च न ज्ञायते तथाऽपि वष्टम्भस्थाणी, बलहरणाश्रिते छित्त्वराधारभूते ऊर्ध्वाssहरिभद्रसूरेराक्तन इति ज्ञायते। चं० प्र० २० पाहु०।। यते वा काष्ठे, भ० ८ श०६ उ० । कठिनीभूते रजसि, औ० । मलयप्पभमूरि-मलयप्रभसूरि-पुं०। चन्द्रगच्छीय-मानतुग संथा। एकविंशतितमे भविष्यत्तीर्थकरे नारदजीवे, ती०२० सूरिशिष्ये, अयं विक्रम संवत्-१२६० विद्यमान आसीत् कल्प। अनेन स्वगुरुकृते सिद्धजयत्युपरि टीका कृता । जै०३० ! माल्य-"अधो-म-न-याम्"रा७८॥ इति यकारलोपः। तमलयय-मलयज-पुं० । मलयो नाम देशस्तत्संभवो मलयजः। दनन्तरम् ,अवशिष्टस्य-'अनादौ शेषादेशयोर्द्धित्वम्॥२६॥ मलयदेशोद्भवे चन्दने, स्था०५ ठा०३ उ० । ६० । इति लकारस्य द्वित्वम् । माल्यम्। मल्लं । प्रा० । आत्यादिकुसुमलयरुह-मलयरुह-न० । चन्दने, “ ( ३७७ ) मलयरुहं चं मे, शा० १ श्रु० १ ० उत्त० । अथितपुष्पे, शा०१ श्रु०१६ अ०। दनं च कंग" पा० ना०१४७ गाथा। चउबिहे मल्ले पलत्ते । तं जहा-गंथिमे बेढिमे पूरिमे संमलयबई-मलयवती-स्त्री० । काम्पिल्यदुहितरि ब्रह्मदत्तच घाइमे । ( सूत्र-३७४) क्रवर्तिभार्यायाम् , उत्त०१३ अ०। मलयवुची-देशी-रजस्वलायाम् , देना०६ वर्ग १२५ गाथा। मालायां साधुः माल्यं पुष्पम् । तद्रचनापि माल्यम् ग्रन्थः सं दर्भःसूत्रेण ग्रन्थनं तेन निवृत्तं ग्रन्थिमं मालादि । वेष्टनं वेष्टस्तेमलवट्टी-देशी-युवत्याम् , दे० ना०६ वर्ग १२४ गाथा। न निवृत्तं घेष्टिमं मुकुटादि , पूरणेन-निर्वृत्तं पूरिमं मृन्ममलहर-देशी-तुमुले, देना०६ वर्ग १२० गाथा । यमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत् पुष्पैः पूर्यत इति । मलार-मलार-पुं० । मलमिवारा प्राजनकविभागो यस्यासौ संघातेन निवृत्तं सङ्घातिमम् । यत्परस्परतः पुष्पनालादिसं. मलारः । गलिगवे, सम्म० ३ काण्ड । घातेनोपजन्यत इति । स्था०४ ठा०४ उ० सूत्र० । पुष्पध्वाज, मलावधंसि-मलापऽध्वंसिन्-त्रि०ा मलवदत्यन्तमात्मनि लीन! ध०२ अधि०। प्रश्न | पुष्पदामनि, श्रा० म०१ १० । ग्रथितपुष्पमालायाम् ,जी०३ प्रति०४ अधि०। पश्चा०ाी। तया मलोऽष्टप्रकारं कर्म तदपध्वंसते इत्येवं शीलो मलाऽप मालायाम् , (३५०) “मलं माला दाम " पाह. ना० १४० ध्वंसी । मलविनाशकृत् जीवितं बृहयित्वा लाभान्तरे लाभ गाथा। विच्छेदेऽन्तर्बहिश्च मालाश्रयत्वान्मल औदारिकशरीरम् ,तदपध्वंसी । अष्टकर्मलक्षणमलस्यापध्वंसको-निवारको मला मल्लइ-मल्लकिन-पुं० । राजविशेष, औ० भ० । रा। पध्वंसी । उत्त०४०। औदारिकशरीरमांचके,उत्त०४०। मल्लकिट्ट-मल्लकिट्ट-न० । एकादशे देवलोकविमानभेदे, स. मलिअ-देशी-लघुक्षेत्रकुण्योः , दे० ना०६वर्ग १४४ गाथा। । २१ सम० । मलिण-मलिन-त्रि० । कलुषे, प्रश्न०२ श्राश्र० द्वार। "म- | मल्लखेड-मल्लल्वेडा-स्त्री० । मल्लक्रीडायाम् , दर्श०१ तत्त्व । लिणवत्थे" मलिनानि वस्त्राणि यस्याऽसौ मलिनवस्त्रः । मल्लग-मल्लक-पुं० । न० । शरावे, नं० । शा० । नि०चू । विदर्श० ३ तत्व। शे० । खण्डशरावे, भिक्षाभाजने, शा०१ श्रु०१६ अ०। मलिम्मुय-मलिम्लुच-पुं० । तस्करे, अष्ट०१४ अष्ट। मल्लजुज्झ-मल्लयुद्ध-न० । मल्लयोर्हस्ताहस्तियुद्धे,ौ० । ज्ञान मलिय-मलित-त्रि०। अधःकृते, संथा। कृतमानभने,ौ। मल्लजोय-माल्ययोग-पुं०ानवमालिकावकुलचम्पकपुन्नागाsपुरुषाभिलषणीययोषिदङ्गमर्दने, नशा०१ श्रु०६०। । शाव ना | शोकमालतीविचकिलादिषु प्रथनाईकुसुमेषु, प्राचा० १ श्रु० मलियकएटय-मलितकण्टक--न । मलिता मानभजनादि-| १ अ०५ उ० । त्यथः कण्टकादयो यत्र राज्ये तन्मलितकराटकम म ल्लदाम-माल्यदामन-नामालायै हितानि माल्यानि पुष्पाठा । मलिता उपद्रवं कुर्वाणा मानम्लानिमापादिताः नोट-1 शिवरामि-शादिमपानि छादनाधारभूतानि किलिम्जानि । ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy