SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ मरण अभिधानराजेन्द्रः। मरण उक्तं च यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-दिग्वासाः " पच्चक्खा आहारं, चउब्बिहं णियमो गुरुसमीवे । पर्युषितः-संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे 'तस्य' इंगियदेसम्मि तहा,चिटुं पि हु नियमो कुणइ ॥ १॥ भिक्षोः 'एव' मिति-वक्ष्यमाणोऽभिप्रायो भवति,तद्यथा-शउब्वत्त परिश्रत्तइ, काइकम्माईऽवि अप्पणा कुणइ । को म्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाापेतस्य वैराग्यभासब्यमिह अप्पच्चिश्र, रण अन्नजोगेण धितिबलिश्रो ॥२॥ | वनामावितान्तःकरणस्याऽऽगमेन प्रत्यक्षीकृतनारकतिर्यग्वेतच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-तद्- दनाऽनुभवस्य न मे तृणस्पर्शी महति फलविशेषेऽभ्युद्यतस्य इङ्गितमरणं सद्भयो हितं सत्यं, सुगतिगमनाविसंवादनात् किञ्चित् प्रतिभासते, तथा-शीतोष्णदंशमशकस्पर्शमधिसोसर्वज्ञोपदेशाच्च सत्य-तथ्यम् , तथा स्वतोऽपि सत्यं वदितुं | दुमिति, तथा एकतरान् अन्यतरांश्चानुकूलप्रत्यनीकान् विरूशीलमस्येति सत्यवादी,यावज्जीवं यथोक्नानुष्ठानाद्-यथाss. परूपान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं-सोढुमिति, किं रोपितप्रतिझाभारनिर्वहणादित्यर्थः,तथा ओजः' रागद्वेषरहि- त्वहं हीः-लजा तया गुप्तप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनम् ,ततः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचारात्ती- च्याहं त्यक्तुं न शक्नोमि,पतञ्च प्रकृतिलजालुकतया साधनविणवत्तीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं' कथमपि | कृतरूपतया वा स्यात् , एवमेभिः कारणः 'से' तस्य कया 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंक-| ल्पते-युज्यते 'कटिबन्धन 'चोलपट्टकं कर्तुम् , स च विस्त थः,यदिवा-'कथमहमिङ्गितमरणप्रतिमा निर्वहिप्ये इत्येवंरूपा रेण चतुरङ्गुलाधिको हस्तो देध्येण कटिप्रमाण इति गणनाया कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठानवि- | प्रमाणनैकः । पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराधायी हि कथंकथी भवति,स तु पुनर्महापुरुषतया न व्याकुल क्रमेत। तामियादितिःतथा-श्रा-समन्तादतीव इता-ज्ञाता परिच्छिन्ना एतत्प्रतिपादयितुमाहजीवादयोऽर्था येन सोऽयमातीतार्थः श्रादत्तार्थो वा, यदिवा- _अदुवा तत्थ परकमंतं भुजो अचेलं तणफासा फुसन्ति अतीताः-सामस्त्येनातिक्रान्ताःअर्थाः प्रयोजनानि यस्य स त-| सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा था, उपरतव्यापार इत्यर्थः; तथा-श्रा-समन्तादतीव इतो-| फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेल गतोऽनाद्यनन्ते संसार प्रातः न आतीतः अनातीतः; श्रनादत्तो वा संसारो येन स तथा, संसाराणवपारगामीत्यर्थः । लापवियं आगममाणे जाव समभिजाणिया (सूत्र-२२४) स एवम्भूत इङ्गितमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा ' प्रो-| स एवं कारणसद्भावे सति वस्त्रं विभृयाद् । अथवा-नवासी ज्भाय स्वयमेव भिद्यते इति भिदुर प्रतिक्षणविशरारु 'कायं | जिहेति ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचलं कर्मवशाद गृहीतमौदारिकं शरीरं त्यक्त्वा, तथा 'संविध्य' | पराक्रममाण भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, परीघहोपसग्गान् प्रमथ्य' विरूपरूपान् 'नानाप्रकारान् सो-| तथा-शीतोष्णदशमशकस्पशाः स्पृशन्तीति,तथकतरानन्यतहा 'कस्मिन' सर्वज्ञप्रणीत भागमे विस्रम्भणतया' विश्वासा- रांश्च विरूपरूपान् स्पर्शानुदीनधिसहते असावचेलोऽचेस्पदे तदुतार्थाविसवादाध्यवसायेन भैरवं भयानकमनुष्टानं ललाघवमागमयन्नित्यादि गतार्थ यावत् ' सम्मत्तमेव समक्लीवैदुरध्यवसमिङ्गितमरणाख्यमनुार्णवान् अनुष्ठितवा- भिजाणिय त्ति'। निति. तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्का (२६) किं च-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीलपर्यायागततुल्यफलमिति दयितुमाह-तत्राऽपि रोगपी- यात् तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्याडाहितेङ्गितमरणाभ्युपगमेऽपि, न केवल कालपर्यायेणेत्यपि- मि, तेभ्यो वा ग्रहीयामीत्येवमाकारं चतुर्भङ्गिकयाभिग्रहषिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेच कालपर्यायः, क-| शेषमाहमक्षयस्योभयत्र समानत्वादिति, आह च-'सेवि तत्थ वियं- | जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं तिकारए' इत्यादि पूर्ववद्गतार्थम् , इति-ब्रवीमिशब्दावपि चु भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा राणार्थाविति विमोक्षाध्ययनस्य षष्ठोद्देशकः समाप्तः। (२८) साम्प्रतं सप्तमव्याख्या प्रतन्यते-अस्य चायमभि आहट्ट दलइस्सामि आहडं च साइञ्जिस्सामि। १ । जस्स सम्बन्धः-दहानन्तरोद्देशके एकत्वभावनाभावितस्य ध्रति- णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं संहननताद्युपेतस्येङ्गितमरणमभिहितम् , इह तु सैवैकत्व- असणं वा पा०४ हट्ट दलइस्सामिाहडं च नो साइजिभावना प्रतिमाभिनिष्पाद्यते इति कृत्वाऽतस्ताः प्रतिपाद्यन्ते । स्सामि ।२। जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अतथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतञ्चत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् सणं वा पा०४ आहङ् नो दलइस्सामि आहडं च साइजि. जे भिक्खू अचेले परिखुसिए तस्स णं भिक्खुस्स एवं भ-| स्सामि ।३। जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु वइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अ अन्नेसि भिक्खूणं असणं वा पा०४ आहढु नो दलइस्सामि हियासित्तए तेउफासं पहियासित्तए दंसमसगफासं अहि-| आहडं च नो साइञ्जिस्सामि ।४। अहं च खलु तेण अहाइयासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए. रित्तेण अहसणिजेण अहापरिग्गहिएणं असणेस वा पा०४ हिरिपडिच्छायणं चऽहं नो संचाएमि अहियासित्तए, एवं | अभिकल साहम्मियस्स कुजा वेयावडियं करणाए, अहं से कप्पेइ कडिबंधणं धारित्तए।( सूत्र २२३) वाऽवि तेण अहाइरित्तेण अहेमणिज्जेण अहापरिग्गहिएणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy