SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (१२५) मरण अभिधानराजेन्द्रः। मरण गाहावई व्या-अाउसंतो! समणा ! अहं खल तव | जोपसृष्टो वा अन्येभ्यो गृहिभ्यः साधास्यामीत्याच्छिन्द्याअट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा त् । तथा-'अनिसृष्ट' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं , तदेवंभूतमपि बत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा पा साधोर्दानाय प्रतिपद्यते। तथा-स्वगृहादाहत्य 'चेएमि' गाई भूयाई जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं ति, ददामि तुभ्यं वितरामि, एवमशनाऽऽदिकमुहिश्य ब्रूपामिच्चं अच्छिजं अणिसिट्ठ अभिहडं आहहु चेएमि, यात् । तथा-' श्रावसथं वा' युष्मदाश्रयं, समुच्छृणोमिपावसहं वा समुस्सिणोमि, से भुंजह बसह, श्रादेरारभ्याऽपूर्व करोमि, संस्कारं वा करोमि, इत्येवं प्राजउसंतो! लिरवनतोत्तमाङ्गः सन् श्रशनाऽऽदिना निमन्त्रयेत् । यथा-भु. समणा! भिक्खू ! तं गाहावई समणसं सवयसंपडियाइक्खे । दवाशनाऽऽदिकं, मत्संस्कृताऽऽवसथे वस इत्यादि । द्विवचउसंतो गाहावई ! नो खलु ते वयणं आढामि, नो | नबहुवचने अप्यायोज्ये । साधुना तु-सूत्रार्थविशारदेनादीखलु ते वयणं परिजाणामि, जो तुम मम अट्ठाए । नमनस्केन प्रतिषेधितव्यमित्याह-श्रायुष्मन् ! श्रमण !भिअसणं वा, पा० ४ वत्थं वा, प० ४ पाणाई भू०४ वा। तो ! तं गृहपति समनसं-सवयसमन्यथाभूतं वा प्रत्या चक्षीत । कथमिति चेद्दर्शयति-यथा आयुष्मन् ! भो गृसमारब्भ समुद्दिस्स कीयं पामिचं अच्छिजं अणिसिटुं अ हपते ! न खलु तवैवम्भूतं वचनमहमाद्रिये , खलुशब्दोभिहडं पाहङ चेएसि,आवसहं वा समुस्सिणासि,से विरो| ऽपिशब्दार्थे, स च समुच्चये , नापि तवैतद्वचन परिआउसो ! गाहावई । एयस्स अकरणयाए । (सूत्र-२०२) जानामि' प्रासेवनपरिक्षानेन परिविदधेऽहमित्यर्थः । यस-कृतसामायिकः सर्वसावद्याकरणतया प्रतिक्षामन्दरमा स्त्वं मम कृतेऽशनाऽऽदिप्राण्युपमर्दैन विदधासि,यावदावसकढो, भिक्षणशीलो भितुः, भिक्षार्थमन्यकार्याय वा, पराक्रमे थसमुच्यं विदधासि , भो आयुष्मन् ! गृहपते ! विरतःत' विहरेत् , तिष्ठेद्वा ध्यानव्यग्रो, निषीदेहा अध्ययनाध्याप अहमेवम्भूतादनुष्ठानात् । कथम्?-एतस्य-भवदुपन्यस्तस्यानश्रवणश्रावणाऽऽदृतः, तथा-श्रान्तः क्वचिद्ध्वनाऽऽदौ करणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति । त्वगवर्त्तनं वा विदध्यात् । क्वैतानि विदध्यादिति दर्शयति (२२) तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो 'श्मशाने वाशवानां शयनं श्मशानं पितृवनं तस्मिन् वा यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यातत्र च त्वग्वर्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्या. त्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याहयोज्यम् । तथाहि-गच्छवासिनस्तत्र स्थानाऽऽदिकं न कल्प से भिक्खं परिक्कमिज वा जाव हुरत्था वा कहिंची विहरते, प्रमादस्खलिताऽऽदौ व्यन्तरायुपद्रवात् । तथा जिनक- माणं तं भिक्खुं उबसंकमित्तु गाहावई आयगयाए पेहाए, ल्पार्थ सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽ असणं वा पा०४,वत्थं प०वा ४,०जाव आह९ चेएइ। आवनुशातः, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रै व स्थानम् । जिनकल्पिकस्य वा तदपेक्षया श्मशानसूत्रम् । सहं वा समुस्सिणाइ,भिरवू परिघासेडं,तं च भिक्खू जाणिएवमन्यदधि यथासम्भवमायोज्यम् । शून्यागारे वा, गिरिगु. ज्जा सहसम्मइयाए परवागरणेण अन्नेसि वा सुच्चा अयं खलु हायां वा, 'हुरत्थाव' त्ति अन्यत्र वा ग्रामादेवहिः, तं भिक्षु गाहावई मम अट्ठाए असणं वा पा०४,वत्थं वा प०४,० जाव क्वचिद्विहरन्तं, गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा, 'घूयाद्' वदेदिति । यच्च बृयात्तद्दयितुमाह-साधुं श्मशानाऽऽदिषु प आवसहं वा समुस्सिणाई, तं च भिकावू पडिलेहाए आगरिक्रमणादिकां क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य,पूर्वस्थितो मित्ता आणविज्जा प्रणासेवणाए त्ति वेमि । (सूत्र-२०३) वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचारा तं भिलु क्वचित् श्मशानाऽऽदौ विहरन्तमुपसङ्क्रम्य प्राकोविदः साधुमुद्दिश्यैतद् ब्रूयात्-यथैते लब्धापलब्धभोजिनः जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकाऽदिकः कश्चित् श्रात्मत्यनारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्य गतया प्रेक्षयाऽनाविष्कृताभिप्रायः,केनचिदलक्ष्यमाणो यथातोऽहमेतेभ्यो दास्यामीत्यभिसंधाय साधुमुपतिष्ठते.वक्ति च श्रहमस्य दास्यामीत्यशनाऽऽदिकं प्राण्युपमर्देनाऽऽरभेत । श्रायुष्मन् ! भोः श्रमण ! अहं संसारार्णवं समुत्तितीर्घः, 'ख किमर्थमिति चेद्दर्शयति-तदशनाऽदिकं भिक्षु ' परिघासलुः' वाक्यालङ्कारे, 'तवार्थाय' युष्मन्निमित्तं, अशनं वा पानं यितुं' भोजयितुं, साधुभोजनार्थमित्यर्थः । श्रावसथं च वा खादिम वा स्वादिम वा तथा वस्त्रं वा पतद्ग्रहं वा कम्ब- साधुभिरधिवासयितुमिति, तदशनाऽऽदिकं साध्वर्थ निलं वा पादपुञ्छनं वा समुद्दिश्य-श्राश्रित्य, किं कुर्यादिति द पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात् । कथमित्याह-स्वशयति-(पागाई' इति चतुप्पदोव्याख्या स्व व शब्दे ।) तान् सन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा, अन्ये. प्राणाऽऽदीन् समारभ्य उपमद्य, तथाहि-अशनाऽऽद्यारम्भ भ्यो वा तत्परिजनाऽऽदिभ्यः ध्रुत्वा, जानीयादिति वर्तते, प्राण्युपमदाऽवश्यंभावी, पतञ्च समस्तं व्यस्तं वा कश्चित्प्रति- यथा श्रयं खलु गृहपतिर्मदर्थमशनाऽऽदिकं प्राण्युपमर्दन विपश्वेत,इयं चाविशुद्धिकोटिगृहीता, सा चेमा-"श्राहाकम्म. धाय मह्य ददात्यावसथं च समुच्छृणोति, तद्भिक्षुः सम्यक् इसिय-मीसजा बायरा य पाहुडिया। पूइश्र-श्रझोयरगो. 'प्रत्युपेक्ष्य' पर्यालोन्य, अवगम्य च ज्ञात्वा, 'ज्ञापयेत् तं गृ. उग्गमको-डी अछब्भेना ॥१॥ " विशुद्धिकाटि दर्श- हातम्. अनासेवनया यथा-अनेन विधानेनोपकल्पितमाहा. यति-कीतं ' मूल्येन गृहीतं, पामिञ्चति' अपरम्मादु-| राऽऽदिकं नाहं-भुजे, एवं तस्य झापनं कुर्यात्, यद्यसौ श्राच्छिन्नमुद्यतकं गृहीतं बलात्कारितया वा न्यस्मादाच्छियग वकस्ततो लेशतः पिण्डनियुक्ति कथयेद् , अन्यस्य च प्र३२ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy